405

Chapter 123: Story of Daśaratha and his dutiful son Rāma

SS 201-206

brahmovāca:

BRP123.001.1 rāmatīrtham iti khyātaṃ bhrūṇahatyāvināśanam |
BRP123.001.2 tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate || 1 ||
BRP123.002.1 ikṣvākuvaṃśaprabhavaḥ kṣatriyo lokaviśrutaḥ |
BRP123.002.2 balavān matimāñ śūro yathā śakraḥ purandaraḥ || 2 ||
BRP123.003.1 pitṛpaitāmahaṃ rājyaṃ kurvann āste yathā baliḥ |
BRP123.003.2 tasya tisro mahiṣyaḥ syū rājño daśarathasya hi || 3 ||
BRP123.004.1 kauśalyā ca sumitrā ca kaikeyī ca mahāmate |
BRP123.004.2 etāḥ kulīnāḥ subhagā rūpalakṣaṇasaṃyutāḥ || 4 ||
BRP123.005.1 tasmin rājani rājye tu sthite 'yodhyāpatau mune |
BRP123.005.2 vasiṣṭhe brahmavicchreṣṭhe purodhasi viśeṣataḥ || 5 ||
BRP123.006.1 na ca vyādhir na durbhikṣaṃ na cāvṛṣṭir na cādhayaḥ |
BRP123.006.2 brahmakṣatraviśāṃ nityaṃ śūdrāṇāṃ ca viśeṣataḥ || 6 ||
BRP123.007.1 āśramāṇāṃ tu sarveṣām ānando 'bhūt pṛthak pṛthak |
BRP123.007.2 tasmiñ śāsati rājendra ikṣvākūṇāṃ kulodvahe || 7 ||
BRP123.008.1 devānāṃ dānavānāṃ tu rājyārthe vigraho 'bhavat |
BRP123.008.2 kvāpi tatra jayaṃ prāpur devāḥ kvāpi tathetare || 8 ||
BRP123.009.1 evaṃ pravartamāne tu trailokyam atipīḍitam |
BRP123.009.2 abhūn nārada tatrāham avadaṃ daityadānavān || 9 ||
BRP123.010.1 devāṃś cāpi viśeṣeṇa na kṛtaṃ tair madīritam |
BRP123.010.2 punaś ca saṅgaras teṣāṃ babhūva sumahān mithaḥ || 10 ||
BRP123.011.1 viṣṇuṃ gatvā surāḥ procus tatheśānaṃ jaganmayam |
BRP123.011.2 tāv ūcatur ubhau devān asurān daityadānavān || 11 ||
BRP123.012.1 tapasā balino yāntu punaḥ kurvantu saṅgaram |
BRP123.012.2 tathety āhur yayuḥ sarve tapase niyatavratāḥ || 12 ||
BRP123.013.1 yayus tu rākṣasān devāḥ punas te matsarānvitāḥ |
BRP123.013.2 devānāṃ dānavānāṃ ca saṅgaro 'bhūt sudāruṇaḥ || 13 ||
BRP123.014.1 na tatra devā jetāro naiva daityāś ca dānavāḥ |
BRP123.014.2 saṃyuge vartamāne tu vāg uvācāśarīriṇī || 14 ||

ākāśavāg uvāca:

BRP123.015.1 yeṣāṃ daśaratho rājā te jetāro na cetare || 15 ||

brahmovāca:

BRP123.016.1 iti śrutvā jayāyobhau jagmatur devadānavau |
BRP123.016.2 tatra vāyus tvaran prāpto rājānam avadat tadā || 16 ||

vāyur uvāca:

BRP123.017.1 āgantavyaṃ tvayā rājan devadānavasaṅgare |
BRP123.017.2 yatra rājā daśaratho jayas tatreti viśrutam || 17 ||
BRP123.018.1 tasmāt tvaṃ devapakṣe syā bhaveyur jayinaḥ surāḥ || 18 ||

brahmovāca:

BRP123.019.1 tad vāyuvacanaṃ śrutvā rājā daśaratho nṛpaḥ |
BRP123.019.2 āgamyate mayā satyaṃ gaccha vāyo yathāsukham || 19 ||
BRP123.020.1 gate vāyau tadā daityā ājagmur bhūpatiṃ prati |
BRP123.020.2 te 'py ūcur bhagavann asmatsāhāyyaṃ kartum arhasi || 20 ||
BRP123.021.1 rājan daśaratha śrīman vijayas tvayi saṃsthitaḥ |
BRP123.021.2 tasmāt tvaṃ vai daityapateḥ sāhāyyaṃ kartum arhasi || 21 ||
406
BRP123.022.1 tataḥ provāca nṛpatir vāyunā prārthitaḥ purā |
BRP123.022.2 pratijñātaṃ mayā tac ca yāntu daityāś ca dānavāḥ || 22 ||
BRP123.023.1 sa tu rājā tathā cakre gatvā caiva triviṣṭapam |
BRP123.023.2 yuddhaṃ cakre tathā daityair dānavaiḥ saha rākṣasaiḥ || 23 ||
BRP123.024.1 paśyatsu devasaṅgheṣu namucer bhrātaras tadā |
BRP123.024.2 vividhur niśitair bāṇair athākṣaṃ nṛpates tathā || 24 ||
BRP123.025.1 bhinnākṣaṃ taṃ rathaṃ rājā na jānāti sa sambhramāt |
BRP123.025.2 rājāntike sthitā subhrūḥ kaikeyyājñāyi nārada || 25 ||
BRP123.026.1 na jñāpitaṃ tayā rājñe svayam ālokya suvratā |
BRP123.026.2 bhagnam akṣaṃ samālakṣya cakre hastaṃ tadā svakam || 26 ||
BRP123.027.1 akṣavan muniśārdūla tad etan mahad adbhutam |
BRP123.027.2 rathena rathināṃ śreṣṭhas tayā dattakareṇa ca || 27 ||
BRP123.028.1 jitavān daityadanujān devaiḥ prāpya varān bahūn |
BRP123.028.2 tato devair anujñātas tv ayodhyāṃ punar abhyagāt || 28 ||
BRP123.029.1 sa tu madhye mahārājo mārge vīkṣya tadā priyām |
BRP123.029.2 kaikeyyāḥ karma tad dṛṣṭvā vismayaṃ paramaṃ gataḥ || 29 ||
BRP123.030.1 tatas tasyai varān prādāt trīṃs tu nārada sā api |
BRP123.030.2 anumānya nṛpaproktaṃ kaikeyī vākyam abravīt || 30 ||

kaikeyy uvāca:

BRP123.031.1 tvayi tiṣṭhantu rājendra tvayā dattā varā amī || 31 ||

brahmovāca:

BRP123.032.1 vibhūṣaṇāni rājendro dattvā sa priyayā saha |
BRP123.032.2 rathena vijayī rājā yayau svanagaraṃ sukhī || 32 ||
BRP123.033.1 yoṣitāṃ kim adeyaṃ hi priyāṇām ucitāgame |
BRP123.033.2 sa kadācid daśaratho mṛgayāśīlibhir vṛtaḥ || 33 ||
BRP123.034.1 aṭann araṇye śarvaryāṃ vāribandham athākarot |
BRP123.034.2 saptavyasanahīnena bhavitavyaṃ tu bhūbhujā || 34 ||
BRP123.035.1 iti jānann api ca tac cakāra tu vidher vaśāt |
BRP123.035.2 gartaṃ praviśya pānārtham āgatān niśitaiḥ śaraiḥ || 35 ||
BRP123.036.1 mṛgān hanti mahābāhuḥ śṛṇu kālaviparyayam |
BRP123.036.2 gartaṃ praviṣṭe nṛpatau tasminn eva nagottame || 36 ||
BRP123.037.1 vṛddho vaiśravaṇo nāma na śṛṇoti na paśyati |
BRP123.037.2 tasya bhāryā tathābhūtā tāv abrūtāṃ tadā sutam || 37 ||

mātāpitarāv ūcatuḥ:

BRP123.038.1 āvāṃ tṛṣārtau rātriś ca kṛṣṇā cāpi pravartate |
BRP123.038.2 vṛddhānāṃ jīvitaṃ kṛtsnaṃ bālas tvam asi putraka || 38 ||
BRP123.039.1 andhānāṃ badhirāṇāṃ ca vṛddhānāṃ dhik ca jīvitam |
BRP123.039.2 jarājarjaradehānāṃ dhig dhik putraka jīvitam || 39 ||
BRP123.040.1 tāvat pumbhir jīvitavyaṃ yāval lakṣmīr dṛḍhaṃ vapuḥ |
BRP123.040.2 yāvad ājñāpratihatā tīrthādāv anyathā mṛtiḥ || 40 ||

brahmovāca:

BRP123.041.1 ity etad vacanaṃ śrutvā vṛddhayor guruvatsalaḥ |
BRP123.041.2 putraḥ provāca tad duḥkhaṃ girā madhurayā haran || 41 ||

putra uvāca:

BRP123.042.1 mayi jīvati kiṃ nāma yuvayor duḥkham īdṛśam |
BRP123.042.2 na haraty ātmajaḥ pitror yaś caritrair manorujam || 42 ||
407
BRP123.043.1 tena kiṃ tanujeneha kulodvegavidhāyinā || 43 ||

brahmovāca:

BRP123.044.1 ity uktvā pitarau natvā tāv āśvāsya mahāmanāḥ |
BRP123.044.2 taruskandhe samāropya vṛddhau ca pitarau tadā || 44 ||
BRP123.045.1 haste gṛhītvā kalaśaṃ jagāma ṛṣiputrakaḥ |
BRP123.045.2 sa ṛṣir na tu rājānaṃ jānāti nṛpatir dvijam || 45 ||
BRP123.046.1 ubhau sarabhasau tatra dvijo vāri samāviśat |
BRP123.046.2 satvaraṃ kalaśe nyubje vāri gṛhṇantam āśugaiḥ || 46 ||
BRP123.047.1 dvijaṃ rājā dvipaṃ matvā vivyādha niśitaiḥ śaraiḥ |
BRP123.047.2 vanadvipo 'pi bhūpānām avadhyas tad vidann api || 47 ||
BRP123.048.1 vivyādha taṃ nṛpaḥ kuryān na kiṃ kiṃ vidhivañcitaḥ |
BRP123.048.2 sa viddho marmadeśe tu duḥkhito vākyam abravīt || 48 ||

dvija uvāca:

BRP123.049.1 kenedaṃ duḥkhadaṃ karma kṛtaṃ sadbrāhmaṇasya me |
BRP123.049.2 maitro brāhmaṇa ity ukto nāparādho 'sti kaścana || 49 ||

brahmovāca:

BRP123.050.1 tad etad vacanaṃ śrutvā muner ārtasya bhūpatiḥ |
BRP123.050.2 niśceṣṭaś ca nirutsāho śanais taṃ deśam abhyagāt || 50 ||
BRP123.051.1 taṃ tu dṛṣṭvā dvijavaraṃ jvalantam iva tejasā |
BRP123.051.2 asāv apy abhavat tatra saśalya iva mūrcchitaḥ || 51 ||
BRP123.052.1 ātmānam ātmanā kṛtvā sthiraṃ rājābravīd idam || 52 ||

rājovāca:

BRP123.053.1 ko bhavān dvijaśārdūla kimartham iha cāgataḥ |
BRP123.053.2 vada pāpakṛte mahyaṃ vada me niṣkṛtiṃ parām || 53 ||
BRP123.054.1 brahmahā varṇibhiḥ kintu śvapacair api jātucit |
BRP123.054.2 na spraṣṭavyo mahābuddhe draṣṭavyo na kadācana || 54 ||

brahmovāca:

BRP123.055.1 tad rājavacanaṃ śrutvā muniputro 'bravīd vacaḥ || 55 ||

muniputra uvāca:

BRP123.056.1 utkramiṣyanti me prāṇā ato vakṣyāmi kiñcana |
BRP123.056.2 svacchandavṛttitājñāne viddhi pākaṃ ca karmaṇām || 56 ||
BRP123.057.1 ātmārthaṃ tu na śocāmi vṛddhau tu pitarau mama |
BRP123.057.2 tayoḥ śuśrūṣakaḥ kaḥ syād andhayor ekaputrayoḥ || 57 ||
BRP123.058.1 vinā mayā mahāraṇye kathaṃ tau jīvayiṣyataḥ |
BRP123.058.2 mamābhāgyam aho kīdṛk pitṛśuśrūṣaṇe kṣatiḥ || 58 ||
BRP123.059.1 jātā me 'dya vinā prāṇair hā vidhe kiṃ kṛtaṃ tvayā |
BRP123.059.2 tathāpi gaccha tatra tvaṃ gṛhītakalaśas tvaran || 59 ||
BRP123.060.1 tābhyāṃ dehy udapānaṃ tvaṃ yathā tau na mariṣyataḥ || 60 ||

brahmovāca:

