318
BRP092.022.1 dṛṣṭvā savismayo mene kiñcid asty atra kāraṇam |
BRP092.022.2 evaṃ savismayo bhūtvā gālavaḥ prāha taṃ dvijam || 22 ||
BRP092.023.1 gacchantaṃ tu namasyātha sanājjātaṃ gurur gṛham |
BRP092.023.2 āhūya yatnato dhīmān kṛpayā vismayena ca || 23 ||

gālava uvāca:

BRP092.024.1 ko bhavān kva ca gantāsi kiṃ karoṣi kva bhokṣyasi |
BRP092.024.2 kinnāmā tvaṃ kva śayyā te kā te bhāryā vadasva me || 24 ||

brahmovāca:

BRP092.025.1 gālavasya vacaḥ śrutvā brāhmaṇo 'py āha taṃ munim || 25 ||

brāhmaṇa uvāca:

BRP092.026.1 śvaḥ kathyate mayā sarvaṃ jñātvā kāryavinirṇayam || 26 ||

brahmovāca:

BRP092.027.1 evam uktvā gālavaṃ taṃ sanājjāto gṛhaṃ yayau |
BRP092.027.2 bhuktvā rātrau tayā samyak śayyām āsādya bandhakīm |
BRP092.027.3 uvāca cakitaḥ smṛtvā gālavasya tu yad vacaḥ || 27 ||

brāhmaṇa uvāca:

BRP092.028.1 tvaṃ tu sarvaguṇopetā bandhaky api pativratā |
BRP092.028.2 āvayoḥ sadṛśī prītir yāvajjīvaṃ pravartatām || 28 ||
BRP092.029.1 tathāpi kiñcit pṛcchāmi kinnāmnī tvaṃ kva vā kulam |
BRP092.029.2 kiṃ nu sthānaṃ kva vā bandhur mama sarvaṃ nivedyatām || 29 ||

bandhaky uvāca:

BRP092.030.1 dhṛtavrata iti khyāto brāhmaṇo dīkṣitaḥ śuciḥ |
BRP092.030.2 tasya bhāryā mahī cāhaṃ matputro gālavāśrame || 30 ||
BRP092.031.1 utsṛṣṭo matimān bālaḥ sanājjāta iti śrutaḥ |
BRP092.031.2 ahaṃ tu pūrvadoṣeṇa tyaktvā dharmaṃ kulāgatam |
BRP092.031.3 svairiṇī tv iha varte 'haṃ viddhi māṃ brāhmaṇīṃ dvija || 31 ||

brahmovāca:

BRP092.032.1 tasyās tad vacanaṃ śrutvā marmaviddha ivābhavat |
BRP092.032.2 papāta sahasā bhūmau veśyā taṃ vākyam abravīt || 32 ||

veśyovāca:

BRP092.033.1 kiṃ tu jātaṃ dvijaśreṣṭha kva ca prītir gatā tava |
BRP092.033.2 kiṃ tu vākyaṃ mayā coktaṃ tava cittavirodhakṛt || 33 ||
BRP092.034.1 ātmānam ātmanāśvāsya brāhmaṇo vākyam abravīt || 34 ||

brāhmaṇa uvāca:

BRP092.035.1 dhṛtavrataḥ pitā vipras tatputro 'haṃ sanādyataḥ |
BRP092.035.2 mātā mahī mama iyaṃ mama daivād upāgatā || 35 ||

brahmovāca:

BRP092.036.1 etac chrutvā tasya vākyaṃ sāpy abhūd atiduḥkhitā |
BRP092.036.2 tayos tu śocatoḥ paścāt prabhāte vimale ravau |
BRP092.036.3 gālavaṃ muniśārdūlaṃ gatvā vipro nyavedayat || 36 ||

brāhmaṇa uvāca:

BRP092.037.1 dhṛtavratasuto brahmaṃs tvayā pūrvaṃ tu pālitaḥ |
BRP092.037.2 upanītas tvayā caiva mahī mātā mama prabho || 37 ||