Chapter 120: The plants and Soma (cont.)

SS 196-197

brahmovāca:

BRP120.001.1 dhānyatīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām |
BRP120.001.2 subhikṣaṃ kṣemadaṃ puṃsāṃ sarvāpadvinivāraṇam || 1 ||
BRP120.002.1 oṣadhyaḥ somarājānaṃ patiṃ prāpya mudānvitāḥ |
BRP120.002.2 ūcuḥ sarvasya lokasya gaṅgāyāś cepsitaṃ vacaḥ || 2 ||

oṣadhya ūcuḥ:

BRP120.003.1 vaidikī puṇyagāthāsti yāṃ vai vedavido viduḥ |
BRP120.003.2 bhūmiṃ sasyavatīṃ kaścin mātaraṃ mātṛsammitām || 3 ||
397
BRP120.004.1 gaṅgāsamīpe yo dadyāt sarvakāmān avāpnuyāt |
BRP120.004.2 bhūmiṃ sasyavatīṃ gāś ca oṣadhīś ca mudānvitaḥ || 4 ||
BRP120.005.1 viṣṇubrahmeśarūpāya yo dadyād bhaktimān naraḥ |
BRP120.005.2 sarvaṃ tad akṣayaṃ vidyāt sarvakāmān avāpnuyāt || 5 ||
BRP120.006.1 oṣadhyaḥ somarājanyāḥ somaś cāpy oṣadhīpatiḥ |
BRP120.006.2 iti jñātvā brahmavida oṣadhīr yaḥ pradāsyati || 6 ||
BRP120.007.1 sarvān kāmān avāpnoti brahmaloke mahīyate |
BRP120.007.2 tā eva somarājanyāḥ prītāḥ procuḥ punaḥ punaḥ || 7 ||

oṣadhya ūcuḥ:

BRP120.008.1 yo 'smān dadāti gaṅgāyāṃ taṃ rājan pārayāmasi |
BRP120.008.2 tvam uttamaś cauṣadhīśa tvadadhīnaṃ carācaram || 8 ||
BRP120.009.1 oṣadhayaḥ saṃvadante somena saha rājñā |
BRP120.009.2 yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi || 9 ||
BRP120.010.1 vayaṃ ca brahmarūpiṇyaḥ prāṇarūpiṇya eva ca |
BRP120.010.2 yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi || 10 ||
BRP120.011.1 asmān dadāti yo nityaṃ brāhmaṇebhyo jitavrataḥ |
BRP120.011.2 upāstir asti sāsmākaṃ taṃ rājan pārayāmasi || 11 ||
BRP120.012.1 sthāvaraṃ jaṅgamaṃ kiñcid asmābhir vyāpṛtaṃ jagat |
BRP120.012.2 yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi || 12 ||
BRP120.013.1 havyaṃ kavyaṃ yad amṛtaṃ yat kiñcid upabhujyate |
BRP120.013.2 tadgarīyaś ca yo dadyāt taṃ rājan pārayāmasi || 13 ||
BRP120.014.1 ity etāṃ vaidikīṃ gāthāṃ yaḥ śṛṇoti smareta vā |
BRP120.014.2 paṭhate bhaktim āpannas taṃ rājan pārayāmasi || 14 ||

brahmovāca:

BRP120.015.1 yatraiṣā paṭhitā gāthā somena saha rājñā |
BRP120.015.2 gaṅgātīre cauṣadhībhir dhānyatīrthaṃ tad ucyate || 15 ||
BRP120.016.1 tataḥ prabhṛti tat tīrtham auṣadhyaṃ saumyam eva ca |
BRP120.016.2 amṛtaṃ vedagāthaṃ ca mātṛtīrthaṃ tathaiva ca || 16 ||
BRP120.017.1 eṣu snānaṃ japo homo dānaṃ ca pitṛtarpaṇam |
BRP120.017.2 annadānaṃ tu yaḥ kuryāt tad ānantyāya kalpate || 17 ||
BRP120.018.1 ṣaṭśatādhikasāhasraṃ tīrthānāṃ tīrayor dvayoḥ |
BRP120.018.2 sarvapāpanihantṝṇāṃ sarvasampadvivardhanam || 18 ||