346
BRP106.043.1 taddevavacanāc chaktir īśvarī yā nigadyate |
BRP106.043.2 dehaṃ bhittvā daityapateḥ suraśaktisamanvitā || 43 ||
BRP106.044.1 ākṛṣya śīghram utkṛṣṭaṃ pravaraṃ cāmṛtaṃ bahiḥ |
BRP106.044.2 sthāpayitvā tu tad dehaṃ bhakṣayām āsa cāmbikā || 44 ||
BRP106.045.1 kālarātrir bhadrakālī procyate yā mahābalā |
BRP106.045.2 sthāpitaṃ rasam utkṛṣṭaṃ rasānāṃ pravaraṃ rasam || 45 ||
BRP106.046.1 vyasravat sthāpitaṃ tat tu pravarā sābhavan nadī |
BRP106.046.2 ākṛṣṭam amṛtaṃ caiva sthāpitaṃ sāpy abhakṣayat || 46 ||
BRP106.047.1 tataḥ śreṣṭhā nadī jātā pravarā cāmṛtā śubhā |
BRP106.047.2 rāhudehasamudbhūtā rudraśaktisamanvitā || 47 ||
BRP106.048.1 nadīnāṃ pravarā ramyā cāmṛtā preritā tahā |
BRP106.048.2 tatra pañca sahasrāṇi tīrthāni guṇavanti ca || 48 ||
BRP106.049.1 tatra śambhuḥ svayaṃ tasthau sarvadā surapūjitaḥ |
BRP106.049.2 tasyai tuṣṭāḥ surāḥ sarve devyai nadyai pṛthak pṛthak || 49 ||
BRP106.050.1 varān dadur mudā yuktā yathā pūjām avāpsyati |
BRP106.050.2 śambhuḥ surapatir loke tathā pūjām avāpsyasi || 50 ||
BRP106.051.1 nivāsaṃ kuru devi tvaṃ lokānāṃ hitakāmyayā |
BRP106.051.2 sadā tiṣṭha raseśāni sarveṣāṃ sarvasiddhidā || 51 ||
BRP106.052.1 stavanāt kīrtanād dhyānāt sarvakāmapradāyinī |
BRP106.052.2 tvāṃ namasyanti ye bhaktyā kiñcid āpekṣya sarvadā || 52 ||
BRP106.053.1 teṣāṃ sarvāṇi kāryāṇi bhaveyur devatājñayā |
BRP106.053.2 śivaśaktyor yatas tasmin nivāso 'bhūt sanātanaḥ || 53 ||
BRP106.054.1 ato vadanti munayo nivāsapuram ity adaḥ |
BRP106.054.2 pravarāyāḥ purā devāḥ suprītās te varān daduḥ || 54 ||
BRP106.055.1 gaṅgāyāḥ saṅgamo yas te vikhyātaḥ suravallabhaḥ |
BRP106.055.2 tatrāplutānāṃ sarveṣāṃ bhuktir vā muktir eva ca || 55 ||
BRP106.056.1 yad vāpi manasaḥ kāmyaṃ devānām api durlabham |
BRP106.056.2 syāt teṣāṃ sarvam eveha evaṃ dattvā surā yayuḥ || 56 ||
BRP106.057.1 tataḥ prabhṛti tat tīrthaṃ pravarāsaṅgamaṃ viduḥ |
BRP106.057.2 preritā devadevena śaktir yā preritā tu sā || 57 ||
BRP106.058.1 amṛtā saiva vikhyātā pravaraivaṃ mahānadī || 58 ||

Chapter 107: Story of Vṛddhagautama and the old maid

SS 174-176

brahmovāca:

BRP107.001.1 vṛddhāsaṅgamam ākhyātaṃ yatra vṛddheśvaraḥ śivaḥ |
BRP107.001.2 tasyākhyānaṃ pravakṣyāmi śṛṇu pāpapraṇāśanam || 1 ||
BRP107.002.1 gautamo vṛddha ity ukto munir āsīn mahātapāḥ |
BRP107.002.2 yadā purābhavad bālo gautamasya suto dvijaḥ || 2 ||
BRP107.003.1 anāsaḥ sa purotpannas tasmād vikṛtarūpadhṛk |
BRP107.003.2 sa vairāgyāj jagāmātha deśaṃ tīrtham itas tataḥ || 3 ||