Chapter 116: Death as slaughterer at a sacrifice of sages

SS 192-193

brahmovāca:

BRP116.001.1 mahānalam iti khyātaṃ vaḍavānalam ucyate |
BRP116.001.2 mahānalo yatra devo vaḍavā yatra sā nadī || 1 ||
BRP116.002.1 tat tīrthaṃ putra vakṣyāmi mṛtyudoṣajarāpaham |
BRP116.002.2 purāsan naimiṣāraṇye ṛṣayaḥ sattrakāriṇaḥ || 2 ||
BRP116.003.1 śamitāraṃ ca ṛṣayo mṛtyuṃ cakrus tapasvinaḥ |
BRP116.003.2 vartamāne sattrayāge mṛtyau śamitari sthite || 3 ||
BRP116.004.1 na mamāra tadā kaścid ubhayaṃ sthāsnu jaṅgamam |
BRP116.004.2 vinā paśūn muniśreṣṭha martyaṃ cāmartyatāṃ gatam || 4 ||
BRP116.005.1 tatas triviṣṭape śūnye martye caivātisambhṛte |
BRP116.005.2 mṛtyunopekṣite devā rākṣasān ūcire tadā || 5 ||

devā ūcuḥ:

BRP116.006.1 gacchadhvam ṛṣisattraṃ tan nāśayadhvaṃ mahādhvaram |

brahmovāca:

BRP116.006.2 iti devavacaḥ śrutvā procus te rākṣasāḥ surān || 6 ||

asurā ūcuḥ:

BRP116.007.1 vidhvaṃsayāmas taṃ yajñam asmākaṃ kiṃ phalaṃ tataḥ |
BRP116.007.2 pravartate vinā hetuṃ na kopi kvāpi jātucit || 7 ||

brahmovāca:

BRP116.008.1 devā apy asurān ūcur yajñārdhaṃ bhavatām api |
BRP116.008.2 bhaved eva tato yāntu ṛṣīṇāṃ sattram uttamam || 8 ||
BRP116.009.1 te śrutvā tvaritāḥ sarve yatra yajñaḥ pravartate |
BRP116.009.2 jagmus tatra vināśāya devavākyād viśeṣataḥ || 9 ||
BRP116.010.1 taj jñātvā ṛṣayo mṛtyum āhuḥ kiṃ kurmahe vayam |
BRP116.010.2 āgatā devavacanād rākṣasā yajñanāśinaḥ || 10 ||
BRP116.011.1 mṛtyunā saha sammantrya naimiṣāraṇyavāsinaḥ |
BRP116.011.2 sarve tyaktvā svāśramaṃ taṃ śamitrā saha nārada || 11 ||
BRP116.012.1 agnimātram upādāya tyaktvā pātrādikaṃ tu yat |
BRP116.012.2 kratuniṣpattaye jagmur gautamīṃ prati satvarāḥ || 12 ||
BRP116.013.1 tatra snātvā maheśānaṃ rakṣaṇāyopatasthire |
BRP116.013.2 kṛtāñjalipuṭās te tu tuṣṭuvus tridaśeśvaram || 13 ||

ṛṣaya ūcuḥ:

BRP116.014.1 yo līlayā viśvam idaṃ cakāra |
391
BRP116.014.2 dhātā vidhātā bhuvanatrayasya |
BRP116.014.3 yo viśvarūpaḥ sadasatparo yaḥ |
BRP116.014.4 someśvaraṃ taṃ śaraṇaṃ vrajāmaḥ || 14 ||

mṛtyur uvāca:

BRP116.015.1 icchāmātreṇa yaḥ sarvaṃ hanti pāti karoti ca |
BRP116.015.2 tam ahaṃ tridaśeśānaṃ śaraṇaṃ yāmi śaṅkaram || 15 ||
BRP116.016.1 mahānalaṃ mahākāyaṃ mahānāgavibhūṣaṇam |
BRP116.016.2 mahāmūrtidharaṃ devaṃ śaraṇaṃ yāmi śaṅkaram || 16 ||

brahmovāca:

BRP116.017.1 tataḥ provāca bhagavān mṛtyo kā prītir astu te || 17 ||

mṛtyur uvāca:

BRP116.018.1 rākṣasebhyo bhayaṃ ghoram āpannaṃ tridaśeśvara |
BRP116.018.2 yajñam asmāṃś ca rakṣasva yāvat sattraṃ samāpyate || 18 ||

brahmovāca:

BRP116.019.1 tathā cakāra bhagavāṃs trinetro vṛṣabhadhvajaḥ |
BRP116.019.2 śamitrā mṛtyunā sattram ṛṣīṇāṃ pūrṇatāṃ yayau || 19 ||
BRP116.020.1 haviṣāṃ bhāgadheyāya ājagmur amarāḥ kramāt |
BRP116.020.2 tān avocan munigaṇāḥ saṅkṣubdhā mṛtyunā saha || 20 ||

ṛṣaya ūcuḥ:

BRP116.021.1 asmanmakhavināśāya rākṣasāḥ preṣitā yataḥ |
BRP116.021.2 tasmād bhavadbhyaḥ pāpiṣṭhā rākṣasāḥ santu śatravaḥ || 21 ||

brahmovāca:

BRP116.022.1 tataḥ prabhṛti devānāṃ rākṣasā vairiṇo 'bhavan |
BRP116.022.2 kṛtyāṃ ca vaḍavāṃ tatra devāś ca ṛṣayo 'malāḥ || 22 ||
BRP116.023.1 mṛtyor bhāryā bhava tvaṃ tām ity uktvā te 'bhyaṣecayan |
BRP116.023.2 abhiṣekodakaṃ yat tu sā nadī vaḍavābhavat || 23 ||
BRP116.024.1 mṛtyunā sthāpitaṃ liṅgaṃ mahānalam iti śrutam |
BRP116.024.2 tataḥ prabhṛti tat tīrthaṃ vaḍavāsaṅgamaṃ viduḥ || 24 ||
BRP116.025.1 mahānalo yatra devas tat tīrthaṃ bhuktimuktidam |
BRP116.025.2 sahasraṃ tatra tīrthānāṃ sarvābhīṣṭapradāyinām |
BRP116.025.3 ubhayos tīrayos tatra smaraṇād aghaghātinām || 25 ||