345
BRP106.023.1 tad devavacanāt putra taiḥ surair agamaṃ harim |
BRP106.023.2 viṣṇave kathitaṃ sarvaṃ śambhave viṣahāriṇe || 23 ||
BRP106.024.1 ahaṃ viṣṇuś ca śambhuś ca devagandharvakinnaraiḥ |
BRP106.024.2 merukandaram āgatya na jānanti yathāsurāḥ || 24 ||
BRP106.025.1 rakṣakaṃ ca hariṃ kṛtvā somapānāya tasthire |
BRP106.025.2 ādityas tatra vijñātā somabhojyān athetarān || 25 ||
BRP106.026.1 somo dātāmṛtaṃ bhāgaṃ cakradhṛg rakṣakas tathā |
BRP106.026.2 naiva jānanti tad daityā danujā rākṣasās tathā || 26 ||
BRP106.027.1 vinā rāhuṃ mahāprājñaṃ saiṃhikeyaṃ ca somapam |
BRP106.027.2 kāmarūpadharo rāhur marutāṃ madhyam āviśat || 27 ||
BRP106.028.1 marudrūpaṃ samāsthāya pānapātradharas tathā |
BRP106.028.2 jñātvā divākaro daityaṃ taṃ somāya nyavedayat || 28 ||
BRP106.029.1 tadā tad amṛtaṃ tasmai daityāyādaityarūpiṇe |
BRP106.029.2 dattvā somaṃ tadā somo viṣṇave tan nyavedayat || 29 ||
BRP106.030.1 viṣṇuḥ pītāmṛtaṃ daityaṃ cakreṇodyamya tacchiraḥ |
BRP106.030.2 ciccheda tarasā vatsa tacchiras tv amaraṃ tv abhūt || 30 ||
BRP106.031.1 śiromātravihīnaṃ yad dehaṃ tad apatad bhuvi |
BRP106.031.2 dehaṃ tad amṛtaspṛṣṭaṃ patitaṃ dakṣiṇe taṭe || 31 ||
BRP106.032.1 gautamyā muniśārdūla kampayad vasudhātalam |
BRP106.032.2 dehaṃ cāpy amaraṃ putra tad adbhutam ivābhavat || 32 ||
BRP106.033.1 dehaṃ ca śiraso 'pekṣi śiro deham apekṣate |
BRP106.033.2 ubhayaṃ cāmaraṃ jātaṃ daityaś cāyaṃ mahābalaḥ || 33 ||
BRP106.034.1 śiraḥ kāye samāviṣṭaṃ sarvān bhakṣayate surān |
BRP106.034.2 tasmād deham idaṃ pūrvaṃ nāśayāmo mahīgatam |
BRP106.034.3 tatas te śaṅkaraṃ prāhur devāḥ sarve sasambhramāḥ || 34 ||

devā ūcuḥ:

BRP106.035.1 mahīgataṃ daityadehaṃ nāśayasva surottama |
BRP106.035.2 tvaṃ deva karuṇāsindhuḥ śaraṇāgatarakṣakaḥ || 35 ||
BRP106.036.1 śirasā naiva yujyeta daityadehaṃ tathā kuru || 36 ||

brahmovāca:

BRP106.037.1 preṣayām āsa ceśo 'pi śreṣṭhāṃ śaktiṃ tadātmanaḥ |
BRP106.037.2 mātṛbhiḥ sahitāṃ devīṃ mātaraṃ lokapālinīm || 37 ||
BRP106.038.1 īśāyudhadharā devī īśaśaktisamanvitā |
BRP106.038.2 mahīgataṃ yatra dehaṃ tatrāgād bhakṣyakāṅkṣiṇī || 38 ||
BRP106.039.1 śiromātraṃ surāḥ sarve merau tatraiva sāntvayan |
BRP106.039.2 deho devyā punas tatra yuyudhe bahavaḥ samāḥ || 39 ||
BRP106.040.1 rāhus tatra surān āha bhittvā dehaṃ purā mama |
BRP106.040.2 atrāste rasam utkṛṣṭaṃ tad ākṛṣya śarīrataḥ || 40 ||
BRP106.041.1 pṛthakbhūte rase dehaṃ pravare 'mṛtam uttamam |
BRP106.041.2 bhasmībhūyāt kṣaṇenaiva tasmāt kurvantu tat purā || 41 ||

brahmovāca:

BRP106.042.1 etad rāhuvacaḥ śrutvā prītāḥ sarve 'surārayaḥ |
BRP106.042.2 abhyaṣiñcan grahāṇāṃ tvaṃ graho bhūyā mudānvitaḥ || 42 ||