BRP123.061.1 ity evaṃ bruvatas tasya gatāḥ prāṇā mahāvane |
BRP123.061.2 visṛjya saśaraṃ cāpam ādāya kalaśaṃ nṛpaḥ || 61 ||
BRP123.062.1 tatrāgāt sa tu vegena yatra vṛddhau mahāvane |
BRP123.062.2 vṛddhau cāpi tadā rātrau tāv anyonyaṃ samūcatuḥ || 62 ||

vṛddhāv ūcatuḥ:

BRP123.063.1 udvignaḥ kupito vā syād athavā bhakṣitaḥ katham |
BRP123.063.2 na prāptaś cāvayor yaṣṭiḥ kiṃ kurmaḥ kā gatir bhavet || 63 ||
408
BRP123.064.1 na kopi tādṛśaḥ putro vidyate sacarācare |
BRP123.064.2 yaḥ pitror anyathā vākyaṃ na karoty api ninditaḥ || 64 ||
BRP123.065.1 vajrād api kaṭhoraṃ vā jīvitaṃ tam apaśyatoḥ |
BRP123.065.2 śīghraṃ na yānti yat prāṇās tadekāyattajīvayoḥ || 65 ||

brahmovāca:

BRP123.066.1 evaṃ bahuvidhā vāco vṛddhayor vadator vane |
BRP123.066.2 tadā daśaratho rājā śanais taṃ deśam abhyagāt || 66 ||
BRP123.067.1 pādasañcāraśabdena menāte sutam āgatam || 67 ||

vṛddhāv ūcatuḥ:

BRP123.068.1 kuto vatsa cirāt prāptas tvaṃ dṛṣṭis tvaṃ parāyaṇam |
BRP123.068.2 na brūṣe kintu ruṣṭo 'si vṛddhayor andhayoḥ sutaḥ || 68 ||

brahmovāca:

BRP123.069.1 saśalya iva duḥkhārtaḥ śocan duṣkṛtam ātmanaḥ |
BRP123.069.2 sa bhīta iva rājendras tāv uvācātha nārada || 69 ||
BRP123.070.1 udapānaṃ ca kurutāṃ tac chrutvā nṛpabhāṣitam |
BRP123.070.2 nāyaṃ vaktā suto 'smākaṃ ko bhavāṃs tat purā vada || 70 ||
BRP123.071.1 paścāt pibāvaḥ pānīyaṃ tato rājābravīc ca tau || 71 ||

rājovāca:

BRP123.072.1 tatra tiṣṭhati vāṃ putro yatra vārisamāśrayaḥ || 72 ||

brahmovāca:

BRP123.073.1 tac chrutvocatur ārtau tau satyaṃ brūhi na cānyathā |
BRP123.073.2 ācacakṣe tato rājā sarvam eva yathātatham || 73 ||
BRP123.074.1 tatas tu patitau vṛddhau tatrāvāṃ naya mā spṛśa |
BRP123.074.2 brahmaghnasparśanaṃ pāpaṃ na kadācid vinaśyati || 74 ||
BRP123.075.1 ninye vai śravaṇaṃ vṛddhaṃ sabhāryaṃ nṛpasattamaḥ |
BRP123.075.2 yatrāsau patitaḥ putras taṃ spṛṣṭvā tau vilepatuḥ || 75 ||

vṛddhāv ūcatuḥ:

BRP123.076.1 yathā putraviyogena mṛtyur nau vihitas tathā |
BRP123.076.2 tvaṃ cāpi pāpa putrasya viyogān mṛtyum āpsyasi || 76 ||

brahmovāca:

BRP123.077.1 evaṃ tu jalpator brahman gatāḥ prāṇās tato nṛpaḥ |
BRP123.077.2 agninā yojayām āsa vṛddhau ca ṛṣiputrakam || 77 ||
BRP123.078.1 tato jagāma nagaraṃ duḥkhito nṛpatir mune |
BRP123.078.2 vasiṣṭhāya ca tat sarvaṃ nyavedayad aśeṣataḥ || 78 ||
BRP123.079.1 nṛpāṇāṃ sūryavaṃśyānāṃ vasiṣṭho hi parā gatiḥ |
BRP123.079.2 vasiṣṭho 'pi dvijaśreṣṭhaiḥ sammantryāha ca niṣkṛtim || 79 ||

vasiṣṭha uvāca:

BRP123.080.1 gālavaṃ vāmadevaṃ ca jābālim atha kaśyapam |
BRP123.080.2 etān anyān samāhūya hayamedhāya yatnataḥ || 80 ||
BRP123.081.1 yajasva hayamedhaiś ca bahubhir bahudakṣiṇaiḥ || 81 ||

brahmovāca:

BRP123.082.1 akarod dhayamedhāṃś ca rājā daśaratho dvijaiḥ |
BRP123.082.2 etasminn antare tatra vāg uvācāśarīriṇī || 82 ||

ākāśavāṇy uvāca:

BRP123.083.1 pūtaṃ śarīram abhavad rājño daśarathasya hi |
409
BRP123.083.2 vyavahāryaś ca bhavitā bhaviṣyanti tathā sutāḥ |
BRP123.083.3 jyeṣṭhaputraprasādena rājāpāpo bhaviṣyati || 83 ||

brahmovāca:

