Chapter 117: Datta Ātreya and Śiva

SS 194

brahmovāca:

BRP117.001.1 ātmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām |
BRP117.001.2 tasya prabhāvaṃ vakṣyāmi yatra jñāneśvaraḥ śivaḥ || 1 ||
BRP117.002.1 datta ity api vikhyātaḥ so 'triputro harapriyaḥ |
BRP117.002.2 durvāsasaḥ priyo bhrātā sarvajñānaviśāradaḥ |
BRP117.002.3 sa gatvā pitaraṃ prāha vinayena praṇamya ca || 2 ||

datta uvāca:

BRP117.003.1 brahmajñānaṃ kathaṃ me syāt kaṃ pṛcchāmi kva yāmi ca || 3 ||
392

brahmovāca:

BRP117.004.1 tac chrutvātriḥ putravākyaṃ dhyātvā vacanam abravīt || 4 ||

atrir uvāca:

BRP117.005.1 gautamīṃ putra gaccha tvaṃ tatra stuhi maheśvaram |
BRP117.005.2 sa tu prīto yadaiva syāt tadā jñānam avāpsyasi || 5 ||

brahmovāca:

BRP117.006.1 tathety uktvā tadātreyo gaṅgāṃ gatvā śucir yataḥ |
BRP117.006.2 kṛtāñjalipuṭo bhūtvā bhaktyā tuṣṭāva śaṅkaram || 6 ||

datta uvāca:

BRP117.007.1 saṃsārakūpe patito 'smi daivān |
BRP117.007.2 mohena gupto bhavaduḥkhapaṅke |
BRP117.007.3 ajñānanāmnā tamasāvṛto 'haṃ |
BRP117.007.4 paraṃ na vindāmi surādhinātha || 7 ||
BRP117.008.1 bhinnas triśūlena balīyasāhaṃ |
BRP117.008.2 pāpena cintākṣurapāṭitaś ca |
BRP117.008.3 tapto 'smi pañcendriyatīvratāpaiḥ |
BRP117.008.4 śrānto 'smi santāraya somanātha || 8 ||
BRP117.009.1 baddho 'smi dāridryamayaiś ca bandhair |
BRP117.009.2 hato 'smi rogānalatīvratāpaiḥ |
BRP117.009.3 krānto 'smy ahaṃ mṛtyubhujaṅgamena |
BRP117.009.4 bhīto bhṛśaṃ kiṃ karavāṇi śambho || 9 ||
BRP117.010.1 bhavābhavābhyām atipīḍito 'haṃ |
BRP117.010.2 tṛṣṇākṣudhābhyāṃ ca rajastamobhyām |
BRP117.010.3 īdṛkṣayā jarayā cābhibhūtaḥ |
BRP117.010.4 paśyāvasthāṃ kṛpayā me 'dya nātha || 10 ||
BRP117.011.1 kāmena kopena ca matsareṇa |
BRP117.011.2 dambhena darpādibhir apy anekaiḥ |
BRP117.011.3 ekaikaśaḥ kaṣṭagato 'smi viddhas |
BRP117.011.4 tvaṃ nāthavad vāraya nātha śatrūn || 11 ||
BRP117.012.1 kasyāpi kaścit patitasya puṃso |
BRP117.012.2 duḥkhapraṇodī bhavatīti satyam |
BRP117.012.3 vinā bhavantaṃ mama somanātha |
BRP117.012.4 kutrāpi kāruṇyavaco 'pi nāsti || 12 ||
BRP117.013.1 tāvat sa kopo bhayamohaduḥkhāny |
BRP117.013.2 ajñānadāridryarujas tathaiva |
BRP117.013.3 kāmādayo mṛtyur apīha yāvan |
BRP117.013.4 namaḥ śivāyeti na vacmi vākyam || 13 ||
BRP117.014.1 na me 'sti dharmo na ca me 'sti bhaktir |
BRP117.014.2 nāhaṃ vivekī karuṇā kuto me |
BRP117.014.3 dātāsi tenāśu śaraṇya citte |
BRP117.014.4 nidhehi someti padaṃ madīye || 14 ||
393
BRP117.015.1 yāce na cāhaṃ surabhūpatitvaṃ |
BRP117.015.2 hṛtpadmamadhye mama somanātha |
BRP117.015.3 śrīsomapādāmbujasannidhānaṃ |
BRP117.015.4 yāce vicāryaiva ca tat kuruṣva || 15 ||
BRP117.016.1 yathā tavāhaṃ vidito 'smi pāpas |
BRP117.016.2 tathāpi vijñāpanam āśṛṇuṣva |
BRP117.016.3 saṃśrūyate yatra vacaḥ śiveti |
BRP117.016.4 tatra sthitiḥ syān mama somanātha || 16 ||
BRP117.017.1 gaurīpate śaṅkara somanātha |
BRP117.017.2 viśveśa kāruṇyanidhe 'khilātman |
BRP117.017.3 saṃstūyate yatra sadeti tatra |
BRP117.017.4 keṣām api syāt kṛtināṃ nivāsaḥ || 17 ||

brahmovāca:

BRP117.018.1 ity ātreyastutiṃ śrutvā tutoṣa bhagavān haraḥ |
BRP117.018.2 varado 'smīti taṃ prāha yoginaṃ viśvakṛd bhavaḥ || 18 ||

ātreya uvāca:

BRP117.019.1 ātmajñānaṃ ca muktiṃ ca bhuktiṃ ca vipulāṃ tvayi |
BRP117.019.2 tīrthasyāpi ca māhātmyaṃ varo 'yaṃ tridaśārcita || 19 ||

brahmovāca:

BRP117.020.1 evam astv iti taṃ śambhur uktvā cāntaradhīyata |
BRP117.020.2 tataḥ prabhṛti tat tīrtham ātmatīrthaṃ vidur budhāḥ |
BRP117.020.3 tatra snānena dānena muktiḥ syād iha nārada || 20 ||