383
BRP111.079.1 tato viśāpo bhavitā āvāṃ yāvaḥ śivaṃ punaḥ |
BRP111.079.2 sarveṣāṃ sarvadārtānāṃ śiva eva parā gatiḥ || 79 ||

brahmovāca:

BRP111.080.1 tac chrutvā bhartṛvacanaṃ sā bhartrā gautamīṃ yayau |
BRP111.080.2 tataḥ snātvā tu gautamyāṃ pūjāṃ cakre śivasya tu || 80 ||
BRP111.081.1 tataḥ prasanno bhagavān divyarūpaṃ dadau mune |
BRP111.081.2 āpṛcchya pitarau sarpo bhāryayā gantum udyataḥ |
BRP111.081.3 śivalokaṃ tato jñātvā pitā prāha mahāmatiḥ || 81 ||

pitovāca:

BRP111.082.1 yuvarājyadharo jyeṣṭhaḥ putra eko bhavān iti |
BRP111.082.2 tasmād rājyam aśeṣeṇa kṛtvotpādya sutān bahūn |
BRP111.082.3 yāte mayi paraṃ dhāma tato yāhi śivaṃ puram || 82 ||

brahmovāca:

BRP111.083.1 etac chrutvā pitṛvacas tathety āha sa nāgarāṭ |
BRP111.083.2 kāmarūpam avāpyātha bhāryayā saha suvrataḥ || 83 ||
BRP111.084.1 pitrā mātrā tathā putrai rājyaṃ kṛtvā suvistaram |
BRP111.084.2 yāte pitari svarlokaṃ putrān sthāpya svake pade || 84 ||
BRP111.085.1 bhāryāmātyādisahitas tataḥ śivapuraṃ yayau |
BRP111.085.2 tataḥ prabhṛti tat tīrthaṃ nāgatīrtham iti śrutam || 85 ||
BRP111.086.1 yatra nāgeśvaro devo bhogavatyā pratiṣṭhitaḥ |
BRP111.086.2 tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam || 86 ||

Chapter 112: Śiva and the Mothers fighting against the demons

SS 189-190

brahmovāca:

BRP112.001.1 mātṛtīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP112.001.2 ādhibhir mucyate jantus tattīrthasmaraṇād api || 1 ||
BRP112.002.1 devānām asurāṇāṃ ca saṅgaro 'bhūt sudāruṇaḥ |
BRP112.002.2 nāśaknuvaṃs tadā jetuṃ devā dānavasaṅgaram || 2 ||
BRP112.003.1 tadāham agamaṃ devais tiṣṭhantaṃ śūlapāṇinam |
BRP112.003.2 astavaṃ vividhair vākyaiḥ kṛtāñjalipuṭaḥ śanaiḥ || 3 ||
BRP112.004.1 sammantrya devair asuraiś ca sarvair |
BRP112.004.2 yadāhṛtaṃ sammathituṃ samudram |
BRP112.004.3 yat kālakūṭaṃ samabhūn maheśa |
BRP112.004.4 tat tvāṃ vinā ko grasituṃ samarthaḥ || 4 ||