BRP123.084.1 tato bahutithe kāle ṛṣyaśṛṅgān munīśvarāt |
BRP123.084.2 devānāṃ kāryasiddhyarthaṃ sutā āsan suropamāḥ || 84 ||
BRP123.085.1 kauśalyāyāṃ tathā rāmaḥ sumitrāyāṃ ca lakṣmaṇaḥ |
BRP123.085.2 śatrughnaś cāpi kaikeyyāṃ bharato matimattaraḥ || 85 ||
BRP123.086.1 te sarve matimantaś ca priyā rājño vaśe sthitāḥ |
BRP123.086.2 taṃ rājānam ṛṣiḥ prāpya viśvāmitraḥ prajāpatiḥ || 86 ||
BRP123.087.1 rāmaṃ ca lakṣmaṇaṃ cāpi ayācata mahāmate |
BRP123.087.2 yajñasaṃrakṣaṇārthāya jñātatanmahimā muniḥ || 87 ||
BRP123.088.1 ciraprāptasuto vṛddho rājā naivety abhāṣata || 88 ||

rājovāca:

BRP123.089.1 mahatā daivayogena kathañcid vārdhake mune |
BRP123.089.2 jātāv ānandasandohadāyakau mama bālakau || 89 ||
BRP123.090.1 saśarīram idaṃ rājyaṃ dāsye naiva sutāv imau || 90 ||

brahmovāca:

BRP123.091.1 vasiṣṭhena tadā prokto rājā daśarathas tv iti || 91 ||

vasiṣṭha uvāca:

BRP123.092.1 raghavaḥ prārthanābhaṅgaṃ na rājan kvāpi śikṣitāḥ || 92 ||

brahmovāca:

BRP123.093.1 rāmaṃ ca lakṣmaṇaṃ caiva kathañcid avadan nṛpaḥ || 93 ||

rājovāca:

BRP123.094.1 viśvāmitrasya brahmarṣeḥ kurutāṃ yajñarakṣaṇam || 94 ||

brahmovāca:

BRP123.095.1 vadann iti sutau soṣṇaṃ niśvasan glapitādharaḥ |
BRP123.095.2 putrau samarpayām āsa viśvāmitrasya śāstrakṛt || 95 ||
BRP123.096.1 tathety uktvā daśarathaṃ namasya ca punaḥ punaḥ |
BRP123.096.2 jagmatū rakṣaṇārthāya viśvāmitreṇa tau mudā || 96 ||
BRP123.097.1 tataḥ prahṛṣṭaḥ sa munir mudā prādāt tadobhayoḥ |
BRP123.097.2 māheśvarīṃ mahāvidyāṃ dhanurvidyāpuraḥsarām || 97 ||
BRP123.098.1 śāstrīm āstrīṃ laukikīṃ ca rathavidyāṃ gajodbhavām |
BRP123.098.2 aśvavidyāṃ gadāvidyāṃ mantrāhvānavisarjane || 98 ||
BRP123.099.1 sarvavidyām athāvāpya ubhau tau rāmalakṣmaṇau |
BRP123.099.2 vanaukasāṃ hitārthāya jaghnatus tāṭakāṃ vane || 99 ||
BRP123.100.1 ahalyāṃ śāpanirmuktāṃ pādasparśāc ca cakratuḥ |
BRP123.100.2 yajñavidhvaṃsanāyātāñ jaghnatus tatra rākṣasān || 100 ||
BRP123.101.1 kṛtavidyau dhanuṣpāṇī cakratur yajñarakṣaṇam |
BRP123.101.2 tato mahāmakhe vṛtte viśvāmitro munīśvaraḥ || 101 ||
BRP123.102.1 putrābhyāṃ sahito rājño janakaṃ draṣṭum abhyagāt |
BRP123.102.2 citrām adarśayat tatra rājamadhye nṛpātmajaḥ || 102 ||
BRP123.103.1 rāmaḥ saumitrisahito dhanurvidyāṃ guror matām |
BRP123.103.2 tatprīto janakaḥ prādāt sītāṃ lakṣmīm ayonijām || 103 ||
BRP123.104.1 tathaiva lakṣmaṇasyāpi bharatasyānujasya ca |
BRP123.104.2 śatrughnabharatādīnāṃ vasiṣṭhādimate sthitaḥ || 104 ||
410
BRP123.105.1 rājā daśarathaḥ śrīmān vivāham akaron mune |
BRP123.105.2 tato bahutithe kāle rājyaṃ tasya prayacchati || 105 ||
BRP123.106.1 nṛpatau sarvalokānām anumatyā guror api |
BRP123.106.2 mantharātmakadurdaivapreritā matsarākulā || 106 ||
BRP123.107.1 kaikeyī vighnam ātasthe vanapravrājanaṃ tathā |
BRP123.107.2 bharatasya ca tad rājyaṃ rājā naiva ca dattavān || 107 ||
BRP123.108.1 pitaraṃ satyavākyaṃ taṃ kurvan rāmo mahāvanam |
BRP123.108.2 viveśa sītayā sārdhaṃ tathā saumitriṇā saha || 108 ||
BRP123.109.1 satāṃ ca mānasaṃ śuddhaṃ sa viveśa svakair guṇaiḥ |
BRP123.109.2 tasmin vinirgate rāme vanavāsāya dīkṣite || 109 ||
BRP123.110.1 samaṃ lakṣmaṇasītābhyāṃ rājyatṛṣṇāvivarjite |
BRP123.110.2 taṃ rāmaṃ cāpi saumitriṃ sītāṃ ca guṇaśālinīm || 110 ||
BRP123.111.1 duḥkhena mahatāviṣṭo brahmaśāpaṃ ca saṃsmaran |
BRP123.111.2 tadā daśaratho rājā prāṇāṃs tatyāja duḥkhitaḥ || 111 ||
BRP123.112.1 kṛtakarmavipākena rājā nīto yamānugaiḥ |
BRP123.112.2 tasmai rājñe mahāprājña yāvat sthāvarajaṅgame || 112 ||
BRP123.113.1 yamasadmany anekāni tāmisrādīni nārada |
BRP123.113.2 narakāṇy atha ghorāṇi bhīṣaṇāni bahūni ca || 113 ||
BRP123.114.1 tatra kṣiptas tadā rājā narakeṣu pṛthak pṛthak |
BRP123.114.2 pacyate chidyate rājā piṣyate cūrṇyate tathā || 114 ||
BRP123.115.1 śoṣyate daśyate bhūyo dahyate ca nimajjyate |
BRP123.115.2 evamādiṣu ghoreṣu narakeṣu sa pacyate || 115 ||
BRP123.116.1 rāmo 'pi gacchann adhvānaṃ citrakūṭam athāgamat |
BRP123.116.2 tatraiva trīṇi varṣāṇi vyatītāni mahāmate || 116 ||
BRP123.117.1 punaḥ sa dakṣiṇām āśām ākrāmad daṇḍakaṃ vanam |
BRP123.117.2 vikhyātaṃ triṣu lokeṣu deśānāṃ tad dhi puṇyadam || 117 ||
BRP123.118.1 prāviśat tan mahāraṇyaṃ bhīṣaṇaṃ daityasevitam |
BRP123.118.2 tadbhayād ṛṣibhis tyaktaṃ hatvā daityāṃs tu rākṣasān || 118 ||
BRP123.119.1 vicaran daṇḍakāraṇye ṛṣisevyam athākarot |
BRP123.119.2 tatredaṃ vṛttam ākhyāsye śṛṇu nārada yatnataḥ || 119 ||
BRP123.120.1 tāvac chanais tv agād rāmo yāvad yojanapañcakam |
BRP123.120.2 gautamīṃ samanuprāpto rājāpi narake sthitaḥ || 120 ||
BRP123.121.1 yamaḥ svakiṅkarān āha rāmo daśarathātmajaḥ |
BRP123.121.2 gautamīm abhito yāti pitaraṃ tasya dhīmataḥ || 121 ||
BRP123.122.1 ākarṣantv atha rājānaṃ narakān nātra saṃśayaḥ |
BRP123.122.2 uttīrya gautamīṃ yāti yāvad yojanapañcakam || 122 ||
BRP123.123.1 rāmas tāvat tasya pitā narake naiva pacyatām |
BRP123.123.2 yad etan madvacaḥ puṇyaṃ na kuryur yadi dūtakāḥ || 123 ||
BRP123.124.1 tataś ca narake ghore yūyaṃ sarve nimajjatha |
BRP123.124.2 yā kāpy uktā parā śaktiḥ śivasya samavāyinī || 124 ||
BRP123.125.1 tām eva gautamīṃ santo vadanty ambhaḥsvarūpiṇīm |
BRP123.125.2 haribrahmamaheśānāṃ mānyā vandyā ca saiva yat || 125 ||
BRP123.126.1 nistīryate na kenāpi tad atikramajaṃ tv agham |
BRP123.126.2 pāpino 'py ātmajaḥ kaścid yaś ca gaṅgām anusmaret || 126 ||
BRP123.127.1 so 'nekadurganirayān nirgato muktatāṃ vrajet |
BRP123.127.2 kiṃ punas tādṛśaḥ putro gautamīnikaṭe sthitaḥ || 127 ||
411
BRP123.128.1 yasyāsau narake paktuṃ na kairapi hi śakyate |
BRP123.128.2 dakṣiṇāśāpater vākyaṃ niśamya yamakiṅkarāḥ || 128 ||
BRP123.129.1 narake pacyamānaṃ tam ayodhyādhipatiṃ nṛpam |
BRP123.129.2 uttārya ghoranarakād vacanaṃ cedam abruvan || 129 ||

