Chapter 122: Stories of Dhanvantari and of Indra regaining his kingdom

SS 198-201

brahmovāca:

BRP122.001.1 pūrṇatīrtham iti khyātaṃ gaṅgāyā uttare taṭe |
BRP122.001.2 tatra snātvā naro 'jñānāt tathāpi śubham āpnuyāt || 1 ||
BRP122.002.1 pūrṇatīrthasya māhātmyaṃ varṇyate kena jantunā |
BRP122.002.2 svayaṃ saṃsthīyate yatra cakriṇā ca pinākinā || 2 ||
BRP122.003.1 purā dhanvantarir nāma kalpādāv āyuṣaḥ sutaḥ |
BRP122.003.2 iṣṭvā bahuvidhair yajñair aśvamedhapuraḥsaraiḥ || 3 ||
BRP122.004.1 dattvā dānāny anekāni bhuktvā bhogāṃś ca puṣkalān |
BRP122.004.2 vijñāya bhogavaiṣamyaṃ paraṃ vairāgyam āśritaḥ || 4 ||
BRP122.005.1 giriśṛṅge 'mbudheḥ pāre tathā gaṅgānadītaṭe |
BRP122.005.2 śivaviṣṇvor gṛhe vāpi viśeṣāt puṇyasaṅgame || 5 ||
BRP122.006.1 taptaṃ hutaṃ ca japtaṃ ca sarvam akṣayatāṃ vrajet |
BRP122.006.2 dhanvantarir iti jñātvā tatra tepe tapo mahat || 6 ||
BRP122.007.1 jñānavairāgyasampanno bhīmeśacaraṇāśrayaḥ |
BRP122.007.2 tapaś cakāra vipulaṃ gaṅgāsāgarasaṅgame || 7 ||
BRP122.008.1 purā ca nikṛto rājñā raṇaṃ hitvā mahāsuraḥ |
BRP122.008.2 sahasram ekaṃ varṣāṇāṃ samudraṃ prāviśad bhayāt || 8 ||
BRP122.009.1 dhanvantarau vanaṃ prāpte rājyaṃ prāpte tu tatsute |
BRP122.009.2 virāgaṃ ca gate rājñi tataḥ prāyād athārṇavāt || 9 ||
BRP122.010.1 tapasyantaṃ tamo nāma balavān asuro mune |
BRP122.010.2 gaṅgātīraṃ samāśritya rājā dhanvantarir yataḥ || 10 ||
BRP122.011.1 japahomarato nityaṃ brahmajñānaparāyaṇaḥ |
BRP122.011.2 taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt || 11 ||
BRP122.012.1 nāśito bahuśo 'nena rājñā balavatā tv aham |
BRP122.012.2 taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt || 12 ||
BRP122.013.1 māyayā pramadārūpaṃ kṛtvā rājānam abhyagāt |
BRP122.013.2 nṛtyagītavatī subhrūr hasantī cārudarśanā || 13 ||
BRP122.014.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ bahukālaṃ nayānvitām |
BRP122.014.2 śāntām anuvratāṃ bhaktāṃ kṛpayā cābravīn nṛpaḥ || 14 ||

nṛpa uvāca:

BRP122.015.1 kāsi tvaṃ kasya hetor vā vartase gahane vane |
BRP122.015.2 kaṃ dṛṣṭvā harṣasīva tvaṃ vada kalyāṇi pṛcchate || 15 ||
400

brahmovāca:

BRP122.016.1 pramadā cāpi tadvākyaṃ śrutvā rājānam abravīt || 16 ||

pramadovāca:

BRP122.017.1 tvayi tiṣṭhati ko loke hetur harṣasya me bhavet |
BRP122.017.2 aham indrasya yā lakṣmīs tvāṃ dṛṣṭvā kāmasambhṛtam || 17 ||
BRP122.018.1 harṣāc carāmi purato rājaṃs tava punaḥ punaḥ |
BRP122.018.2 agaṇyapuṇyavirahād ahaṃ sarvasya durlabhā || 18 ||

brahmovāca:

BRP122.019.1 etad vaco niśamyāśu tapas tyaktvā suduṣkaram |
BRP122.019.2 tām eva manasā dhyāyaṃs tanniṣṭhas tatparāyaṇaḥ || 19 ||
BRP122.020.1 tadekaśaraṇo rājā babhūva sa yadā tamaḥ |
BRP122.020.2 antardhānaṃ gato brahman nāśayitvā tapo bṛhat || 20 ||
BRP122.021.1 etasminn antare 'haṃ vai varān dātuṃ samabhyagām |
BRP122.021.2 taṃ dṛṣṭvā vihvalībhūtaṃ tapobhraṣṭaṃ yathā mṛtam || 21 ||
BRP122.022.1 tam āśvāsyātha vividhair hetubhir nṛpasattamam |
BRP122.022.2 tava śatrus tamo nāma kṛtvā tāṃ tapasaś cyutim || 22 ||
BRP122.023.1 caritārtho gato rājan na tvaṃ śocitum arhasi |
BRP122.023.2 ānandayanti pramadās tāpayanti ca mānavam || 23 ||
BRP122.024.1 sarvā eva viśeṣeṇa kim u māyāmayī tu sā |
BRP122.024.2 tataḥ kṛtāñjalī rājā mām āha vigatabhramaḥ || 24 ||

rājovāca:

BRP122.025.1 kiṃ karomi kathaṃ brahmaṃs tapasaḥ pāram āpnuyām || 25 ||

brahmovāca:

BRP122.026.1 tatas tasyottaraṃ prādāṃ devadevaṃ janārdanam |
BRP122.026.2 stuhi sarvaprayatnena tataḥ siddhim avāpsyasi || 26 ||
BRP122.027.1 sa hy aśeṣajagatsraṣṭā vedavedyaḥ purātanaḥ |
BRP122.027.2 sarvārthasiddhidaḥ puṃsāṃ nānyo 'sti bhuvanatraye || 27 ||
BRP122.028.1 sa jagāma nagaśreṣṭhaṃ himavantaṃ nṛpottamaḥ |
BRP122.028.2 kṛtāñjalipuṭo bhūtvā viṣṇuṃ tuṣṭāva bhaktitaḥ || 28 ||

dhanvantarir uvāca:

BRP122.029.1 jaya viṣṇo jayācintya jaya jiṣṇo jayācyuta |
BRP122.029.2 jaya gopāla lakṣmīśa jaya kṛṣṇa jaganmaya || 29 ||
BRP122.030.1 jaya bhūtapate nātha jaya pannagaśāyine |
BRP122.030.2 jaya sarvaga govinda jaya viśvakṛte namaḥ || 30 ||
BRP122.031.1 jaya viśvabhuje deva jaya viśvadhṛte namaḥ |
BRP122.031.2 jayeśa sadasat tvaṃ vai jaya mādhava dharmiṇe || 31 ||
BRP122.032.1 jaya kāmada kāma tvaṃ jaya rāma guṇārṇava |
BRP122.032.2 jaya puṣṭida puṣṭīśa jaya kalyāṇadāyine || 32 ||
BRP122.033.1 jaya bhūtapa bhūteśa jaya mānavidhāyine |
BRP122.033.2 jaya karmada karma tvaṃ jaya pītāmbaracchada || 33 ||
BRP122.034.1 jaya sarveśa sarvas tvaṃ jaya maṅgalarūpiṇe |
BRP122.034.2 jaya sattvādhināthāya jaya vedavide namaḥ || 34 ||
BRP122.035.1 jaya janmada janmistha paramātman namo 'stu te |
BRP122.035.2 jaya muktida muktis tvaṃ jaya bhuktida keśava || 35 ||
BRP122.036.1 jaya lokada lokeśa jaya pāpavināśana |
BRP122.036.2 jaya vatsala bhaktānāṃ jaya cakradhṛte namaḥ || 36 ||
401
BRP122.037.1 jaya mānada mānas tvaṃ jaya lokanamaskṛta |
BRP122.037.2 jaya dharmada dharmas tvaṃ jaya saṃsārapāraga || 37 ||
BRP122.038.1 jaya annada annaṃ tvaṃ jaya vācaspate namaḥ |
BRP122.038.2 jaya śaktida śaktis tvaṃ jaya jaitravaraprada || 38 ||
BRP122.039.1 jaya yajñada yajñas tvaṃ jaya padmadalekṣaṇa |
BRP122.039.2 jaya dānada dānaṃ tvaṃ jaya kaiṭabhasūdana || 39 ||
BRP122.040.1 jaya kīrtida kīrtis tvaṃ jaya mūrtida mūrtidhṛk |
BRP122.040.2 jaya saukhyada saukhyātmañ jaya pāvanapāvana || 40 ||
BRP122.041.1 jaya śāntida śāntis tvaṃ jaya śaṅkarasambhava |
BRP122.041.2 jaya pānada pānas tvaṃ jaya jyotiḥsvarūpiṇe || 41 ||
BRP122.042.1 jaya vāmana vitteśa jaya dhūmapatākine |
BRP122.042.2 jaya sarvasya jagato dātṛmūrte namo 'stu te || 42 ||
BRP122.043.1/ tvam eva lokatrayavartijīva BRP122.043.2 nikāyasaṅkleśavināśadakṣa |
BRP122.043.3 śrīpuṇḍarīkākṣa kṛpānidhe tvaṃ |
BRP122.043.4 nidhehi pāṇiṃ mama mūrdhni viṣṇo || 43 ||

