336
BRP103.008.1 tataḥ pravṛttaḥ punar eva yajño |
BRP103.008.2 daityo gataḥ svena balena yuktaḥ |
BRP103.008.3 imāni tīrthāni tataḥ śubhāni |
BRP103.008.4 daśāśvamedhasya phalāni dadyuḥ || 8 ||
BRP103.009.1 prathamaṃ tu śamītīrthaṃ dvitīyaṃ vaiṣṇavaṃ viduḥ |
BRP103.009.2 ārkaṃ śaivaṃ ca saumyaṃ ca vāsiṣṭhaṃ sarvakāmadam || 9 ||
BRP103.010.1 devāś ca ṛṣayaḥ sarve nivṛtte makhavistare |
BRP103.010.2 tuṣṭāḥ procur vasiṣṭhaṃ taṃ yajamānaṃ priyavratam || 10 ||
BRP103.011.1 tāṃś ca vṛkṣāṃs tāṃ ca gaṅgāṃ mudā yuktāḥ punaḥ punaḥ |
BRP103.011.2 hayamedhasya niṣpattyai ete yātā itas tataḥ || 11 ||
BRP103.012.1 hayamedhaphalaṃ dadyus tīrthānīty avadan surāḥ |
BRP103.012.2 tasmāt snānena dānena teṣu tīrtheṣu nārada |
BRP103.012.3 hayamedhaphalaṃ puṇyaṃ prāpnoti na mṛṣā vacaḥ || 12 ||

Chapter 104: Story of Hariścandra, Rohita, and Śunaḥśepa

SS 168-170

brahmovāca:

BRP104.001.1 viśvāmitraṃ hariścandraṃ śunaḥśepaṃ ca rohitam |
BRP104.001.2 vāruṇaṃ brāhmam āgneyam aindram aindavam aiśvaram || 1 ||
BRP104.002.1 maitraṃ ca vaiṣṇavaṃ caiva yāmyam āśvinam auśanam |
BRP104.002.2 eteṣāṃ puṇyatīrthānāṃ nāmadheyaṃ śṛṇuṣva me || 2 ||
BRP104.003.1 hariścandra iti tv āsīd ikṣvākuprabhavo nṛpaḥ |
BRP104.003.2 tasya gṛhe munī prāptau nāradaḥ parvatas tathā |
BRP104.003.3 kṛtvātithyaṃ tayoḥ samyag ghariścandro 'bravīd ṛṣī || 3 ||

hariścandra uvāca:

BRP104.004.1 putrārthaṃ kliśyate lokaḥ kiṃ putreṇa bhaviṣyati |
BRP104.004.2 jñānī vāpy athavājñānī uttamo madhyamo 'thavā |
BRP104.004.3 etaṃ me saṃśayaṃ nityaṃ brūtām ṛṣivarāv ubhau || 4 ||

brahmovāca:

BRP104.005.1 tāv ūcatur hariścandraṃ parvato nāradas tathā || 5 ||

nāradaparvatāv ūcatuḥ:

BRP104.006.1 ekadhā daśadhā rājañ śatadhā ca sahasradhā |
BRP104.006.2 uttaraṃ vidyate samyak tathāpy etad udīryate || 6 ||
BRP104.007.1 nāputrasya paro loko vidyate nṛpasattama |
BRP104.007.2 jāte putre pitā snānaṃ yaḥ karoti janādhipa || 7 ||
BRP104.008.1 daśānām aśvamedhānām abhiṣekaphalaṃ labhet |
BRP104.008.2 ātmapratiṣṭhā putrāt syāj jāyate cāmarottamaḥ || 8 ||
BRP104.009.1 amṛtenāmarā devāḥ putreṇa brāhmaṇādayaḥ |
BRP104.009.2 triṛṇān mocayet putraḥ pitaraṃ ca pitāmahān || 9 ||
BRP104.010.1 kiṃ tu mūlaṃ kim u jalaṃ kiṃ tu śmaśrūṇi kiṃ tapaḥ |
BRP104.010.2 vinā putreṇa rājendra svargo muktiḥ sutāt smṛtāḥ || 10 ||