Chapter 104: Story of Hariścandra, Rohita, and Śunaḥśepa

SS 168-170

brahmovāca:

BRP104.001.1 viśvāmitraṃ hariścandraṃ śunaḥśepaṃ ca rohitam |
BRP104.001.2 vāruṇaṃ brāhmam āgneyam aindram aindavam aiśvaram || 1 ||
BRP104.002.1 maitraṃ ca vaiṣṇavaṃ caiva yāmyam āśvinam auśanam |
BRP104.002.2 eteṣāṃ puṇyatīrthānāṃ nāmadheyaṃ śṛṇuṣva me || 2 ||
BRP104.003.1 hariścandra iti tv āsīd ikṣvākuprabhavo nṛpaḥ |
BRP104.003.2 tasya gṛhe munī prāptau nāradaḥ parvatas tathā |
BRP104.003.3 kṛtvātithyaṃ tayoḥ samyag ghariścandro 'bravīd ṛṣī || 3 ||

hariścandra uvāca:

BRP104.004.1 putrārthaṃ kliśyate lokaḥ kiṃ putreṇa bhaviṣyati |
BRP104.004.2 jñānī vāpy athavājñānī uttamo madhyamo 'thavā |
BRP104.004.3 etaṃ me saṃśayaṃ nityaṃ brūtām ṛṣivarāv ubhau || 4 ||

brahmovāca:

BRP104.005.1 tāv ūcatur hariścandraṃ parvato nāradas tathā || 5 ||

nāradaparvatāv ūcatuḥ:

BRP104.006.1 ekadhā daśadhā rājañ śatadhā ca sahasradhā |
BRP104.006.2 uttaraṃ vidyate samyak tathāpy etad udīryate || 6 ||
BRP104.007.1 nāputrasya paro loko vidyate nṛpasattama |
BRP104.007.2 jāte putre pitā snānaṃ yaḥ karoti janādhipa || 7 ||
BRP104.008.1 daśānām aśvamedhānām abhiṣekaphalaṃ labhet |
BRP104.008.2 ātmapratiṣṭhā putrāt syāj jāyate cāmarottamaḥ || 8 ||
BRP104.009.1 amṛtenāmarā devāḥ putreṇa brāhmaṇādayaḥ |
BRP104.009.2 triṛṇān mocayet putraḥ pitaraṃ ca pitāmahān || 9 ||
BRP104.010.1 kiṃ tu mūlaṃ kim u jalaṃ kiṃ tu śmaśrūṇi kiṃ tapaḥ |
BRP104.010.2 vinā putreṇa rājendra svargo muktiḥ sutāt smṛtāḥ || 10 ||
337
BRP104.011.1 putra eva paro loko dharmaḥ kāmo 'rtha eva ca |
BRP104.011.2 putro muktiḥ paraṃ jyotis tārakaḥ sarvadehinām || 11 ||
BRP104.012.1 vinā putreṇa rājendra svargamokṣau sudurlabhau |
BRP104.012.2 putra eva paro loke dharmakāmārthasiddhaye || 12 ||
BRP104.013.1 vinā putreṇa yad dattaṃ vinā putreṇa yad dhutam |
BRP104.013.2 vinā putreṇa yaj janma vyarthaṃ tad avabhāti me || 13 ||
BRP104.014.1 tasmāt putrasamaṃ kiñcit kāmyaṃ nāsti jagattraye |
BRP104.014.2 tac chrutvā vismayavāṃs tāv uvāca nṛpaḥ punaḥ || 14 ||

hariścandra uvāca:

BRP104.015.1 kathaṃ me syāt suto brūtāṃ yatra kvāpi yathātatham |
BRP104.015.2 yena kenāpy upāyena kṛtvā kiñcit tu pauruṣam |
BRP104.015.3 mantreṇa yāgadānābhyām utpādyo 'sau suto mayā || 15 ||

brahmovāca:

BRP104.016.1 tāv ūcatur nṛpaśreṣṭhaṃ hariścandraṃ sutārthinam |
BRP104.016.2 dhyātvā kṣaṇaṃ tathā samyag gautamīṃ yāhi mānada || 16 ||
BRP104.017.1 tatrāpāmpatir utkṛṣṭaṃ dadāti manasīpsitam |
BRP104.017.2 varuṇaḥ sarvadātā vai munibhiḥ parikīrtitaḥ || 17 ||
BRP104.018.1 sa tu prītaḥ śanaiḥ kāle tava putraṃ pradāsyati |
BRP104.018.2 etac chrutvā nṛpaśreṣṭho munivākyaṃ tathākarot || 18 ||
BRP104.019.1 toṣayām āsa varuṇaṃ gautamītīram āśritaḥ |
BRP104.019.2 tataś ca tuṣṭo varuṇo hariścandram uvāca ha || 19 ||

varuṇa uvāca:

BRP104.020.1 putraṃ dāsyāmi te rājaṃl lokatrayavibhūṣaṇam |
BRP104.020.2 yadi yakṣyasi tenaiva tava putro bhaved dhruvam || 20 ||

brahmovāca:

BRP104.021.1 hariścandro 'pi varuṇaṃ yakṣye tenety avocata |
BRP104.021.2 tato gatvā hariścandraś caruṃ kṛtvā tu vāruṇam || 21 ||
BRP104.022.1 bhāryāyai nṛpatiḥ prādāt tato jātaḥ suto nṛpāt |
BRP104.022.2 jāte putre apām īśaḥ provāca vadatāṃ varaḥ || 22 ||

varuṇa uvāca:

BRP104.023.1 adyaiva putro yaṣṭavyaḥ smarase vacanaṃ purā || 23 ||

brahmovāca:

BRP104.024.1 hariścandro 'pi varuṇaṃ provācedaṃ kramāgatam || 24 ||

hariścandra uvāca:

BRP104.025.1 nirdaśo medhyatāṃ yāti paśur yakṣye tato hy aham || 25 ||

brahmovāca:

BRP104.026.1 tac chrutvā vacanaṃ rājño varuṇo 'gāt svam ālayam |
BRP104.026.2 nirdaśe punar abhyetya yajasvety āha taṃ nṛpam || 26 ||
338
BRP104.027.1 rājāpi varuṇaṃ prāha nirdanto niṣphalaḥ paśuḥ |
BRP104.027.2 paśor danteṣu jāteṣu ehi gacchādhunāppate || 27 ||
BRP104.028.1 tac chrutvā rājavacanaṃ punaḥ prāyād apāmpatiḥ |
BRP104.028.2 jāteṣu caiva danteṣu saptavarṣeṣu nārada || 28 ||
BRP104.029.1 punar apy āha rājānaṃ yajasveti tato 'bravīt |
BRP104.029.2 rājāpi varuṇaṃ prāha patsyantīme apāmpate || 29 ||
BRP104.030.1 sampatsyanti tathā cānye tato yakṣye vrajādhunā |
BRP104.030.2 punaḥ prāyāt sa varuṇaḥ punardanteṣu nārada |
BRP104.030.3 yajasveti nṛpaṃ prāha rājā prāha tv apāmpatim || 30 ||

rājovāca:

BRP104.031.1 yadā tu kṣatriyo yajñe paśur bhavati vāripa |
BRP104.031.2 dhanurvedaṃ yadā vetti tadā syāt paśur uttamaḥ || 31 ||

brahmovāca:

BRP104.032.1 tac chrutvā rājavacanaṃ varuṇo 'gāt svam ālayam |
BRP104.032.2 yadāstreṣu ca śastreṣu samartho 'bhūt sa rohitaḥ || 32 ||
BRP104.033.1 sarvavedeṣu śāstreṣu vettābhūt sa tv arindamaḥ |
BRP104.033.2 yuvarājyam anuprāpte rohite ṣoḍaśābdike || 33 ||
BRP104.034.1 prītimān agamat tatra yatra rājā sarohitaḥ |
BRP104.034.2 āgatya varuṇaḥ prāha yajasvādya sutaṃ svakam || 34 ||
BRP104.035.1 om ity uktvā nṛpavara ṛtvijaḥ prāha bhūpatiḥ |
BRP104.035.2 rohitaṃ ca sutaṃ jyeṣṭhaṃ śṛṇvato varuṇasya ca || 35 ||

hariścandra uvāca:

BRP104.036.1 ehi putra mahāvīra yakṣye tvāṃ varuṇāya hi || 36 ||

brahmovāca:

BRP104.037.1 kim etad ity athovāca rohitaḥ pitaraṃ prati |
BRP104.037.2 pitāpi tad yathāvṛttam ācacakṣe savistaram |
BRP104.037.3 rohitaḥ pitaraṃ prāha śṛṇvato varuṇasya ca || 37 ||

rohita uvāca:

BRP104.038.1 ahaṃ pūrvaṃ mahārāja ṛtvigbhiḥ sapurohitaḥ |
BRP104.038.2 viṣṇave lokanāthāya yakṣye 'haṃ tvaritaṃ śuciḥ |
BRP104.038.3 paśunā varuṇenātha tad anujñātum arhasi || 38 ||

brahmovāca:

BRP104.039.1 rohitasya tu tad vākyaṃ śrutvā vārīśvaras tadā |
BRP104.039.2 kopena mahatāviṣṭo jalodaram athākarot || 39 ||
BRP104.040.1 hariścandrasya nṛpate rohitaḥ sa vanaṃ yayau |
BRP104.040.2 gṛhītvā sa dhanur divyaṃ rathārūḍho gatavyathaḥ || 40 ||
BRP104.041.1 yatra cārādhya varuṇaṃ hariścandro janeśvaraḥ |
BRP104.041.2 gaṅgāyāṃ prāptavān putraṃ tatrāgāt so 'pi rohitaḥ || 41 ||
BRP104.042.1 vyatītāny atha varṣāṇi pañca ṣaṣṭhe pravartati |
BRP104.042.2 tatra sthitvā nṛpasutaḥ śuśrāva nṛpate rujam || 42 ||
BRP104.043.1 mayā putreṇa jātena pitur vai kleśakāriṇā |
BRP104.043.2 kiṃ phalaṃ kiṃ nu kṛtyaṃ syād ity evaṃ paryacintayat || 43 ||
BRP104.044.1 tasyās tīre ṛṣīn puṇyān apaśyan nṛpateḥ sutaḥ |
BRP104.044.2 gaṅgātīre vartamānam apaśyad ṛṣisattamam || 44 ||
339
BRP104.045.1 ajīgartam iti khyātam ṛṣes tu vayasaḥ sutam |
BRP104.045.2 tribhiḥ putrair anuvṛtaṃ bhāryayā kṣīṇavṛttikam |
BRP104.045.3 taṃ dṛṣṭvā nṛpateḥ putro namasyedaṃ vaco 'bravīt || 45 ||

rohita uvāca:

BRP104.046.1 kṣīṇavṛttiḥ kṛśaḥ kasmād durmanā iva lakṣyase || 46 ||

brahmovāca:

BRP104.047.1 ajīgarto 'pi covāca rohitaṃ nṛpateḥ sutam || 47 ||

ajīgarta uvāca:

BRP104.048.1 vartanaṃ nāsti dehasya bhoktāro bahavaś ca me |
BRP104.048.2 vinānnena mariṣyāmo brūhi kiṃ karavāmahe || 48 ||

brahmovāca:

BRP104.049.1 tac chrutvā punar apy āha nṛpaputra ṛṣiṃ tadā || 49 ||

rohita uvāca:

BRP104.050.1 tava kiṃ vartate citte tad brūhi vadatāṃ vara || 50 ||

ajīgarta uvāca:

BRP104.051.1 hiraṇyaṃ rajataṃ gāvo dhānyaṃ vastrādikaṃ na me |
BRP104.051.2 vidyate nṛpaśārdūla vartanaṃ nāsti me tataḥ || 51 ||
BRP104.052.1 sutā me santi bhāryā ca ahaṃ vai pañcamas tathā |
BRP104.052.2 naiteṣāṃ katamasyāpi kretānnena nṛpottama || 52 ||

rohita uvāca:

BRP104.053.1 kiṃ krīṇāsi mahābuddhe 'jīgarta satyam eva me |
BRP104.053.2 vada nānyac ca vaktavyaṃ viprā vai satyavādinaḥ || 53 ||

ajīgarta uvāca:

BRP104.054.1 trayāṇām api putrāṇām ekaṃ vā māṃ tathaiva ca |
BRP104.054.2 bhāryāṃ vāpi gṛhāṇemāṃ krītvā jīvāmahe vayam || 54 ||

rohita uvāca:

BRP104.055.1 kiṃ bhāryayā mahābuddhe kiṃ tvayā vṛddharūpiṇā |
BRP104.055.2 yuvānaṃ dehi putraṃ me putrāṇāṃ yaṃ tvam icchasi || 55 ||

ajīgarta uvāca:

