321
BRP093.022.1 paścād ahaṃ tac ca māṃsaṃ bhokṣye nānṛtam asti me |
BRP093.022.2 tato bhītaḥ sahasrākṣo meghān āhūya tatkṣaṇāt || 22 ||
BRP093.023.1 vavarṣa cāmṛtaṃ vāri hy amṛtenārpitāḥ prajāḥ |
BRP093.023.2 paścāt tad amṛtaṃ puṇyaṃ haridattaṃ yathāvidhi || 23 ||
BRP093.024.1 tarpayitvā surān ādau tarpayitvā jagattrayam |
BRP093.024.2 vipraḥ sambhuktavāñ śiṣyair viśvāmitraḥ svabhāryayā || 24 ||
BRP093.025.1 tataḥ prabhṛti tat tīrtham ākhyātaṃ cātipuṇyadam |
BRP093.025.2 yatrāgataḥ surapatir lokānām amṛtārpaṇam || 25 ||
BRP093.026.1 sañjātaṃ māṃsavarjaṃ tu tat tīrthaṃ puṇyadaṃ nṛṇām |
BRP093.026.2 tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam || 26 ||
BRP093.027.1 tataḥ prabhṛti tat tīrthaṃ viśvāmitram iti smṛtam |
BRP093.027.2 madhutīrtham athaindraṃ ca śyenaṃ parjanyam eva ca || 27 ||

Chapter 94: Story of Śiva's devotee Śveta, who could not be taken away by Death

SS 159-160

brahmovāca:

BRP094.001.1 śvetatīrtham iti khyātaṃ trailokye viśrutaṃ śubham |
BRP094.001.2 tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 1 ||
BRP094.002.1 śveto nāma purā vipro gautamasya priyaḥ sakhā |
BRP094.002.2 ātithyapūjānirato gautamītīram āśritaḥ || 2 ||
BRP094.003.1 manasā karmaṇā vācā śivabhaktiparāyaṇaḥ |
BRP094.003.2 dhyāyantaṃ taṃ dvijaśreṣṭhaṃ pūjayantaṃ sadā śivam || 3 ||
BRP094.004.1 pūrṇāyuṣaṃ dvijavaraṃ śivabhaktiparāyaṇam |
BRP094.004.2 netuṃ dūtāḥ samājagmur dakṣiṇāśāpates tadā || 4 ||
BRP094.005.1 nāśaknuvan gṛhaṃ tasya praveṣṭum api nārada |
BRP094.005.2 tadā kāle vyatikrānte citrako mṛtyum abravīt || 5 ||

citraka uvāca:

BRP094.006.1 kiṃ nāyāti kṣīṇajīvo mṛtyo śvetaḥ kathaṃ tv iti |
BRP094.006.2 nādyāpy āyānti dūtās te mṛtyor naivocitaṃ tu te || 6 ||

brahmovāca:

BRP094.007.1 tataś ca kupito mṛtyuḥ prāyāc chvetagṛhaṃ svayam |
BRP094.007.2 bahiḥsthitāṃs tadā paśyan mṛtyur dūtān bhayārditān |
BRP094.007.3 provāca kim idaṃ dūtā mṛtyum ūcuś ca dūtakāḥ || 7 ||

dūtā ūcuḥ:

BRP094.008.1 śivena rakṣitaṃ śvetaṃ vayaṃ no vīkṣituṃ kṣamāḥ |
BRP094.008.2 yeṣāṃ prasanno giriśas teṣāṃ kā nāma bhītayaḥ || 8 ||

brahmovāca:

BRP094.009.1 pāśapāṇis tadā mṛtyuḥ prāviśad yatra sa dvijaḥ |
BRP094.009.2 nāsau vipro vijānāti mṛtyuṃ vā yamakiṅkarān || 9 ||
BRP094.010.1 śivaṃ pūjayate bhaktyā śvetasya tu samīpataḥ |
BRP094.010.2 mṛtyuṃ pāśadharaṃ dṛṣṭvā daṇḍī provāca vismitaḥ || 10 ||