Chapter 119: The plants and Soma

SS 195-196

brahmovāca:

BRP119.001.1 somatīrtham iti khyātaṃ tad apy uktaṃ mahātmabhiḥ |
BRP119.001.2 tatra snānena dānena somapānaphalaṃ labhet || 1 ||
BRP119.002.1 jagatāṃ mātaraḥ pūrvam oṣadhyo jīvasammatāḥ |
BRP119.002.2 mamāpi mātaro devyaḥ pūrvāsāṃ pūrvavattarāḥ || 2 ||
BRP119.003.1 āsu pratiṣṭhito dharmaḥ svādhyāyo yajñakarma ca |
BRP119.003.2 ābhir eva dhṛtaṃ sarvaṃ trailokyaṃ sacarācaram || 3 ||
BRP119.004.1 aśeṣarogopaśamo bhavaty ābhir asaṃśayam |
BRP119.004.2 annam etābhir eva syād aśeṣaprāṇarakṣaṇam |
BRP119.004.3 atrauṣadhyo jagadvandyā mām ūcur anahaṅkṛtāḥ || 4 ||

oṣadhya ūcuḥ:

BRP119.005.1 asmākaṃ tvaṃ patiṃ dehi rājānaṃ surasattama || 5 ||

brahmovāca:

BRP119.006.1 tac chrutvā vacanaṃ tāsāṃ mayoktā oṣadhīr idam |
BRP119.006.2 patiṃ prāpsyatha sarvāś ca rājānaṃ prītivardhanam || 6 ||
BRP119.007.1 rājānam iti tac chrutvā tā mām ūcuḥ punar mune |
BRP119.007.2 gantavyaṃ kva punaś coktā gautamīṃ yāntu mātaraḥ || 7 ||
BRP119.008.1 tuṣṭāyām atha tasyāṃ vo rājā syāl lokapūjitaḥ |
BRP119.008.2 tāś ca gatvā muniśreṣṭha tuṣṭuvur gautamīṃ nadīm || 8 ||

oṣadhya ūcuḥ:

BRP119.009.1 kiṃ vākariṣyan bhavavartino janā |
BRP119.009.2 nānāghasaṅghābhibhavāc ca duḥkhitāḥ |
396
BRP119.009.3 na cāgamiṣyad bhavatī bhuvaṃ cet |
BRP119.009.4 puṇyodake gautami śambhukānte || 9 ||
BRP119.010.1 ko vetti bhāgyaṃ naradehabhājāṃ |
BRP119.010.2 mahīgatānāṃ saritām adhīśe |
BRP119.010.3 eṣāṃ mahāpātakasaṅghahantrī |
BRP119.010.4 tvam amba gaṅge sulabhā sadaiva || 10 ||
BRP119.011.1 na te vibhūtiṃ nanu vetti ko 'pi |
BRP119.011.2 trailokyavandye jagadamba gaṅge |
BRP119.011.3 gaurīsamāliṅgitavigraho 'pi |
BRP119.011.4 dhatte smarāriḥ śirasāpi yat tvām || 11 ||
BRP119.012.1 namo 'stu te mātar abhīṣṭadāyini |
BRP119.012.2 namo 'stu te brahmamaye 'ghanāśini |
BRP119.012.3 namo 'stu te viṣṇupadābjaniḥsṛte |
BRP119.012.4 namo 'stu te śambhujaṭāviniḥsṛte || 12 ||

brahmovāca:

BRP119.013.1 ity evaṃ stuvatām īśā kiṃ dadāmīty avocata || 13 ||

oṣadhya ūcuḥ:

BRP119.014.1 patiṃ dehi jaganmātā rājānam atitejasam || 14 ||

brahmovāca:

BRP119.015.1 tadovāca nadī gaṅgā oṣadhīs tā idaṃ vacaḥ || 15 ||

gaṅgovāca:

BRP119.016.1 ahaṃ cāmṛtarūpāsmi oṣadhyo mātaro 'mṛtāḥ |
BRP119.016.2 tādṛśaṃ cāmṛtātmānaṃ patiṃ somaṃ dadāmi vaḥ || 16 ||

brahmovāca:

BRP119.017.1 devāś ca ṛṣayo vākyaṃ menire soma eva ca |
BRP119.017.2 oṣadhyaś cāpi tad vākyaṃ tato jagmuḥ svam ālayam || 17 ||
BRP119.018.1 yatra cāpur mahauṣadhyo rājānam amṛtātmakam |
BRP119.018.2 somaṃ samastasantāpapāpasaṅghanivārakam || 18 ||
BRP119.019.1 somatīrthaṃ tu tat khyātaṃ somapānaphalapradam |
BRP119.019.2 tatra snānena dānena pitaraḥ svargam āpnuyuḥ || 19 ||
BRP119.020.1 ya idaṃ śṛṇuyān nityaṃ paṭhed vā bhaktitaḥ smaret |
BRP119.020.2 dīrgham āyur avāpnoti sa putrī dhanavān bhavet || 20 ||