Chapter 11: The lunar dynasty (cont.): Branch of Āyu's younger sons

SS 27-29

lomaharṣaṇa uvāca:

BRP011.001.1 āyoḥ putrāś ca te pañca sarve vīrā mahārathāḥ |
BRP011.001.2 svarbhānutanayāyāṃ ca prabhāyāṃ jajñire nṛpāḥ || 1 ||
BRP011.002.1 nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param |
BRP011.002.2 rambho rajir anenāś ca triṣu lokeṣu viśrutāḥ || 2 ||
BRP011.003.1 rajiḥ putraśatānīha janayām āsa pañca vai |
BRP011.003.2 rājeyam iti vikhyātaṃ kṣatram indrabhayāvaham || 3 ||
BRP011.004.1 yatra daivāsure yuddhe samutpanne sudāruṇe |
BRP011.004.2 devāś caivāsurāś caiva pitāmaham athābruvan || 4 ||

devāsurā ūcuḥ:

BRP011.005.1 āvayor bhagavan yuddhe ko vijetā bhaviṣyati |
BRP011.005.2 brūhi naḥ sarvabhūteśa śrotum icchāma tattvataḥ || 5 ||

brahmovāca:

BRP011.006.1 yeṣām arthāya saṅgrāme rajir āttāyudhaḥ prabhuḥ |
BRP011.006.2 yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ || 6 ||
BRP011.007.1 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ |
BRP011.007.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā || 7 ||
BRP011.008.1 te devā dānavāḥ prītā devenoktā rajiṃ tadā |
BRP011.008.2 abhyayur jayam icchanto vṛṇvānās taṃ nararṣabham || 8 ||
45
BRP011.009.1 sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata |
BRP011.009.2 rājā paramatejasvī somavaṃśavivardhanaḥ || 9 ||
BRP011.010.1 te hṛṣṭamanasaḥ sarve rajiṃ vai devadānavāḥ |
BRP011.010.2 ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam || 10 ||
BRP011.011.1 athovāca rajis tatra tayor vai devadaityayoḥ |
BRP011.011.2 arthajñaḥ svārtham uddiśya yaśaḥ svaṃ ca prakāśayan || 11 ||

rajir uvāca:

BRP011.012.1 yadi daityagaṇān sarvāñ jitvā vīryeṇa vāsavaḥ |
BRP011.012.2 indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge || 12 ||
BRP011.013.1 devāḥ prathamato viprāḥ pratīyur hṛṣṭamānasāḥ |
BRP011.013.2 evaṃ yatheṣṭaṃ nṛpate kāmaḥ sampadyatāṃ tava || 13 ||
BRP011.014.1 śrutvā suragaṇānāṃ tu vākyaṃ rājā rajis tadā |
BRP011.014.2 papracchāsuramukhyāṃs tu yathā devān apṛcchata || 14 ||
BRP011.015.1 dānavā darpasampūrṇāḥ svārtham evāvagamya ha |
BRP011.015.2 pratyūcus taṃ nṛpavaraṃ sābhimānam idaṃ vacaḥ || 15 ||

dānavā ūcuḥ:

BRP011.016.1 asmākam indraḥ prahrādo yasyārthe vijayāmahe |
BRP011.016.2 asmiṃs tu samare rājaṃs tiṣṭha tvaṃ rājasattama || 16 ||
BRP011.017.1 sa tatheti bruvann eva devair apy aticoditaḥ |
BRP011.017.2 bhaviṣyasīndro jitvainaṃ devair uktas tu pārthivaḥ || 17 ||
BRP011.018.1 jaghāna dānavān sarvān ye 'vadhyā vajrapāṇinaḥ |
BRP011.018.2 sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī || 18 ||
BRP011.019.1 nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ |
BRP011.019.2 tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ || 19 ||
BRP011.020.1 rajiputro 'ham ity uktvā punar evābravīd vacaḥ |
BRP011.020.2 indro 'si tāta devānāṃ sarveṣāṃ nātra saṃśayaḥ || 20 ||
BRP011.021.1 yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ |
BRP011.021.2 sa tu śakravacaḥ śrutvā vañcitas tena māyayā || 21 ||
BRP011.022.1 tathaivety abravīd rājā prīyamāṇaḥ śatakratum |
BRP011.022.2 tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau || 22 ||
BRP011.023.1 dāyādyam indrād ājahrū rājyaṃ tattanayā rajeḥ |
BRP011.023.2 pañca putraśatāny asya tad vai sthānaṃ śatakratoḥ || 23 ||
BRP011.024.1 samākrāmanta bahudhā svargalokaṃ triviṣṭapam |
BRP011.024.2 te yadā tu svasammūḍhā rāgonmattā vidharmiṇaḥ || 24 ||
BRP011.025.1 brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ |
BRP011.025.2 tato lebhe svam aiśvaryam indraḥ sthānaṃ tathottamam || 25 ||
BRP011.026.1 hatvā rajisutān sarvān kāmakrodhaparāyaṇān |
BRP011.026.2 ya idaṃ cyāvanaṃ sthānāt pratiṣṭhānaṃ śatakratoḥ |
BRP011.026.3 śṛṇuyād dhārayed vāpi na sa daurgatyam āpnuyāt || 26 ||

lomaharṣaṇa uvāca:

BRP011.027.1 rambho 'napatyas tv āsīc ca vaṃśaṃ vakṣyāmy anenasaḥ |
BRP011.027.2 anenasaḥ suto rājā pratikṣatro mahāyaśāḥ || 27 ||
46
BRP011.028.1 pratikṣatrasutaś cāsīt sañjayo nāma viśrutaḥ |
BRP011.028.2 sañjayasya jayaḥ putro vijayas tasya cātmajaḥ || 28 ||
BRP011.029.1 vijayasya kṛtiḥ putras tasya haryatvataḥ sutaḥ |
BRP011.029.2 haryatvatasuto rājā sahadevaḥ pratāpavān || 29 ||
BRP011.030.1 sahadevasya dharmātmā nadīna iti viśrutaḥ |
BRP011.030.2 nadīnasya jayatseno jayatsenasya saṅkṛtiḥ || 30 ||
BRP011.031.1 saṅkṛter api dharmātmā kṣatravṛddho mahāyaśāḥ |
BRP011.031.2 anenasaḥ samākhyātāḥ kṣatravṛddhasya cāparaḥ || 31 ||
BRP011.032.1 kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ |
BRP011.032.2 sunahotrasya dāyādās trayaḥ paramadhārmikāḥ || 32 ||
BRP011.033.1 kāśaḥ śalaś ca dvāv etau tathā gṛtsamadaḥ prabhuḥ |
BRP011.033.2 putro gṛtsamadasyāpi śunako yasya śaunakaḥ || 33 ||
BRP011.034.1 brāhmaṇāḥ kṣatriyāś caiva vaiśyāḥ śūdrās tathaiva ca |
BRP011.034.2 śalātmaja ārṣṭiseṇas tanayas tasya kāśyapaḥ || 34 ||
BRP011.035.1 kāśasya kāśipo rājā putro dīrghatapās tathā |
BRP011.035.2 dhanus tu dīrghatapaso vidvān dhanvantaris tataḥ || 35 ||
BRP011.036.1 tapaso 'nte sumahato jāto vṛddhasya dhīmataḥ |
BRP011.036.2 punar dhanvantarir devo mānuṣeṣv iha janmani || 36 ||
BRP011.037.1 tasya gehe samutpanno devo dhanvantaris tadā |
BRP011.037.2 kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ || 37 ||
BRP011.038.1 āyurvedaṃ bharadvājāt prāpyeha sa bhiṣakkriyaḥ |
BRP011.038.2 tam aṣṭadhā punar vyasya śiṣyebhyaḥ pratyapādayat || 38 ||
BRP011.039.1 dhanvantares tu tanayaḥ ketumān iti viśrutaḥ |
BRP011.039.2 atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ || 39 ||
BRP011.040.1 putro bhīmarathasyāpi divodāsaḥ prajeśvaraḥ |
BRP011.040.2 divodāsas tu dharmātmā vārāṇasyadhipo 'bhavat || 40 ||
BRP011.041.1 etasminn eva kāle tu purīṃ vārāṇasīṃ dvijāḥ |
BRP011.041.2 śūnyāṃ niveśayām āsa kṣemako nāma rākṣasaḥ || 41 ||
BRP011.042.1 śaptā hi sā matimatā nikumbhena mahātmanā |
BRP011.042.2 śūnyā varṣasahasraṃ vai bhavitrī tu na saṃśayaḥ || 42 ||
BRP011.043.1 tasyāṃ hi śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ |
BRP011.043.2 viṣayānte purīṃ ramyāṃ gomatyāṃ sannyaveśayat || 43 ||
BRP011.044.1 bhadraśreṇyasya pūrvaṃ tu purī vārāṇasī abhūt |
BRP011.044.2 bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvinām || 44 ||
BRP011.045.1 hatvā niveśayām āsa divodāso narādhipaḥ |
BRP011.045.2 bhadraśreṇyasya tad rājyaṃ hṛtaṃ yena balīyasā || 45 ||
BRP011.046.1 bhadraśreṇyasya putras tu durdamo nāma viśrutaḥ |
BRP011.046.2 divodāsena bāleti ghṛṇayā sa visarjitaḥ || 46 ||
47
BRP011.047.1 haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ |
BRP011.047.2 ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt || 47 ||
BRP011.048.1 bhadraśreṇyasya putreṇa durdamena mahātmanā |
BRP011.048.2 vairasyānto mahābhāgāḥ kṛtaś cātmīyatejasā || 48 ||
BRP011.049.1 divodāsād dṛṣadvatyāṃ vīro jajñe pratardanaḥ |
BRP011.049.2 tena bālena putreṇa prahṛtaṃ tu punar balam || 49 ||
BRP011.050.1 pratardanasya putrau dvau vatsabhargau suviśrutau |
BRP011.050.2 vatsaputro hy alarkas tu sannatis tasya cātmajaḥ || 50 ||
BRP011.051.1 alarkas tasya putras tu brahmaṇyaḥ satyasaṅgaraḥ |
BRP011.051.2 alarkaṃ prati rājarṣiṃ śloko gītaḥ purātanaiḥ || 51 ||
BRP011.052.1 ṣaṣṭir varṣasahasrāṇi ṣaṣṭir varṣaśatāni ca |
BRP011.052.2 yuvā rūpeṇa sampannaḥ prāg āsīc ca kulodvahaḥ || 52 ||
BRP011.053.1 lopāmudrāprasādena paramāyur avāptavān |
BRP011.053.2 tasyāsīt sumahad rājyaṃ rūpayauvanaśālinaḥ || 53 ||
BRP011.054.1 śāpasyānte mahābāhur hatvā kṣemakarākṣasam |
BRP011.054.2 ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ punaḥ || 54 ||
BRP011.055.1 sannater api dāyādaḥ sunītho nāma dhārmikaḥ |
BRP011.055.2 sunīthasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ || 55 ||
BRP011.056.1 kṣemasya ketumān putraḥ suketus tasya cātmajaḥ |
BRP011.056.2 suketos tanayaś cāpi dharmaketur iti smṛtaḥ || 56 ||
BRP011.057.1 dharmaketos tu dāyādaḥ satyaketur mahārathaḥ |
BRP011.057.2 satyaketusutaś cāpi vibhur nāma prajeśvaraḥ || 57 ||
BRP011.058.1 ānartas tu vibhoḥ putraḥ sukumāraś ca tatsutaḥ |
BRP011.058.2 sukumārasya putras tu dhṛṣṭaketuḥ sudhārmikaḥ || 58 ||
BRP011.059.1 dhṛṣṭaketos tu dāyādo veṇuhotraḥ prajeśvaraḥ |
BRP011.059.2 veṇuhotrasutaś cāpi bhārgo nāma prajeśvaraḥ || 59 ||
BRP011.060.1 vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgajaḥ |
BRP011.060.2 ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgava || 60 ||
BRP011.061.1 brāhmaṇāḥ kṣatriyā vaiśyās trayaḥ putrāḥ sahasraśaḥ |
BRP011.061.2 ity ete kāśyapāḥ proktā nahuṣasya nibodhata || 61 ||