Chapter 95: Śukra (Uśanas) and the science of reviving the dead

SS 160

brahmovāca:

BRP095.001.1 śukratīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP095.001.2 sarvapāpapraśamanaṃ sarvavyādhivināśanam || 1 ||
BRP095.002.1 aṅgirāś ca bhṛguś caiva ṛṣī paramadhārmikau |
BRP095.002.2 tayoḥ putrau mahāprājñau rūpabuddhivilāsinau || 2 ||
BRP095.003.1 jīvaḥ kavir iti khyātau mātāpitror vaśe ratau |
BRP095.003.2 upanītau sutau dṛṣṭvā pitarāv ūcatur mithaḥ || 3 ||

ṛṣī ūcatuḥ:

BRP095.004.1 āvayor eka evāstu śāstā nityaṃ ca putrayoḥ |
BRP095.004.2 tasmād ekaḥ śāsitā syāt tiṣṭhatv eko yathāsukham || 4 ||

brahmovāca:

BRP095.005.1 etac chrutvā tataḥ śīghram aṅgirāḥ prāha bhārgavam |
BRP095.005.2 adhyāpayiṣye sadṛśaṃ sukhaṃ tiṣṭhatu bhārgavaḥ || 5 ||
BRP095.006.1 etac chrutvā cāṅgiraso vākyaṃ bhṛgukulodvahaḥ |
BRP095.006.2 tatheti matvāṅgirase śukraṃ tasmai nyavedayat || 6 ||
BRP095.007.1 ubhāv api sutau nityam adhyāpayati vai pṛthak |
BRP095.007.2 vaiṣamyabuddhyā tau bālau cirāc chukro 'bravīd idam || 7 ||

śukra uvāca:

BRP095.008.1 vaiṣamyeṇa guro māṃ tvam adhyāpayasi nityaśaḥ |
BRP095.008.2 gurūṇāṃ nedam ucitaṃ vaiṣamyaṃ putraśiṣyayoḥ || 8 ||
BRP095.009.1 vaiṣamyeṇa ca vartante mūḍhāḥ śiṣyeṣu deśikāḥ |
BRP095.009.2 naiṣā viṣamabuddhīnāṃ saṅkhyā pāpasya vidyate || 9 ||
BRP095.010.1 ācārya samyag jñāto 'si namasye 'haṃ punaḥ punaḥ |
BRP095.010.2 gaccheyaṃ gurum anyaṃ vai mām anujñātum arhasi || 10 ||
BRP095.011.1 gaccheyaṃ pitaraṃ brahman yady asau viṣamo bhavet |
BRP095.011.2 tato vānyatra gacchāmi svāmin pṛṣṭo 'si gamyate || 11 ||

brahmovāca:

BRP095.012.1 guruṃ bṛhaspatiṃ dṛṣṭvā anujñātas tv agāt tataḥ |
BRP095.012.2 avāptavidyaḥ pitaraṃ gaccheyaṃ cety acintayat || 12 ||
BRP095.013.1 tasmāt kam anupṛccheyam utkṛṣṭaḥ ko gurur bhavet |
BRP095.013.2 iti smaran mahāprājñam apṛcchad vṛddhagautamam || 13 ||
325

śukra uvāca:

BRP095.014.1 ko guruḥ syān muniśreṣṭha mama brūhi gurur bhavet |
BRP095.014.2 trayāṇām api lokānāṃ yo gurus taṃ vrajāmy aham || 14 ||

brahmovāca:

BRP095.015.1 sa prāha jagatām īśaṃ śambhuṃ devaṃ jagadgurum |
BRP095.015.2 kvārādhayāmi giriśam ity uktaḥ prāha gautamaḥ || 15 ||

gautama uvāca:

BRP095.016.1 gautamyāṃ tu śucir bhūtvā stotrais toṣaya śaṅkaram |
BRP095.016.2 tatas tuṣṭo jagannāthaḥ sa te vidyāṃ pradāsyati || 16 ||

brahmovāca:

BRP095.017.1 gautamasya tu tadvākyāt prāgād gaṅgāṃ sa bhārgavaḥ |
BRP095.017.2 snātvā bhūtvā śuciḥ samyak stutiṃ cakre sa bālakaḥ || 17 ||

śukra uvāca:

BRP095.018.1 bālo 'haṃ bālabuddhiś ca bālacandradhara prabho |
BRP095.018.2 nāhaṃ jānāmi te kiñcit stutiṃ kartuṃ namo 'stu te || 18 ||
BRP095.019.1 parityaktasya guruṇā na mamāsti suhṛt sakhā |
BRP095.019.2 tvaṃ prabhuḥ sarvabhāvena jagannātha namo 'stu te || 19 ||
BRP095.020.1 gurur gurumatāṃ deva mahatāṃ ca mahān asi |
BRP095.020.2 aham alpataro bālo jaganmaya namo 'stu te || 20 ||
BRP095.021.1 vidyārthaṃ hi sureśāna nāhaṃ vedmi bhavadgatim |
BRP095.021.2 māṃ tvaṃ ca kṛpayā paśya lokasākṣin namo 'stu te || 21 ||

brahmovāca:

BRP095.022.1 evaṃ tu stuvatas tasya prasanno 'bhūt sureśvaraḥ || 22 ||

śiva uvāca:

BRP095.023.1 kāmaṃ varaya bhadraṃ te yac cāpi suradurlabham || 23 ||

brahmovāca:

BRP095.024.1 kavir apy āha deveśaṃ kṛtāñjalir udāradhīḥ || 24 ||

śukra uvāca:

BRP095.025.1 brahmādibhiś ca ṛṣibhir yā vidyā naiva gocarā |
BRP095.025.2 tāṃ vidyāṃ nātha yāciṣye tvaṃ gurur mama daivatam || 25 ||

brahmovāca:

BRP095.026.1 mṛtasañjīvinīṃ vidyām ajñātāṃ tridaśair api |
BRP095.026.2 tāṃ dattavān suraśreṣṭhas tasmai śukrāya yācate || 26 ||
BRP095.027.1 itarā laukikī vidyā vaidikī cānyagocarā |
BRP095.027.2 kiṃ punaḥ śaṅkare tuṣṭe vicāryam avaśiṣyate || 27 ||
BRP095.028.1 sa tu labdhvā mahāvidyāṃ prāyāt svapitaraṃ gurum |
BRP095.028.2 daityānāṃ ca guruś cāsīd vidyayā pūjitaḥ kaviḥ || 28 ||
BRP095.029.1 tataḥ kadācit tāṃ vidyāṃ kasmiṃścit kāraṇāntare |
BRP095.029.2 kaco bṛhaspatisuto vidyāṃ prāptaḥ kaves tu tām || 29 ||
326
BRP095.030.1 kacād bṛhaspatiś cāpi tato devāḥ pṛthak pṛthak |
BRP095.030.2 avāpur mahatīṃ vidyāṃ yām āhur mṛtajīvinīm || 30 ||
BRP095.031.1 yatra sā kavinā prāptā vidyāpūjya maheśvaram |
BRP095.031.2 gautamyā uttare pāre śukratīrthaṃ tad ucyate || 31 ||
BRP095.032.1 mṛtasañjīvinītīrtham āyurārogyavardhanam |
BRP095.032.2 snānaṃ dānaṃ ca yat kiñcit sarvam akṣayapuṇyadam || 32 ||