344
BRP106.005.1 ekībhūtvā vayaṃ lokān pālayāmaḥ sukhāni ca |
BRP106.005.2 prāpsyāmaḥ saṅgaraṃ hitvā saṅgaro duḥkhakāraṇam || 5 ||
BRP106.006.1 prītyā caivārjitān arthān bhokṣyāmo gatamatsarāḥ |
BRP106.006.2 yataḥ snehena vṛttir yā sāsmākaṃ sukhadā sadā || 6 ||
BRP106.007.1 vaiparītyaṃ tu yad vṛttaṃ na smartavyaṃ kadācana |
BRP106.007.2 na ca trailokyarājye 'pi kaivalye vā sukhaṃ manāk |
BRP106.007.3 tad ūrdhvam api vā yat tu nirvairatvād avāpyate || 7 ||

brahmovāca:

BRP106.008.1 evaṃ parasparaṃ prītāḥ santo devāś ca dānavāḥ |
BRP106.008.2 ekībhūtāś ca suprītā vimathya varuṇālayam || 8 ||
BRP106.009.1 manthānaṃ mandaraṃ kṛtvā rajjuṃ kṛtvā tu vāsukim |
BRP106.009.2 devāś ca dānavāḥ sarve mamanthur varuṇālayam || 9 ||
BRP106.010.1 utpannaṃ ca tataḥ puṇyam amṛtaṃ suravallabham |
BRP106.010.2 niṣpanne cāmṛte puṇye te ca procuḥ parasparam || 10 ||
BRP106.011.1 yāmaḥ svaṃ svam adhiṣṭhānaṃ kṛtakāryāḥ śramaṃ gatāḥ |
BRP106.011.2 sarve samaṃ ca sarvebhyo yathāyogyaṃ vibhajyatām || 11 ||
BRP106.012.1 yadā sarvāgamo yatra yasmiṃl lagne śubhāvahe |
BRP106.012.2 vibhajyatām idaṃ puṇyam amṛtaṃ surasattamāḥ || 12 ||
BRP106.013.1 ity uktvā te yayuḥ sarve daityadānavarākṣasāḥ |
BRP106.013.2 gateṣu daityasaṅgheṣu devāḥ sarve 'nvamantrayan || 13 ||

devā ūcuḥ:

BRP106.014.1 gatās te ripavo 'smākaṃ daivayogād arindamāḥ |
BRP106.014.2 ripūṇām amṛtaṃ naiva deyaṃ bhavati sarvathā || 14 ||

brahmovāca:

BRP106.015.1 bṛhaspatis tathety āha punar āha surān idam || 15 ||

bṛhaspatir uvāca:

BRP106.016.1 na jānanti yathā pāpā pibadhvaṃ ca tathāmṛtam |
BRP106.016.2 ayam evocito mantro yac chatrūṇāṃ parābhavaḥ || 16 ||
BRP106.017.1 dveṣyāḥ sarvātmanā dveṣyā iti nītivido viduḥ |
BRP106.017.2 na viśvāsyā na cākhyeyā naiva mantryāś ca śatravaḥ || 17 ||
BRP106.018.1 tebhyo na deyam amṛtaṃ bhaveyur amarās tataḥ |
BRP106.018.2 amareṣu ca jāteṣu teṣu daityeṣu śatruṣu |
BRP106.018.3 tāñ jetuṃ naiva śakṣyāmo na deyam amṛtaṃ tataḥ || 18 ||

brahmovāca:

BRP106.019.1 iti sammantrya te devā vācaspatim athābruvan || 19 ||

devā ūcuḥ:

BRP106.020.1 kva yāmaḥ kutra mantraḥ syāt kva pibāmaḥ kva saṃsthitiḥ |
BRP106.020.2 kurmas tad eva prathamaṃ vada vācaspate tathā || 20 ||

bṛhaspatir uvāca:

BRP106.021.1 yāntu brahmāṇam amarāḥ pṛcchantv atra gatiṃ parām |
BRP106.021.2 sa tu jñātā ca vaktā ca dātā caiva pitāmahaḥ || 21 ||

brahmovāca:

BRP106.022.1 bṛhaspater vacaḥ śrutvā madantikam athāgaman |
BRP106.022.2 namasya māṃ surāḥ sarve yad vṛttaṃ tan nyavedayan || 22 ||