brahmovāca:

BRP122.044.1 evaṃ stuvantaṃ bhagavāñ śaṅkhacakragadādharaḥ |
BRP122.044.2 vareṇa cchandayām āsa sarvakāmasamṛddhidaḥ || 44 ||
BRP122.045.1 dhanvantariḥ prītamanā varadānena cakriṇaḥ |
BRP122.045.2 varadānāya deveśaṃ govindaṃ saṃsthitaṃ puraḥ || 45 ||
BRP122.046.1 tam āha nṛpatiḥ prahvaḥ surarājyaṃ mamepsitam |
BRP122.046.2 tac ca dattaṃ tvayā viṣṇo prāpto 'smi kṛtakṛtyatām || 46 ||
BRP122.047.1 stutaḥ sampūjito viṣṇus tatraivāntaradhīyata |
BRP122.047.2 tathaiva tridaśeśatvam avāpa nṛpatiḥ kramāt || 47 ||
BRP122.048.1 prāgarjitānekakarmaparipākavaśāt tataḥ |
BRP122.048.2 triḥkṛtvo nāśam agamat sahasrākṣaḥ svakāt padāt || 48 ||
BRP122.049.1 nahuṣād vṛtrahatyāyāḥ sindhusenavadhāt tataḥ |
BRP122.049.2 ahalyāyāṃ ca gamanād yena kena ca hetunā || 49 ||
BRP122.050.1 smāraṃ smāraṃ tat tad indraś cintāsantāpadurmanāḥ |
BRP122.050.2 tataḥ surapatiḥ prāha vācaspatim idaṃ vacaḥ || 50 ||

indra uvāca:

BRP122.051.1 hetunā kena vāgīśa bhraṣṭarājyo bhavāmy aham |
BRP122.051.2 madhye madhye padabhraṃśād varaṃ niḥśrīkatā nṛṇām || 51 ||
BRP122.052.1 gahanāṃ karmaṇāṃ jīvagatiṃ ko vetti tattvataḥ |
BRP122.052.2 rahasyaṃ sarvabhāvānāṃ jñātuṃ nānyaḥ pragalbhate || 52 ||

brahmovāca:

BRP122.053.1 bṛhaspatir hariṃ prāha brahmāṇaṃ pṛccha gaccha tam |
BRP122.053.2 sa tu jānāti yad bhūtaṃ bhaviṣyac cāpi vartanam || 53 ||
BRP122.054.1 sa tu vakṣyati yenedaṃ jātaṃ tac ca mahāmate |
BRP122.054.2 tāv āgatya mahāprājñau namaskṛtya mamāntikam |
BRP122.054.3 kṛtāñjalipuṭo bhūtvā mām ūcatur idaṃ vacaḥ || 54 ||

indrabṛhaspatī ūcatuḥ:

BRP122.055.1 bhagavan kena doṣeṇa śacībhartā udāradhīḥ |
BRP122.055.2 rājyāt prabhraśyate nātha saṃśayaṃ chettum arhasi || 55 ||
402

brahmovāca:

BRP122.056.1 tadāham abravaṃ brahmaṃś ciraṃ dhyātvā bṛhaspatim |
BRP122.056.2 khaṇḍadharmākhyadoṣeṇa tena rājyapadāc cyutaḥ || 56 ||
BRP122.057.1 deśakālādidoṣeṇa śraddhāmantraviparyayāt |
BRP122.057.2 yathāvaddakṣiṇādānād asaddravyapradānataḥ || 57 ||
BRP122.058.1 devabhūdevatāvajñāpātakāc ca viśeṣataḥ |
BRP122.058.2 yat khaṇḍatvaṃ svadharmasya dehinām upajāyate || 58 ||
BRP122.059.1 tenātimānasas tāpaḥ padahāniś ca dustyajā |
BRP122.059.2 kṛto 'pi dharmo 'niṣṭāya jāyate kṣubdhacetasā || 59 ||
BRP122.060.1 kāryasya na bhavet siddhyai tasmād avyākulāya ca |
BRP122.060.2 asampūrṇe svadharme hi kim aniṣṭaṃ na jāyate || 60 ||
BRP122.061.1 tābhyāṃ yat pūrvavṛttāntaṃ tad apy uktaṃ mayānagha |
BRP122.061.2 āyuṣas tu sutaḥ śrīmān dhanvantarir udāradhīḥ || 61 ||
BRP122.062.1 tamasā ca kṛtaṃ vighnaṃ viṣṇunā tac ca nāśitam |
BRP122.062.2 pūrvajanmasu vṛttāntam ityādi parikīrtitam || 62 ||
BRP122.063.1 tac chrutvā vismitau cobhau mām eva punar ūcatuḥ || 63 ||

indrabṛhaspatī ūcatuḥ:

BRP122.064.1 taddoṣapratibandhas tu kena syāt surasattama || 64 ||

brahmovāca:

BRP122.065.1 punar dhyātvā tāv avadaṃ śrūyatāṃ doṣakārakam |
BRP122.065.2 kāraṇaṃ sarvasiddhīnāṃ duḥkhasaṃsāratāraṇam || 65 ||
BRP122.066.1 śaraṇaṃ taptacittānāṃ nirvāṇaṃ jīvatām api |
BRP122.066.2 gatvā tu gautamīṃ devīṃ stūyetāṃ hariśaṅkarau || 66 ||
BRP122.067.1 nopāyo 'nyo 'sti saṃśuddhyai tau tāṃ hitvā jagattraye |
BRP122.067.2 tadaiva jagmatur ubhau gautamīṃ munisattama |
BRP122.067.3 snātau kṛtakṣaṇau cobhau devau tuṣṭuvatur mudā || 67 ||

indra uvāca:

BRP122.068.1 namo matsyāya kūrmāya varāhāya namo namaḥ |
BRP122.068.2 narasiṃhāya devāya vāmanāya namo namaḥ || 68 ||
BRP122.069.1 namo 'stu hayarūpāya trivikrama namo 'stu te |
BRP122.069.2 namo 'stu buddharūpāya rāmarūpāya kalkine || 69 ||
BRP122.070.1 anantāyācyutāyeśa jāmadagnyāya te namaḥ |
BRP122.070.2 varuṇendrasvarūpāya yamarūpāya te namaḥ || 70 ||
BRP122.071.1 parameśāya devāya namas trailokyarūpiṇe |
BRP122.071.2 bibhratsarasvatīṃ vaktre sarvajño 'si namo 'stu te || 71 ||
BRP122.072.1 lakṣmīvān asy ato lakṣmīṃ bibhrad vakṣasi cānagha |
BRP122.072.2 bahubāhūrupādas tvaṃ bahukarṇākṣiśīrṣakaḥ |
BRP122.072.3 tvām eva sukhinaṃ prāpya bahavaḥ sukhino 'bhavan || 72 ||
BRP122.073.1 tāvan niḥśrīkatā puṃsāṃ mālinyaṃ dainyam eva vā |
BRP122.073.2 yāvan na yānti śaraṇaṃ hare tvāṃ karuṇārṇavam || 73 ||

bṛhaspatir uvāca:

BRP122.074.1 sūkṣmaṃ paraṃ jotir anantarūpam |
BRP122.074.2 oṅkāramātraṃ prakṛteḥ paraṃ yat |
BRP122.074.3 cidrūpam ānandamayaṃ samastam |
BRP122.074.4 evaṃ vadantīśa mumukṣavas tvām || 74 ||
403
BRP122.075.1 ārādhayanty atra bhavantam īśaṃ |
BRP122.075.2 mahāmakhaiḥ pañcabhir apy akāmāḥ |
BRP122.075.3 saṃsārasindhoḥ param āptakāmā |
BRP122.075.4 viśanti divyaṃ bhuvanaṃ vapus te || 75 ||
BRP122.076.1 sarveṣu sattveṣu samatvabuddhyā |
BRP122.076.2 saṃvīkṣya ṣaṭsūrmiṣu śāntabhāvāḥ |
BRP122.076.3 jñānena te karmaphalāni hitvā |
BRP122.076.4 dhyānena te tvāṃ praviśanti śambho || 76 ||
BRP122.077.1 na jātidharmāṇi na vedaśāstraṃ |
BRP122.077.2 na dhyānayogo na samādhidharmaḥ |
BRP122.077.3 rudraṃ śivaṃ śaṅkaraṃ śānticittaṃ |
BRP122.077.4 bhaktyā devaṃ somam ahaṃ namasye || 77 ||
BRP122.078.1 mūrkho 'pi śambho tava pādabhaktyā |
BRP122.078.2 samāpnuyān muktimayīṃ tanuṃ te |
BRP122.078.3 jñāneṣu yajñeṣu tapaḥsu caiva |
BRP122.078.4 dhyāneṣu homeṣu mahāphaleṣu || 78 ||
BRP122.079.1 sampannam etat phalam uttamaṃ yat |
BRP122.079.2 someśvare bhaktir aharniśaṃ yat |
BRP122.079.3 sarvasya jīvasya sadā priyasya |
BRP122.079.4 phalasya dṛṣṭasya tathā śrutasya || 79 ||
BRP122.080.1 svargasya mokṣasya jagannivāsa |
BRP122.080.2 sopānapaṅktis tava bhaktir eṣā |
BRP122.080.3 tvatpādasamprāptiphalāptaye tu |
BRP122.080.4 sopānapaṅktiṃ na vadanti dhīrāḥ || 80 ||
BRP122.081.1 tasmād dayālo mama bhaktir astu |
BRP122.081.2 naivāsty upāyas tava rūpasevā |
BRP122.081.3 ātmīyam ālokya mahattvam īśa |
BRP122.081.4 pāpeṣu cāsmāsu kuru prasādam || 81 ||
BRP122.082.1 sthūlaṃ ca sūkṣmaṃ tvam anādi nityaṃ |
BRP122.082.2 pitā ca mātā yad asac ca sac ca |
BRP122.082.3 evaṃ stuto yaḥ śrutibhiḥ purāṇair |
BRP122.082.4 namāmi someśvaram īśitāram || 82 ||

brahmovāca:

BRP122.083.1 tataḥ prītau hariharāv ūcatus tridaśeśvarau || 83 ||

hariharāv ūcatuḥ:

BRP122.084.1 vriyatāṃ yan manobhīṣṭaṃ yad varaṃ cātidurlabham || 84 ||

brahmovāca:

BRP122.085.1 indraḥ prāha sureśānaṃ madrājyaṃ tu punaḥ punaḥ |
BRP122.085.2 jāyate bhraśyate caiva tat pāpam upaśāmyatām || 85 ||
BRP122.086.1 yathā sthiro 'haṃ rājye syāṃ sarvaṃ syān niścalaṃ mama |
BRP122.086.2 suprītau yadi deveśau sarvaṃ syān niścalaṃ sadā || 86 ||
BRP122.087.1 tatheti harivākyaṃ tāv abhinandyedam ūcatuḥ |
BRP122.087.2 paraṃ prasādam āpannau tāv ālokya smitānanau || 87 ||
BRP122.088.1 nirapāyanirādhāranirvikārasvarūpiṇau |
BRP122.088.2 śaraṇyau sarvalokānāṃ bhuktimuktipradāv ubhau || 88 ||
404

hariharāv ūcatuḥ:

BRP122.089.1 tridaivatyaṃ mahātīrthaṃ gautamī vāñchitapradā |
BRP122.089.2 tasyām anena mantreṇa kurutāṃ snānam ādarāt || 89 ||
BRP122.090.1 abhiṣekaṃ mahendrasya maṅgalāya bṛhaspatiḥ |
BRP122.090.2 karotu saṃsmarann āvāṃ sampadāṃ sthairyasiddhaye || 90 ||
BRP122.091.1 iha janmani pūrvasmin yat kiñcit sukṛtaṃ kṛtam |
BRP122.091.2 tat sarvaṃ pūrṇatām etu godāvari namo 'stu te || 91 ||
BRP122.092.1 evaṃ smṛtvā tu yaḥ kaścid gautamyāṃ snānam ācaret |
BRP122.092.2 āvābhyāṃ tu prasādena dharmaḥ sampūrṇatām iyāt |
BRP122.092.3 pūrvajanmakṛtād doṣāt sa muktaḥ puṇyavān bhavet || 92 ||

brahmovāca:

BRP122.093.1 tatheti cakratuḥ prītau surendradhiṣaṇau tataḥ |
BRP122.093.2 mahābhiṣekam indrasya cakāra dyusadāṃ guruḥ || 93 ||
BRP122.094.1 tenābhūd yā nadī puṇyā maṅgalety uditā tu sā |
BRP122.094.2 tayā ca saṅgamaḥ puṇyo gaṅgāyāḥ śubhadas tv asau || 94 ||
BRP122.095.1 indreṇa saṃstuto viṣṇuḥ pratyakṣo 'bhūj jaganmayaḥ |
BRP122.095.2 trilokasammitāṃ śakro bhūmiṃ lebhe jagatpateḥ || 95 ||
BRP122.096.1 tannāmnā cāpi vikhyāto govinda iti tatra ca |
BRP122.096.2 trilokasammitā labdhā tena gaur vajradhāriṇā || 96 ||
BRP122.097.1 dattā ca hariṇā tatra govindas tad abhūd dhariḥ |
BRP122.097.2 trailokyarājyaṃ yat prāptaṃ hariṇā ca harer mune || 97 ||
BRP122.098.1 niścalaṃ yena sañjātaṃ devadevān maheśvarāt |
BRP122.098.2 bṛhaspatir devagurur yatrāstauṣīn maheśvaram || 98 ||
BRP122.099.1 rājyasya sthirabhāvāya devendrasya mahātmanaḥ |
BRP122.099.2 siddheśvaras tatra devo liṅgaṃ tu tridaśārcitam || 99 ||
BRP122.100.1 tataḥ prabhṛti tat tīrthaṃ govindam iti viśrutam |
BRP122.100.2 maṅgalāsaṅgamaṃ caiva pūrṇatīrthaṃ tataḥ param || 100 ||
BRP122.101.1 indratīrtham iti khyātaṃ bārhaspatyaṃ ca viśrutam |
BRP122.101.2 yatra siddheśvaro devo viṣṇur govinda eva ca || 101 ||
BRP122.102.1 teṣu snānaṃ ca dānaṃ ca yat kiñcit sukṛtārjanam |
BRP122.102.2 sarvaṃ tad akṣayaṃ vidyāt pitṝṇām ativallabham || 102 ||
BRP122.103.1 śṛṇoti yaś cāpi paṭhed yaś ca smarati nityaśaḥ |
BRP122.103.2 tasya tīrthasya māhātmyaṃ bhraṣṭarājyapradāyakam || 103 ||
BRP122.104.1 saptatriṃśat sahasrāṇi tīrthānāṃ tīrayor dvayoḥ |
BRP122.104.2 ubhayor muniśārdūla sarvasiddhipradāyinām || 104 ||
BRP122.105.1 na pūrṇatīrthasadṛśaṃ tīrtham asti mahāphalam |
BRP122.105.2 niṣphalaṃ tasya janmādi yo na seveta tan naraḥ || 105 ||