yamakiṅkarā ūcuḥ:

BRP123.130.1 dhanyo 'si nṛpaśārdūla yasya putraḥ sa tādṛśaḥ |
BRP123.130.2 iha cāmutra viśrāntiḥ suputraḥ kena labhyate || 130 ||

brahmovāca:

BRP123.131.1 sa viśrāntaḥ śanai rājā kiṅkarān vākyam abravīt || 131 ||

rājovāca:

BRP123.132.1 narakeṣv atha ghoreṣu pacyamānaḥ punaḥ punaḥ |
BRP123.132.2 kathaṃ tv ākarṣitaḥ śīghraṃ tan me vaktum ihārhatha || 132 ||

brahmovāca:

BRP123.133.1 tatra kaścic chāntamanā rājānam idam abravīt || 133 ||

yamadūta uvāca:

BRP123.134.1 vedaśāstrapurāṇādāv etad gopyaṃ prayatnataḥ |
BRP123.134.2 prakāśyate tad api te sāmarthyaṃ putratīrthayoḥ || 134 ||
BRP123.135.1 rāmas tava sutaḥ śrīmān gautamītīram āgataḥ |
BRP123.135.2 tasmāt tvaṃ narakād ghorād ākṛṣṭo 'si narottama || 135 ||
BRP123.136.1 yadi tvāṃ tatra gautamyāṃ smared rāmaḥ salakṣmaṇaḥ |
BRP123.136.2 snānaṃ kṛtvātha piṇḍādi te dadyāt sa nṛpottama |
BRP123.136.3 tatas tvaṃ sarvapāpebhyo mukto yāsi triviṣṭapam || 136 ||

rājovāca:

BRP123.137.1 tatra gatvā bhavadvākyam ākhyāsye svasutau prati |
BRP123.137.2 bhavanta eva śaraṇam anujñāṃ dātum arhatha || 137 ||

brahmovāca:

BRP123.138.1 tad rājavacanaṃ śrutvā kṛpayā yamakiṅkarāḥ |
BRP123.138.2 ājñāṃ ca pradadus tasmai rājā prāgāt sutau prati || 138 ||
BRP123.139.1 bhīṣaṇaṃ yātanādeham āpanno niḥśvasan muhuḥ |
BRP123.139.2 nirīkṣya svaṃ lajjamānaḥ kṛtaṃ karma ca saṃsmaran || 139 ||
BRP123.140.1 svecchayā viharan gaṅgām āsasāda ca rāghavaḥ |
BRP123.140.2 gautamyās taṭam āśritya rāmo lakṣmaṇa eva ca || 140 ||
BRP123.141.1 sītayā saha vaidehyā sasnau caiva yathāvidhi |
BRP123.141.2 naiva tatrābhavad bhojyaṃ bhakṣyaṃ vā gautamītaṭe || 141 ||
BRP123.142.1 taddine tatra vasatāṃ gautamītīravāsinām |
BRP123.142.2 tad dṛṣṭvā duḥkhito bhrātā lakṣmaṇo rāmam abravīt || 142 ||

lakṣmaṇa uvāca:

BRP123.143.1 putrau daśarathasyāvāṃ tavāpi balam īdṛśam |
BRP123.143.2 nāsti bhojyam athāsmākaṃ gaṅgātīranivāsinām || 143 ||

rāma uvāca:

BRP123.144.1 bhrātar yad vihitaṃ karma naiva tac cānyathā bhavet |
BRP123.144.2 pṛthivyām annapūrṇāyāṃ vayam annābhilāṣiṇaḥ || 144 ||
BRP123.145.1 saumitre nūnam asmābhir na brāhmaṇamukhe hutam |
BRP123.145.2 avajñayā mahīdevāṃs tarpayanty arcayanti na || 145 ||
BRP123.146.1 te ye lakṣmaṇa jāyante sarvadaiva bubhukṣitāḥ |
BRP123.146.2 snātvā devān athābhyarcya hotavyaś ca hutāśanaḥ |
BRP123.146.3 tataḥ svasamaye devo vidhāsyaty aśanaṃ tu nau || 146 ||
412

brahmovāca:

BRP123.147.1 bhrātroḥ sañjalpator evaṃ paśyatoḥ karmaṇo gatim |
BRP123.147.2 śanair daśaratho rājā taṃ deśam upajagmivān || 147 ||
BRP123.148.1 taṃ dṛṣṭvā lakṣmaṇaḥ śīghraṃ tiṣṭha tiṣṭheti cābravīt |
BRP123.148.2 dhanur ākṛṣya kopena rakṣas tvaṃ dānavo 'thavā || 148 ||
BRP123.149.1 āsannaṃ ca punar dṛṣṭvā yāhi yāhy atra puṇyabhāk |
BRP123.149.2 rāmo dāśarathī rājā dharmabhāk paśya vartate || 149 ||
BRP123.150.1 gurubhaktaḥ satyasandho devabrāhmaṇasevakaḥ |
BRP123.150.2 trailokyarakṣādakṣo 'sau vartate yatra rāghavaḥ || 150 ||
BRP123.151.1 na tatra tvādṛśām asti praveśaḥ pāpakarmaṇām |
BRP123.151.2 yadi praviśase pāpa tato vadham avāpsyasi || 151 ||
BRP123.152.1 tat putravacanaṃ śrutvā śanair āhūya vācayā |
BRP123.152.2 uvācādhomukho bhūtvā snuṣāṃ putrau kṛtāñjaliḥ |
BRP123.152.3 muhur antar vinidhyāyan gatiṃ duṣkṛtakarmaṇaḥ || 152 ||

rājovāca:

BRP123.153.1 ahaṃ daśaratho rājā putrau me śṛṇutaṃ vacaḥ |
BRP123.153.2 tisṛbhir brahmahatyābhir vṛto 'haṃ duḥkham āgataḥ |
BRP123.153.3 chinnaṃ paśyata me dehaṃ narakeṣu ca pātitam || 153 ||

brahmovāca:

BRP123.154.1 tataḥ kṛtāñjalī rāmaḥ sītayā lakṣmaṇena ca |
BRP123.154.2 bhūmau praṇemus te sarve vacanaṃ caitad abruvan || 154 ||

sītārāmalakṣmaṇā ūcuḥ:

BRP123.155.1 kasyedaṃ karmaṇas tāta phalaṃ nṛpatisattama || 155 ||

brahmovāca:

BRP123.156.1 sa ca prāha yathāvṛttaṃ brahmahatyātrayaṃ tathā || 156 ||

rājovāca:

BRP123.157.1 niṣkṛtir brahmahantṝṇāṃ putrau kvāpi na vidyate || 157 ||

brahmovāca:

BRP123.158.1 tato duḥkhena mahatā āvṛtāḥ sarve bhuvaṃ gatāḥ |
BRP123.158.2 rājānaṃ vanavāsaṃ ca mātaraṃ pitaraṃ tathā || 158 ||
BRP123.159.1 duḥkhāgamaṃ karmagatiṃ narake pātanaṃ tathā |
BRP123.159.2 evamādy atha saṃsmṛtya mumoha nṛpateḥ sutaḥ |
BRP123.159.3 visañjñaṃ nṛpatiṃ dṛṣṭvā sītā vākyam athābravīt || 159 ||

sītovāca:

BRP123.160.1 na śocanti mahātmānas tvādṛśā vyasanāgame |
BRP123.160.2 cintayanti pratīkāraṃ daivyam apy atha mānuṣam || 160 ||
BRP123.161.1 śocadbhir yugasāhasraṃ vipattir naiva tīryate |
BRP123.161.2 vyāmoham āpnuvantīha na kadācid vicakṣaṇāḥ || 161 ||
BRP123.162.1 kim anenātra duḥkhena niṣphalena janeśvara |
BRP123.162.2 dehi hatyāṃ prathamato yā jātā hy atibhīṣaṇā || 162 ||
BRP123.163.1 pitṛbhaktaḥ puṇyaśīlo vedavedāṅgapāragaḥ |
BRP123.163.2 anāgā yo hato vipras tatpāpasyātra niṣkṛtim || 163 ||
BRP123.164.1 ācarāmi yathāśāstraṃ mā śokaṃ kurutaṃ yuvām |
BRP123.164.2 dvitīyāṃ lakṣmaṇo hatyāṃ gṛhṇātu tv aparāṃ bhavān || 164 ||

brahmovāca:

BRP123.165.1 etad dharmayutaṃ vākyaṃ sītayā bhāṣitaṃ dṛḍham |
BRP123.165.2 tatheti cāhatur ubhau tato daśaratho 'bravīt || 165 ||
413

daśaratha uvāca:

BRP123.166.1 tvaṃ hi brahmavidaḥ kanyā janakasya tv ayonijā |
BRP123.166.2 bhāryā rāmasya kiṃ citraṃ yad yuktam anubhāṣase || 166 ||
BRP123.167.1 na kopi bhavatāṃ kintu śramaḥ svalpo 'pi vidyate |
BRP123.167.2 gautamyāṃ snānadānena piṇḍanirvapaṇena ca || 167 ||
BRP123.168.1 tisṛbhir brahmahatyābhir mukto yāmi triviṣṭapam |
BRP123.168.2 tvayā janakasambhūte svakulocitam īritam || 168 ||
BRP123.169.1 prāpayanti paraṃ pāraṃ bhavābdheḥ kulayoṣitaḥ |
BRP123.169.2 godāvaryāḥ prasādena kiṃ nāmāsty atra durlabham || 169 ||

brahmovāca:

BRP123.170.1 tatheti kriyamāṇe tu piṇḍadānāya śatruhā |
BRP123.170.2 naivāpaśyad bhakṣyabhojyaṃ tato lakṣmaṇam abravīt || 170 ||
BRP123.171.1 lakṣmaṇaḥ prāha vinayād iṅgudyāś ca phalāni ca |
BRP123.171.2 santi teṣāṃ ca piṇyākam ānītaṃ tatkṣaṇād iva || 171 ||
BRP123.172.1 piṇyākenātha gaṅgāyāṃ piṇḍaṃ dātuṃ tathā pituḥ |
BRP123.172.2 manaḥ kurvaṃs tato rāmo mando 'bhūd duḥkhitas tadā || 172 ||
BRP123.173.1 daivī vāg abhavat tatra duḥkhaṃ tyaja nṛpātmaja |
BRP123.173.2 rājyabhraṣṭo vanaṃ prāptaḥ kiṃ vai niṣkiñcano bhavān || 173 ||
BRP123.174.1 aśaṭho dharmanirato na śocitum ihārhasi |
BRP123.174.2 vittaśāṭhyena yo dharmaṃ karoti sa tu pātakī || 174 ||
BRP123.175.1 śrūyate sarvaśāstreṣu yad rāma śṛṇu yatnataḥ |
BRP123.175.2 yadannaḥ puruṣo rājaṃs tadannās tasya devatāḥ || 175 ||
BRP123.176.1 piṇḍe nipatite bhūmau nāpaśyat pitaraṃ tadā |
BRP123.176.2 śavaṃ ca patitaṃ yatra śavatīrtham anuttamam || 176 ||
BRP123.177.1 mahāpātakasaṅghātavighātakṛd anusmṛtiḥ |
BRP123.177.2 tatrāgacchaṃl lokapālā rudrādityās tathāśvinau || 177 ||
BRP123.178.1 svaṃ svaṃ vimānam ārūḍhās teṣāṃ madhye 'tidīptimān |
BRP123.178.2 vimānavaram ārūḍhaḥ stūyamānaś ca kinnaraiḥ || 178 ||
BRP123.179.1 ādityasadṛśākāras teṣāṃ madhye babhau pitā |
BRP123.179.2 tam adṛṣṭvā svapitaraṃ devān dṛṣṭvā vimāninaḥ || 179 ||
BRP123.180.1 kṛtāñjalipuṭo rāmaḥ pitā me kvety abhāṣata |
BRP123.180.2 iti divyābhavad vāṇī rāmaṃ sambodhya sītayā || 180 ||
BRP123.181.1 tisṛbhir brahmahatyābhir mukto daśaratho nṛpaḥ |
BRP123.181.2 vṛtaṃ paśya surais tāta devā apy ūcire ca tam || 181 ||

devā ūcuḥ:

BRP123.182.1 dhanyo 'si kṛtakṛtyo 'si rāma svargaṃ gataḥ pitā |
BRP123.182.2 nānānirayasaṅghātāt pūrvajān uddharet tu yaḥ || 182 ||
BRP123.183.1 sa dhanyo 'laṅkṛtaṃ tena kṛtinā bhuvanatrayam |
BRP123.183.2 enaṃ paśya mahābāho muktapāpaṃ raviprabham || 183 ||
BRP123.184.1 sarvasampattiyukto 'pi pāpī dagdhadrumopamaḥ |
BRP123.184.2 niṣkiñcano 'pi sukṛtī dṛśyate candramaulivat || 184 ||

brahmovāca:

BRP123.185.1 dṛṣṭvābravīt sutaṃ rājā āśīrbhir abhinandya ca || 185 ||

rājovāca:

BRP123.186.1 kṛtakṛtyo 'si bhadraṃ te tārito 'haṃ tvayānagha |
BRP123.186.2 dhanyaḥ sa putro loke 'smin pitṝṇāṃ yas tu tārakaḥ || 186 ||
414

brahmovāca:

BRP123.187.1 tataḥ suragaṇāḥ procur devānāṃ kāryasiddhaye |
BRP123.187.2 rāmaṃ ca puruṣaśreṣṭhaṃ gaccha tāta yathāsukham |
BRP123.187.3 tatas tadvacanaṃ śrutvā rāmas tān abravīt surān || 187 ||

rāma uvāca:

BRP123.188.1 gurau pitari me devāḥ kiṃ kṛtyam avaśiṣyate || 188 ||

devā ūcuḥ:

BRP123.189.1 nadī na gaṅgayā tulyā na tvayā sadṛśaḥ sutaḥ |
BRP123.189.2 na śivena samo devo na tāreṇa samo manuḥ || 189 ||
BRP123.190.1 tvayā rāma gurūṇāṃ ca kāryaṃ sarvam anuṣṭhitam |
BRP123.190.2 tāritāḥ pitaro rāma tvayā putreṇa mānada |
BRP123.190.3 gacchantu sarve svasthānaṃ tvaṃ ca gaccha yathāsukham || 190 ||

brahmovāca:

BRP123.191.1 tad devavacanād dhṛṣṭaḥ sītayā lakṣmaṇāgrajaḥ |
BRP123.191.2 tad dṛṣṭvā gaṅgāmāhātmyaṃ vismito vākyam abravīt || 191 ||

rāma uvāca:

BRP123.192.1 aho gaṅgāprabhāvo 'yaṃ trailokye nopamīyate |
BRP123.192.2 vayaṃ dhanyā yato gaṅgā dṛṣṭāsmābhis tripāvanī || 192 ||

brahmovāca:

BRP123.193.1 harṣeṇa mahatā yukto devaṃ sthāpya maheśvaram |
BRP123.193.2 taṃ ṣoḍaśabhir īśānam upacāraiḥ prayatnataḥ || 193 ||
BRP123.194.1 sampūjyāvaraṇair yuktaṃ ṣaṭtriṃśatkalam īśvaram |
BRP123.194.2 kṛtāñjalipuṭo bhūtvā rāmas tuṣṭāva śaṅkaram || 194 ||

rāma uvāca:

BRP123.195.1 namāmi śambhuṃ puruṣaṃ purāṇaṃ |
BRP123.195.2 namāmi sarvajñam apārabhāvam |
BRP123.195.3 namāmi rudraṃ prabhum akṣayaṃ taṃ |
BRP123.195.4 namāmi śarvaṃ śirasā namāmi || 195 ||
BRP123.196.1 namāmi devaṃ param avyayaṃ tam |
BRP123.196.2 umāpatiṃ lokaguruṃ namāmi |
BRP123.196.3 namāmi dāridryavidāraṇaṃ taṃ |
BRP123.196.4 namāmi rogāpaharaṃ namāmi || 196 ||
BRP123.197.1 namāmi kalyāṇam acintyarūpaṃ |
BRP123.197.2 namāmi viśvodbhavabījarūpam |
BRP123.197.3 namāmi viśvasthitikāraṇaṃ taṃ |
BRP123.197.4 namāmi saṃhārakaraṃ namāmi || 197 ||
BRP123.198.1 namāmi gaurīpriyam avyayaṃ taṃ |
BRP123.198.2 namāmi nityaṃ kṣaram akṣaraṃ tam |
BRP123.198.3 namāmi cidrūpam ameyabhāvaṃ |
BRP123.198.4 trilocanaṃ taṃ śirasā namāmi || 198 ||
BRP123.199.1 namāmi kāruṇyakaraṃ bhavasya |
BRP123.199.2 bhayaṅkaraṃ vāpi sadā namāmi |
BRP123.199.3 namāmi dātāram abhīpsitānāṃ |
BRP123.199.4 namāmi someśam umeśam ādau || 199 ||
BRP123.200.1 namāmi vedatrayalocanaṃ taṃ |
BRP123.200.2 namāmi mūrtitrayavarjitaṃ tam |
415
BRP123.200.3 namāmi puṇyaṃ sadasadvyatītaṃ |
BRP123.200.4 namāmi taṃ pāpaharaṃ namāmi || 200 ||
BRP123.201.1 namāmi viśvasya hite rataṃ taṃ |
BRP123.201.2 namāmi rūpāṇi bahūni dhatte |
BRP123.201.3 yo viśvagoptā sadasatpraṇetā |
BRP123.201.4 namāmi taṃ viśvapatiṃ namāmi || 201 ||
BRP123.202.1 yajñeśvaraṃ samprati havyakavyaṃ |
BRP123.202.2 tathā gatiṃ lokasadāśivo yaḥ |
BRP123.202.3 ārādhito yaś ca dadāti sarvaṃ |
BRP123.202.4 namāmi dānapriyam iṣṭadevam || 202 ||
BRP123.203.1 namāmi someśvaram asvatantram |
BRP123.203.2 umāpatiṃ taṃ vijayaṃ namāmi |
BRP123.203.3 namāmi vighneśvaranandināthaṃ |
BRP123.203.4 putrapriyaṃ taṃ śirasā namāmi || 203 ||
BRP123.204.1/ namāmi devaṃ bhavaduḥkhaśoka BRP123.204.2 vināśanaṃ candradharaṃ namāmi |
BRP123.204.3 namāmi gaṅgādharam īśam īḍyam |
BRP123.204.4 umādhavaṃ devavaraṃ namāmi || 204 ||
BRP123.205.1/ namāmy ajādīśapurandarādi BRP123.205.2 surāsurair arcitapādapadmam |
BRP123.205.3 namāmi devīmukhavādanānām |
BRP123.205.4 īkṣārtham akṣitritayaṃ ya aicchat || 205 ||
BRP123.206.1 pañcāmṛtair gandhasudhūpadīpair |
BRP123.206.2 vicitrapuṣpair vividhaiś ca mantraiḥ |
BRP123.206.3 annaprakāraiḥ sakalopacāraiḥ |
BRP123.206.4 sampūjitaṃ somam ahaṃ namāmi || 206 ||

brahmovāca:

BRP123.207.1 tataḥ sa bhagavān āha rāmaṃ śambhuḥ salakṣmaṇam |
BRP123.207.2 varān vṛṇīṣva bhadraṃ te rāmaḥ prāha vṛṣadhvajam || 207 ||

rāma uvāca:

BRP123.208.1 stotreṇānena ye bhaktyā toṣyanti tvāṃ surottama |
BRP123.208.2 teṣāṃ sarvāṇi kāryāṇi siddhiṃ yāntu maheśvara || 208 ||
BRP123.209.1 yeṣāṃ ca pitaraḥ śambho patitā narakārṇave |
BRP123.209.2 teṣāṃ piṇḍādidānena pūtā yāntu triviṣṭapam || 209 ||
BRP123.210.1 janmaprabhṛti pāpāni manovākkāyikaṃ tv agham |
BRP123.210.2 atra tu snānamātreṇa tat sadyo nāśam āpnuyāt || 210 ||
BRP123.211.1 atra ye bhaktitaḥ śambho dadaty arthibhya aṇv api |
BRP123.211.2 sarvaṃ tad akṣayaṃ śambho dātṝṇāṃ phalakṛd bhavet || 211 ||

brahmovāca:

BRP123.212.1 evam astv iti taṃ rāmaṃ śaṅkaro hṛṣito 'bravīt |
BRP123.212.2 gate tasmin suraśreṣṭhe rāmo 'py anucaraiḥ saha || 212 ||
BRP123.213.1 gautamī yatra cotpannā śanais taṃ deśam abhyagāt |
BRP123.213.2 tataḥ prabhṛti tat tīrthaṃ rāmatīrtham udāhṛtam || 213 ||
BRP123.214.1 dayālor apatat tatra lakṣmaṇasya karāc charaḥ |
BRP123.214.2 tad bāṇatīrtham abhavat sarvāpadvinivāraṇam || 214 ||
416
BRP123.215.1 yatra saumitriṇā snānaṃ śaṅkarasyārcanaṃ kṛtam |
BRP123.215.2 tat tīrthaṃ lakṣmaṇaṃ jātaṃ tathā sītāsamudbhavam || 215 ||
BRP123.216.1 nānāvidhāśeṣapāpasaṅghanirmūlanakṣamam |
BRP123.216.2 yad aṅghrisaṅgād abhavad gaṅgā trailokyapāvanī || 216 ||
BRP123.217.1 sa yatra snānam akarot tad vaiśiṣṭyaṃ kim ucyate |
BRP123.217.2 tad rāmatīrthasadṛśaṃ tīrthaṃ kvāpi na vidyate || 217 ||