301
BRP084.008.1 sarvebhyo balinau śreṣṭhau sarvalokopakārakau |
BRP084.008.2 tathety uktvā muniśreṣṭho jagāmāśāṃ sa dakṣiṇām || 8 ||
BRP084.009.1 tataḥ kadācit te kāle añjanā cādrikā tathā |
BRP084.009.2 gītaṃ nṛtyaṃ ca hāsyaṃ ca kurvatyau girimūrdhani || 9 ||
BRP084.010.1 vāyuś ca nirṛtiś cāpi te dṛṣṭvā sasmitau surau |
BRP084.010.2 kāmākrāntadhiyau cobhau tadā satvaram īyatuḥ || 10 ||
BRP084.011.1 bhārye bhavetām ubhayor āvāṃ devau varapradau |
BRP084.011.2 te apy ūcatur astv etad remāte girimūrdhani || 11 ||
BRP084.012.1 añjanāyāṃ tathā vāyor hanumān samajāyata |
BRP084.012.2 adrikāyāṃ ca nirṛter adrir nāma piśācarāṭ || 12 ||
BRP084.013.1 punas te āhatur ubhe putrau jātau muner varāt |
BRP084.013.2 āvayor vikṛtaṃ rūpam uttamāṅgena dūṣitam || 13 ||
BRP084.014.1 śāpāc chacīpates tatra yuvām ājñātum arhathaḥ |
BRP084.014.2 tataḥ provāca bhagavān vāyuś ca nirṛtis tathā || 14 ||
BRP084.015.1 gautamyāṃ snānadānābhyāṃ śāpamokṣo bhaviṣyati |
BRP084.015.2 ity uktvā tāv ubhau prītau tatraivāntaradhīyatām || 15 ||
BRP084.016.1 tato 'ñjanāṃ samādāya adriḥ paiśācamūrtimān |
BRP084.016.2 bhrātur hanumataḥ prītyai snāpayām āsa mātaram || 16 ||
BRP084.017.1 tathaiva hanumān gaṅgām ādāyādrim atitvaran |
BRP084.017.2 mārjārarūpiṇīṃ nītvā gautamyās tīram āptavān || 17 ||
BRP084.018.1 tataḥ prabhṛti tat tīrthaṃ paiśācaṃ cāñjanaṃ tathā |
BRP084.018.2 brahmaṇo girim āsādya sarvakāmapradaṃ śubham || 18 ||
BRP084.019.1 yojanānāṃ tripañcāśan mārjāraṃ pūrvato bhavet |
BRP084.019.2 mārjārasañjñitāt tasmād dhanūmantaṃ vṛṣākapim || 19 ||
BRP084.020.1 phenāsaṅgamam ākhyātaṃ sarvakāmapradaṃ śubham |
BRP084.020.2 tasya svarūpaṃ vyuṣṭiś ca tatraiva procyate śubhā || 20 ||

Chapter 85: Story of Kaṇva's hunger

SS 149-150

brahmovāca:

BRP085.001.1 kṣudhātīrtham iti khyātaṃ śṛṇu nārada tanmanāḥ |
BRP085.001.2 kathyamānaṃ mahāpuṇyaṃ sarvakāmapradaṃ nṛṇām || 1 ||
BRP085.002.1 ṛṣir āsīt purā kaṇvas tapasvī vedavittamaḥ |
BRP085.002.2 paribhramann āśramāṇi kṣudhayā paripīḍitaḥ || 2 ||
BRP085.003.1 gautamasyāśramaṃ puṇyaṃ samṛddhaṃ cānnavāriṇā |
BRP085.003.2 ātmānaṃ ca kṣudhāyuktaṃ samṛddhaṃ cāpi gautamam || 3 ||
BRP085.004.1 vīkṣya kaṇvo 'tha vaiṣamyaṃ vairāgyam agamat tadā |
BRP085.004.2 gautamo 'pi dvijaśreṣṭho hy ahaṃ tapasi niṣṭhitaḥ || 4 ||
BRP085.005.1 samena yācñāyuktā syāt tasmād gautamaveśmani |
BRP085.005.2 na bhokṣye 'haṃ kṣudhārto 'pi pīḍite 'pi kalevare || 5 ||
BRP085.006.1 gaccheyaṃ gautamīṃ gaṅgām arjayeyaṃ ca sampadam |
BRP085.006.2 iti niścitya medhāvī gatvā gaṅgāṃ ca pāvanīm || 6 ||