Chapter 86: Story of Yama neglecting his duty

SS 150-151

brahmovāca:

BRP086.001.1 asti brahman mahātīrthaṃ cakratīrtham iti śrutam |
BRP086.001.2 tatra snānān naro bhaktyā harer lokam avāpnuyāt || 1 ||
BRP086.002.1 ekādaśyāṃ tu śuklāyām upoṣya pṛthivīpate |
BRP086.002.2 gaṇikāsaṅgame snātvā prāpnuyād akṣayaṃ padam || 2 ||
BRP086.003.1 purā tatra yathā vṛttaṃ tan me nigadataḥ śṛṇu |
BRP086.003.2 āsīd viśvadharo nāma vaiśyo bahudhanānvitaḥ || 3 ||
BRP086.004.1 uttare vayasi śreṣṭhas tasya putro 'bhavad ṛṣe |
BRP086.004.2 guṇavān rūpasampanno vilāsī śubhadarśanaḥ || 4 ||
BRP086.005.1 prāṇebhyo 'pi priyaḥ putraḥ kāle pañcatvam āgataḥ |
BRP086.005.2 tathā dṛṣṭvā tu taṃ putraṃ dampatī duḥkhapīḍitau || 5 ||
BRP086.006.1 kurvāte sma tadā tena sahaiva maraṇe matim |
BRP086.006.2 hā putra hanta kālena pāpena sudurātmanā || 6 ||
BRP086.007.1 yauvane vartamāno 'pi nīto 'si guṇasāgara |
BRP086.007.2 āvayoś ca tathaiva tvaṃ prāṇebhyo 'pi sudurlabhaḥ || 7 ||
BRP086.008.1 itthaṃ tu ruditaṃ śrutvā dampatyoḥ karuṇaṃ yamaḥ |
BRP086.008.2 tyaktvā nijapuraṃ tūrṇaṃ kṛpayāviṣṭamānasaḥ || 8 ||
BRP086.009.1 godāvaryāḥ śubhe tīre sthito dhyāyañ janārdanam |
BRP086.009.2 api svalpena kālena prajā vṛddhāḥ samantataḥ || 9 ||
BRP086.010.1 iyata iti me pṛthvī kathyatāṃ kena pūritā |
BRP086.010.2 na kaścin mriyate jantur bhārākrāntā vasundharā || 10 ||
BRP086.011.1 tato devī gatā tūrṇaṃ vasudhā munisattama |
BRP086.011.2 yatrāsti surasaṃyuktaḥ śakraḥ parapurañjayaḥ |
BRP086.011.3 dṛṣṭvā vasundharām indraḥ praṇipatyedam abravīt || 11 ||

indra uvāca:

BRP086.012.1 kim āgamanakāryaṃ ta iti me pṛthvi kathyatām || 12 ||

dharovāca:

BRP086.013.1 bhāreṇa guruṇā śakra pīḍitāhaṃ vinā vadham |
BRP086.013.2 kāraṇaṃ praṣṭum āyātā kim idaṃ kathyatāṃ mama || 13 ||

brahmovāca:

BRP086.014.1 iti śrutvā mahīvākyam indro vacanam abravīt || 14 ||

indra uvāca:

BRP086.015.1 kāraṇaṃ yadi nāma syāt tadānīṃ jñāyate mayā |
BRP086.015.2 surāṇāṃ hi patir yasmād ahaṃ sarvāsu medini || 15 ||
304

brahmovāca:

BRP086.016.1 atha pṛthvī tadā vākyaṃ śrutvā cāha śacīpatim |
BRP086.016.2 yama ādiśyatāṃ tarhi yathā saṃharate prajāḥ || 16 ||
BRP086.017.1 iti śrutvā vaco mahyā ādiṣṭāḥ siddhakinnarāḥ |
BRP086.017.2 yamasyānayane śīghraṃ mahendreṇa mahāmune || 17 ||
BRP086.018.1 tatas te satvaraṃ yātāḥ sarve vaivasvataṃ puram |
BRP086.018.2 naivāpaśyan yamaṃ tatra te siddhāḥ saha kinnaraiḥ |
BRP086.018.3 tathāgatya punar vegād vārttā śakre niveditā || 18 ||

siddhakinnarā ūcuḥ:

BRP086.019.1 yamo yamapure nātha asmābhir nāvalokitaḥ |
BRP086.019.2 mahatāpi suyatnena vīkṣyamāṇaḥ samantataḥ || 19 ||

brahmovāca:

BRP086.020.1 iti śrutvā vacas teṣāṃ pṛṣṭaḥ śakreṇa vai tadā |
BRP086.020.2 savitā sa pitā tasya yamaḥ kutrāsta ity atha || 20 ||

sūrya uvāca:

BRP086.021.1 śakra godāvarītīre kṛtānto vartate 'dhunā |
BRP086.021.2 caraṃs tatra tapas tīvraṃ na jāne kiṃ nu kāraṇam || 21 ||

brahmovāca:

BRP086.022.1 iti śrutvā vaco bhānoḥ śakraḥ śaṅkām upāviśat || 22 ||

śakra uvāca:

BRP086.023.1 aho kaṣṭaṃ mahākaṣṭaṃ naṣṭā me suranāthatā |
BRP086.023.2 godāvaryāṃ tapaḥ kuryād yamo vai duṣṭaceṣṭitaḥ |
BRP086.023.3 jighṛkṣur matpadaṃ nūnaṃ devā iti matir mama || 23 ||

brahmovāca:

BRP086.024.1 ity uktvā sahasendreṇa āhūtaś cāpsarogaṇaḥ || 24 ||

indra uvāca:

BRP086.025.1 kā bhavatīṣu kālasya sthitasya tapasi dviṣaḥ |
BRP086.025.2 tapaḥpraṇāśane śaktā iti me śīghram ucyatām || 25 ||

brahmovāca:

BRP086.026.1 iti śakravacaḥ śrutvā noce kāpi mahāmune |
BRP086.026.2 atha śakraḥ prakopeṇa pratyuvācāpsarogaṇam || 26 ||

indra uvāca:

BRP086.027.1 uttaraṃ nābravīt kiñcid yāmas tarhi vayaṃ svayam |
BRP086.027.2 sajjā bhavantu vibudhāḥ sainyair āyāntu mā ciram |
BRP086.027.3 ghātayāmo vayaṃ śatruṃ tapasā svargakāmukam || 27 ||

brahmovāca:

BRP086.028.1 ity ukte sati devānāṃ senā prādurbabhūva ha |
BRP086.028.2 itīndrahṛdayaṃ jñātvā hariṇā lokadhāriṇā || 28 ||
BRP086.029.1 preṣitaṃ cakriṇā cakraṃ rakṣaṇāya yamasya hi |
BRP086.029.2 cakraṃ yatrābhavat tatra cakratīrtham anuttamam || 29 ||
BRP086.030.1 athendraṃ menakā prāha śaṅkiteti vacas tadā || 30 ||

menakovāca:

BRP086.031.1 kālāvalokane nālaṃ kācid asti sureśvara |
BRP086.031.2 maraṇaṃ ca varaṃ deva bhavato na yamāt punaḥ || 31 ||
BRP086.032.1 rūpayauvanamatteyaṃ gaṇikāyācanaṃ prabho |
BRP086.032.2 preṣaṇaṃ tat prayacchaiṣā svāmitvaṃ manyate tvayā || 32 ||
305

brahmovāca:

BRP086.033.1 iti śrutvā vacas tasyāḥ śakraḥ suravareśvaraḥ |
BRP086.033.2 ādideśābalāṃ kṣāmāṃ satkṛtya gaṇikāṃ tathā || 33 ||

śakra uvāca:

BRP086.034.1 gaṇike gaccha me kāryaṃ kuru sundari mā ciram |
BRP086.034.2 kṛtakṛtyāgatā bhūyo vallabhā me yathā śacī || 34 ||

brahmovāca:

BRP086.035.1 ity ākarṇya vacaḥ śakrād utpatya gaṇikā diśaḥ |
BRP086.035.2 kṣaṇena yamasānnidhyam āyātā cārurūpiṇī || 35 ||
BRP086.036.1 yamāntikam anuprāptā dyotayantī diśo daśa |
BRP086.036.2 salīlaṃ lalitaṃ bālā jagau hindolakaṅkalam || 36 ||
BRP086.037.1 tataś cacāla kālasya mano lolaṃ calācalam |
BRP086.037.2 athonmīlya yamo netre kāmapāvakapūrite || 37 ||
BRP086.038.1 tasyāṃ vyāpārayām āsa śreyaḥśatrau mahāmune |
BRP086.038.2 tato vilīya sā sadyaḥ sarittvam agamat tadā || 38 ||
BRP086.039.1 gautamyāṃ tu samāgamya gaṇikāgaṇakiṅkaraiḥ |
BRP086.039.2 gīyamānā gatā svarge tasya tīrthaprabhāvataḥ || 39 ||
BRP086.040.1 gacchantīṃ gaṇikāṃ dṛṣṭvā vimānasthāṃ divaṃ prati |
BRP086.040.2 vismayaṃ paramaṃ prāptaḥ kālas taralalocanaḥ |
BRP086.040.3 athādityena cāgatya evam ukto yamas tadā || 40 ||

sūrya uvāca:

BRP086.041.1 kuru putra nijaṃ karma prajānāṃ tvaṃ parikṣayam |
BRP086.041.2 paśya vātaṃ sadā vāntaṃ sṛjantaṃ vedhasaṃ prajāḥ |
BRP086.041.3 paryaṭantaṃ trilokīṃ māṃ vahantīṃ vasudhāṃ prajāḥ || 41 ||

brahmovāca:

BRP086.042.1 iti śrutvā yamo vākyaṃ pitur vacanam abravīt || 42 ||

yama uvāca:

BRP086.043.1 etan na garhitaṃ karma kuryām aham idaṃ dhruvam |
BRP086.043.2 karmaṇy asmin mahākrūre samādeṣṭuṃ na vārhasi || 43 ||
BRP086.044.1 iti śrutvā ca tad vākyaṃ bhānur vacanam abravīt |
BRP086.044.2 kiṃ nāma garhitaṃ karma tava kartum alaṃ yama || 44 ||
BRP086.045.1 kiṃ na dṛṣṭā tvayā yāntī gaṇikā gaṇakiṅkaraiḥ |
BRP086.045.2 gīyamānā divaṃ sadyo gautamītoyam āplutā || 45 ||
BRP086.046.1 tvayā cātra tapas tīvraṃ kṛtaṃ putra suduṣkaram |
BRP086.046.2 naivāntaṃ tasya paśyāmi tasmād gaccha nijaṃ puram || 46 ||
BRP086.047.1 ity uktvā bhagavān bhānus tatra snātvā gato divam |
BRP086.047.2 yamo 'pi saṅgame snātvā tato nijapuraṃ yayau || 47 ||
BRP086.048.1 bhūtahāpi tataḥ śaṅkāṃ tatyāja ca mahāmune |
BRP086.048.2 tathā dṛṣṭvā yamaṃ yāntaṃ cakre cakraṃ prayāṇakam || 48 ||
BRP086.049.1 bhagavān yatra govindo vanamālāvibhūṣitaḥ |
BRP086.049.2 iti yaḥ śṛṇuyān martyaḥ paṭhed vāpi samāhitaḥ || 49 ||
BRP086.050.1 āpadas tasya naśyanti dīrgham āyur avāpnuyāt || 50 ||