Chapter 96: Indra and Brahmin-murder

SS 161

brahmovāca:

BRP096.001.1 indratīrtham iti khyātaṃ brahmahatyāvināśanam |
BRP096.001.2 smaraṇād api pāpaughakleśasaṅghavināśanam || 1 ||
BRP096.002.1 purā vṛtravadhe vṛtte brahmahatyā tu nārada |
BRP096.002.2 śacīpatiṃ cānugatā tāṃ dṛṣṭvā bhītavad dhariḥ || 2 ||
BRP096.003.1 indras tato vṛtrahantā itaś cetaś ca dhāvati |
BRP096.003.2 yatra yatra tv asau yāti hatyā sāpīndragāminī || 3 ||
BRP096.004.1 sa mahat sara āviśya padmanālam upāgamat |
BRP096.004.2 tatrāsau tantuvad bhūtvā vāsaṃ cakre śacīpatiḥ || 4 ||
BRP096.005.1 sarastīre 'pi hatyāsīd divyaṃ varṣasahasrakam |
BRP096.005.2 etasminn antare devā nirindrā hy abhavan mune || 5 ||
BRP096.006.1 mantrayām āsur avyagrāḥ katham indro bhaved iti |
BRP096.006.2 tatrāham avadaṃ devān hatyāsthānaṃ prakalpya ca || 6 ||
BRP096.007.1 indrasya pāvanārthāya gautamyām abhiṣicyatām |
BRP096.007.2 yatrābhiṣiktaḥ pūtātmā punar indro bhaviṣyati || 7 ||
BRP096.008.1 tathā te niścayaṃ kṛtvā gautamīṃ śīghram āgaman |
BRP096.008.2 tatra snātaṃ surapatiṃ devāś ca ṛṣayas tathā || 8 ||
BRP096.009.1 abhiṣektukāmās te sarve śacīkāntaṃ ca tasthire |
BRP096.009.2 abhiṣicyamānam indraṃ taṃ prakopād gautamo 'bravīt || 9 ||

gautama uvāca:

BRP096.010.1 abhiṣekṣyanti pāpiṣṭhaṃ mahendraṃ gurutalpagam |
BRP096.010.2 tān sarvān bhasmasāt kuryāṃ śīghraṃ yāntv asurārayaḥ || 10 ||

brahmovāca:

BRP096.011.1 tad ṛṣer vacanaṃ śrutvā parihṛtya ca gautamīm |
BRP096.011.2 narmadām agaman sarva indram ādāya satvarāḥ || 11 ||
BRP096.012.1 uttare narmadātīre abhiṣekāya tasthire |
BRP096.012.2 abhiṣekṣyamāṇam indraṃ taṃ māṇḍavyo bhagavān ṛṣiḥ || 12 ||
BRP096.013.1 abravīd bhasmasāt kuryāṃ yadi syād abhiṣecanam |
BRP096.013.2 pūjayām āsur amarā māṇḍavyaṃ yuktibhiḥ stavaiḥ || 13 ||

devā ūcuḥ:

BRP096.014.1 ayam indraḥ sahasrākṣo yasmin deśe 'bhiṣicyate |
BRP096.014.2 tatrātidāruṇaṃ vighnaṃ mune samupajāyate || 14 ||
327
BRP096.015.1 tacchāntiṃ kuru kalyāṇa prasīda varado bhava |
BRP096.015.2 malaniryātanaṃ yasmin kurmas tasmin varān bahūn || 15 ||
BRP096.016.1 deśe dāsyāmahe sarve tad anujñātum arhasi |
BRP096.016.2 yasmin deśe surendrasya abhiṣeko bhaviṣyati || 16 ||
BRP096.017.1 sa sarvakāmadaḥ puṃsāṃ dhānyavṛkṣaphalair yutaḥ |
BRP096.017.2 nānāvṛṣṭir na durbhikṣaṃ bhaved atra kadācana || 17 ||

brahmovāca:

BRP096.018.1 mene tato muniśreṣṭho māṇḍavyo lokapūjitaḥ |
BRP096.018.2 abhiṣekaḥ kṛtas tatra malaniryātanaṃ tathā || 18 ||
BRP096.019.1 devais tadokto munibhiḥ sa deśo mālavas tataḥ |
BRP096.019.2 abhiṣikte surapatau jāte ca vimale tadā || 19 ||
BRP096.020.1 ānīya gautamīṃ gaṅgāṃ taṃ puṇyāyābhiṣecire |
BRP096.020.2 surāś ca ṛṣayaś caiva ahaṃ viṣṇus tathaiva ca || 20 ||
BRP096.021.1 vasiṣṭho gautamaś cāpi agastyo 'triś ca kaśyapaḥ |
BRP096.021.2 ete cānye ca ṛṣayo devā yakṣāḥ sapannagāḥ || 21 ||
BRP096.022.1 snānaṃ tatpuṇyatoyena akurvann abhiṣecanam |
BRP096.022.2 mayā punaḥ śacībhartā kamaṇḍalubhavena ca || 22 ||
BRP096.023.1 vāriṇāpy abhiṣiktaś ca tatra puṇyābhavan nadī |
BRP096.023.2 siktā ceti ca tatrāsīt te gaṅgāyāṃ ca saṅgate || 23 ||
BRP096.024.1 saṅgamau tatra vikhyātau sarvadā munisevitau |
BRP096.024.2 tataḥ prabhṛti tat tīrthaṃ puṇyāsaṅgamam ucyate || 24 ||
BRP096.025.1 siktāyāḥ saṅgame puṇyam aindraṃ tad abhidhīyate |
BRP096.025.2 tatra sapta sahasrāṇi tīrthāny āsañ śubhāni ca || 25 ||
BRP096.026.1 teṣu snānaṃ ca dānaṃ ca viśeṣeṇa tu saṅgame |
BRP096.026.2 sarvaṃ tad akṣayaṃ vidyān nātra kāryā vicāraṇā || 26 ||
BRP096.027.1 yad etat puṇyam ākhyānaṃ yaḥ paṭhec ca śṛṇoti vā |
BRP096.027.2 sarvapāpaiḥ sa mucyeta manovākkāyakarmajaiḥ || 27 ||