314

Chapter 90: Story of Garuḍa and the snake Maṇināga

SS 155-156

brahmovāca:

BRP090.001.1 gāruḍaṃ nāma yat tīrthaṃ sarvavighnapraśāntidam |
BRP090.001.2 tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ || 1 ||
BRP090.002.1 maṇināga iti tv āsīc cheṣaputro mahābalaḥ |
BRP090.002.2 garuḍasya bhayād bhaktyā toṣayām āsa śaṅkaram || 2 ||
BRP090.003.1 tataḥ prasanno bhagavān parameṣṭhī maheśvaraḥ |
BRP090.003.2 tam uvāca mahānāgaṃ varaṃ varaya pannaga || 3 ||
BRP090.004.1 nāgaḥ prāha prabho mahyaṃ dehi me garuḍābhayam |
BRP090.004.2 tathety āha ca taṃ śambhur garuḍād abhayaṃ bhavet || 4 ||
BRP090.005.1 nirgato nirbhayo nāgo garuḍād aruṇānujāt |
BRP090.005.2 kṣīrodaśāyī yatrāste kṣīrārṇavasamīpataḥ || 5 ||
BRP090.006.1 itaś cetaś ca carati nāgo 'sau sukhaśītale |
BRP090.006.2 garuḍo 'pi ca yatrāste taṃ deśam api yāty asau || 6 ||
BRP090.007.1 garuḍaḥ pannagaṃ dṛṣṭvā carantaṃ nirbhayena tu |
BRP090.007.2 taṃ gṛhītvā mahānāgaṃ prākṣipat svasya veśmani || 7 ||
BRP090.008.1 taṃ baddhvā gāruḍaiḥ pāśair garuḍo nāgasattamam |
BRP090.008.2 etasminn antare nandī provāceśaṃ jagatprabhum || 8 ||

nandikeśvara uvāca:

BRP090.009.1 nūnaṃ nāgo na cāyāti bhakṣito baddha eva vā |
BRP090.009.2 garuḍena sureśāna jīvan nāgo na saṃvrajet || 9 ||

brahmovāca:

BRP090.010.1 nandino vacanaṃ śrutvā jñātvā śambhur athābravīt || 10 ||

śiva uvāca:

BRP090.011.1 garuḍasya gṛhe nāgo baddhas tiṣṭhati satvaram |
BRP090.011.2 gatvā taṃ jagatām īśaṃ viṣṇuṃ stuhi janārdanam || 11 ||
BRP090.012.1 baddhaṃ nāgaṃ kāśyapena madvākyād ānaya svayam |
BRP090.012.2 tat prabhor vacanaṃ śrutvā nandī gatvā śriyaḥ patim || 12 ||
BRP090.013.1 vyajñāpayat svayaṃ vākyaṃ viṣṇuṃ lokaparāyaṇam |
BRP090.013.2 nārāyaṇaḥ prītamanā garuḍaṃ vākyam abravīt || 13 ||

viṣṇur uvāca:

BRP090.014.1 vinatātmaja me vākyān nandine dehi pannagam |
BRP090.014.2 kampamānas tad ākarṇya nety uvāca vihaṅgamaḥ |
BRP090.014.3 viṣṇum apy abravīt kopāt suparṇo nandino 'ntike || 14 ||

garuḍa uvāca:

BRP090.015.1 yad yat priyatamaṃ kiñcid bhṛtyebhyaḥ prabhaviṣṇavaḥ |
BRP090.015.2 dāsyanty anye bhavān naiva mayānītaṃ hariṣyati || 15 ||
BRP090.016.1 paśya devaṃ trinayanaṃ nāgaṃ mokṣyati nandinā |
BRP090.016.2 mayopapāditaṃ nāgaṃ tvaṃ tu dāsyasi nandine || 16 ||
BRP090.017.1 tvāṃ vahāmi sadā svāmin mama deyaṃ sadā tvayā |
BRP090.017.2 mayopapāditaṃ nāgaṃ vaktuṃ dehīti nocitam || 17 ||
BRP090.018.1 satāṃ prabhūṇāṃ neyaṃ syād vṛttiḥ sadvṛttikāriṇām |
BRP090.018.2 santo dāsyanti bhṛtyebhyo madupāttaharo bhavān || 18 ||