BRP104.056.1 jyeṣṭhaputraṃ śunaḥpucchaṃ nāhaṃ krīṇāmi rohita |
BRP104.056.2 mātā kanīyasaṃ cāpi na krīṇāti tato 'nayoḥ |
BRP104.056.3 madhyamaṃ tu śunaḥśepaṃ krīṇāmi vada taddhanam || 56 ||

rohita uvāca:

BRP104.057.1 varuṇāya paśuḥ kalpyaḥ puruṣo guṇavattaraḥ |
BRP104.057.2 yadi krīṇāsi mūlyaṃ tvaṃ vada satyaṃ mahāmune || 57 ||

brahmovāca:

BRP104.058.1 tathety uktvā tv ajīgartaḥ putramūlyam akalpayat |
BRP104.058.2 gavāṃ sahasraṃ dhānyānāṃ niṣkānāṃ cāpi vāsasām |
BRP104.058.3 rājaputra varaṃ dehi dāsyāmi svasutaṃ tava || 58 ||

brahmovāca:

BRP104.059.1 tathety uktvā rohito 'pi prādāt savasanaṃ dhanam |
BRP104.059.2 dattvā jagāma pitaram ṛṣiputreṇa rohitaḥ |
BRP104.059.3 pitre nivedayām āsa krayakrītam ṛṣeḥ sutam || 59 ||
340

rohita uvāca:

BRP104.060.1 varuṇāya yajasva tvaṃ paśunā tvam arug bhava || 60 ||

brahmovāca:

BRP104.061.1 tathovāca hariścandraḥ putravākyād anantaram || 61 ||

hariścandra uvāca:

BRP104.062.1 brāhmaṇāḥ kṣatriyā vaiśyā rājñā pālyā iti śrutiḥ |
BRP104.062.2 viśeṣatas tu varṇānāṃ guravo hi dvijottamāḥ || 62 ||
BRP104.063.1 viṣṇor api hi ye pūjyā mādṛśāḥ kuta eva hi |
BRP104.063.2 avajñayāpi yeṣāṃ syān nṛpāṇāṃ svakulakṣayaḥ || 63 ||
BRP104.064.1 tān paśūn kṛtvā kṛpaṇaṃ kathaṃ rakṣitum utsahe |
BRP104.064.2 ahaṃ ca brāhmaṇaṃ kuryāṃ paśuṃ naitad dhi yujyate || 64 ||
BRP104.065.1 varaṃ hi jātu maraṇaṃ na kathañcid dvijaṃ paśum |
BRP104.065.2 karomi tasmāt putra tvaṃ brāhmaṇena sukhaṃ vraja || 65 ||

brahmovāca:

BRP104.066.1 etasminn antare tatra vāg uvācāśarīriṇī || 66 ||

ākāśavāg uvāca:

BRP104.067.1 gautamīṃ gaccha rājendra ṛtvigbhiḥ sapurohitaḥ |
BRP104.067.2 paśunā vipraputreṇa rohitena sutena ca || 67 ||
BRP104.068.1 tvayā kāryaḥ kratuś caiva śunaḥśepavadhaṃ vinā |
BRP104.068.2 kratuḥ pūrṇo bhavet tatra tasmād yāhi mahāmate || 68 ||

brahmovāca:

BRP104.069.1 tac chrutvā vacanaṃ śīghraṃ gaṅgām agān nṛpottamaḥ |
BRP104.069.2 viśvāmitreṇa ṛṣiṇā vasiṣṭhena purodhasā || 69 ||
BRP104.070.1 vāmadevena ṛṣiṇā tathānyair munibhiḥ saha |
BRP104.070.2 prāpya gaṅgāṃ gautamīṃ tāṃ naramedhāya dīkṣitaḥ || 70 ||
BRP104.071.1 vedimaṇḍapakuṇḍādi yūpapaśvādi cākarot |
BRP104.071.2 kṛtvā sarvaṃ yathānyāyaṃ tasmin yajñe pravartite || 71 ||
BRP104.072.1 śunaḥśepaṃ paśuṃ yūpe nibadhyātha samantrakam |
BRP104.072.2 vāribhiḥ prokṣitaṃ dṛṣṭvā viśvāmitro 'bravīd idam || 72 ||

viśvāmitra uvāca:

BRP104.073.1 devān ṛṣīn hariścandraṃ rohitaṃ ca viśeṣataḥ |
BRP104.073.2 anujānantv imaṃ sarve śunaḥśepaṃ dvijottamam || 73 ||
BRP104.074.1 yebhyas tv ayaṃ havir deyo devebhyo 'yaṃ pṛthak pṛthak |
BRP104.074.2 anujānantu te sarve śunaḥśepaṃ viśeṣataḥ || 74 ||
BRP104.075.1 vasābhir lomabhis tvagbhir māṃsaiḥ sanmantritair makhe |
BRP104.075.2 agnau hoṣyaḥ paśuś cāyaṃ śunaḥśepo dvijottamaḥ || 75 ||
BRP104.076.1 upāsitāḥ syur viprendrās te sarve tv anumanya mām |
BRP104.076.2 gautamīṃ yāntu viprendrāḥ snātvā devān pṛthak pṛthak || 76 ||
BRP104.077.1 mantraiḥ stotraiḥ stuvantas te mudaṃ yāntu śive ratāḥ |
BRP104.077.2 enaṃ rakṣantu munayo devāś ca haviṣo bhujaḥ || 77 ||
341

brahmovāca:

BRP104.078.1 tathety ūcuś ca munayo mene ca nṛpasattamaḥ |
BRP104.078.2 tato gatvā śunaḥśepo gaṅgāṃ trailokyapāvanīm || 78 ||
BRP104.079.1 snātvā tuṣṭāva tān devān ye tatra haviṣo bhujaḥ |
BRP104.079.2 tatas tuṣṭāḥ suragaṇāḥ śunaḥśepaṃ ca te mune |
BRP104.079.3 avadanta surāḥ sarve viśvāmitrasya śṛṇvataḥ || 79 ||

surā ūcuḥ:

BRP104.080.1 kratuḥ pūrṇo bhavatv eṣa śunaḥśepavadhaṃ vinā || 80 ||

brahmovāca:

BRP104.081.1 viśeṣeṇātha varuṇaś cāvadan nṛpasattamam |
BRP104.081.2 tataḥ pūrṇo 'bhavad rājño nṛmedho lokaviśrutaḥ || 81 ||
BRP104.082.1 devānāṃ ca prasādena munīnāṃ ca prasādataḥ |
BRP104.082.2 tīrthasya tu prasādena rājñaḥ pūrṇo 'bhavat kratuḥ || 82 ||
BRP104.083.1 viśvāmitraḥ śunaḥśepaṃ pūjayām āsa saṃsadi |
BRP104.083.2 akarod ātmanaḥ putraṃ pūjayitvā surāntike || 83 ||
BRP104.084.1 jyeṣṭhaṃ cakāra putrāṇām ātmanaḥ sa tu kauśikaḥ |
BRP104.084.2 na menire ye ca putrā viśvāmitrasya dhīmataḥ || 84 ||
BRP104.085.1 śunaḥśepasya ca jyaiṣṭhyaṃ tāñ śaśāpa sa kauśikaḥ |
BRP104.085.2 jyaiṣṭhyaṃ ye menire putrāḥ pūjayām āsa tān sutān || 85 ||
BRP104.086.1 vareṇa muniśārdūlas tad etat kathitaṃ mayā |
BRP104.086.2 etat sarvaṃ yatra jātaṃ gautamyā dakṣiṇe taṭe || 86 ||
BRP104.087.1 tatra tīrthāni puṇyāni vikhyātāni surādibhiḥ |
BRP104.087.2 bahūni teṣāṃ nāmāni mattaḥ śṛṇu mahāmate || 87 ||
BRP104.088.1 hariścandraṃ śunaḥśepaṃ viśvāmitraṃ sarohitam |
BRP104.088.2 ityādy aṣṭa sahasrāṇi tīrthāny atha caturdaśa || 88 ||
BRP104.089.1 teṣu snānaṃ ca dānaṃ ca naramedhaphalapradam |
BRP104.089.2 ākhyātaṃ cāsya māhātmyaṃ tīrthasya munisattama || 89 ||
BRP104.090.1 yaḥ paṭhet pāṭhayed vāpi śṛṇuyād vāpi bhaktitaḥ |
BRP104.090.2 aputraḥ putram āpnoti yac cānyan manasaḥ priyam || 90 ||