Chapter 131: Saramā and the Paṇis

SS 222-224

brahmovāca:

BRP131.001.1 yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam |
BRP131.001.2 aśeṣapāpaśamanaṃ tatra vṛttam idaṃ śṛṇu || 1 ||
BRP131.002.1 tatrākhyānam idaṃ tv āsīd itihāsaṃ purātanam |
BRP131.002.2 sarameti prasiddhāsti nāmnā devaśunī mune || 2 ||
BRP131.003.1 tasyāḥ putrau mahāśreṣṭhau śvānau nityaṃ janān anu |
BRP131.003.2 gāminau pavanāhārau caturakṣau yamapriyau || 3 ||
BRP131.004.1 gā rakṣati sma devānāṃ yajñārthaṃ kalpitān paśūn |
BRP131.004.2 rakṣantīm anujagmus te rākṣasā daityadānavāḥ || 4 ||
BRP131.005.1 rakṣantīṃ tāṃ mahāprājñāḥ śvānayor mātaraṃ śunīm |
BRP131.005.2 pralobhayitvā vividhair vākyair dānaiś ca yatnataḥ || 5 ||
BRP131.006.1 hṛtā gā rākṣasaiḥ pāpaiḥ paśvarthe kalpitāḥ śubhāḥ |
BRP131.006.2 tata āgatya sā devān idam āha kramāc chunī || 6 ||

saramovāca:

BRP131.007.1 māṃ baddhvā rākṣasaiḥ pāśais tāḍayitvā prahārakaiḥ |
BRP131.007.2 nītā gā yajñasiddhyarthaṃ kalpitāḥ paśavaḥ surāḥ || 7 ||

brahmovāca:

BRP131.008.1 tasyā vācaṃ niśamyāśu surān prāha bṛhaspatiḥ || 8 ||

bṛhaspatir uvāca:

BRP131.009.1 iyaṃ vikṛtarūpāste asyāḥ pāpaṃ ca lakṣaye |
BRP131.009.2 asyā matena tā gāvo nītā nānyena hetunā |
BRP131.009.3 pāpeyaṃ sukṛtīveti lakṣyate dehaceṣṭitaiḥ || 9 ||

brahmovāca:

BRP131.010.1 tad guror vacanāc chakraḥ padā tāṃ prāharac chunīm |
BRP131.010.2 padāghātāt tadā tasyā mukhāt kṣīraṃ prasusruve || 10 ||
BRP131.011.1 punaḥ prāha śacībhartā kṣīraṃ pītaṃ tvayā śuni |
BRP131.011.2 rākṣasaiś ca tadā dattaṃ tasmān nītās tu gā mama || 11 ||

saramovāca:

BRP131.012.1 nāparādho 'sti me nātha na cānyasyāpi kasyacit |
BRP131.012.2 nāparādho na copekṣā mamāsti tridaśeśvara |
BRP131.012.3 tasmād ruṣṭo 'si kiṃ nātha ripavo balinas tu te || 12 ||

brahmovāca:

BRP131.013.1 tato dhyātvā devagurur jñātvā tasyā viceṣṭitam |
BRP131.013.2 satyaṃ śakra tv iyaṃ duṣṭā ripūṇāṃ pakṣakāriṇī || 13 ||
450
BRP131.014.1 tataḥ śaśāpa tāṃ śakraḥ pāpiṣṭhe tvaṃ śunī bhava |
BRP131.014.2 martyaloke pāpabhūtā ajñānāt pāpakāriṇī || 14 ||
BRP131.015.1 tadendrasya tu śāpena mānuṣe sā vyajāyata |
BRP131.015.2 yathā śaptā maghavatā pāpāt sā hy atibhīṣaṇā || 15 ||
BRP131.016.1 gāvo yā rākṣasair nītās tāsām ānayanāya ca |
BRP131.016.2 yatnaṃ kurvan surapatir viṣṇave tan nyavedayat || 16 ||
BRP131.017.1 viṣṇur daityāṃś ca danujān gohartṝṃś caiva rākṣasān |
BRP131.017.2 hantuṃ prayatnam akaroj jagṛhe ca mahad dhanuḥ || 17 ||
BRP131.018.1 śārṅgaṃ yal lokavikhyātaṃ daityanāśanam eva ca |
BRP131.018.2 jitāriḥ pūjito devaiḥ svayaṃ sthitvā janārdanaḥ || 18 ||
BRP131.019.1 yatra vai daṇḍakāraṇye śārṅgapāṇir jagatprabhuḥ |
BRP131.019.2 tatrasthān daityadanujān rākṣasāṃś ca balīyasaḥ || 19 ||
BRP131.020.1 punar jaghne sa vai viṣṇur gā yair nītāś ca rākṣasaiḥ |
BRP131.020.2 tatra vai daṇḍakāraṇye śārṅgapāṇir iti śrutaḥ || 20 ||
BRP131.021.1 yudhyamānas tato viṣṇur ditijai rākṣasaiḥ saha |
BRP131.021.2 te jagmur dakṣiṇām āśāṃ viṣṇos trāsān mahāmune || 21 ||
BRP131.022.1 anvagacchat tato viṣṇus tān eva parameśvaraḥ |
BRP131.022.2 garutmatā tān avāpya śārṅgamuktair manojavaiḥ || 22 ||
BRP131.023.1 bāṇais tān vyāhanad viṣṇur gaṅgāyā uttare taṭe |
BRP131.023.2 devārayaḥ kṣayaṃ nītā viṣṇunā prabhaviṣṇunā || 23 ||
BRP131.024.1 śārṅgamuktair mahāvegaiḥ susvanaiś ca sumantritaiḥ |
BRP131.024.2 kṣayaṃ prāptā viṣṇubāṇais tatas te devaśatravaḥ || 24 ||
BRP131.025.1 gāvo labdhā yatra devair bāṇatīrthaṃ tad ucyate |
BRP131.025.2 vaiṣṇavaṃ lokaviditaṃ gotīrthaṃ ceti viśrutam || 25 ||
BRP131.026.1 paśvarthe kalpitā gāvo gaṅgāyā dakṣiṇe taṭe |
BRP131.026.2 pradrutās te surāḥ sarve gaṅgāyāṃ sannyaveśayan || 26 ||
BRP131.027.1 tanmadhye kārayām āsur dvīpaṃ caivāśrayaṃ gavām |
BRP131.027.2 tair gobhis tatra gaṅgāyāṃ surayajño vyajāyata || 27 ||
BRP131.028.1 yajñatīrthaṃ tu tat proktaṃ godvīpaṃ gāṅgamadhyataḥ |
BRP131.028.2 devānāṃ yajanaṃ tac ca sarvakāmapradaṃ śubham || 28 ||
BRP131.029.1 svayaṃ mūrtimatī bhūtvā gaṅgāśaktir mahādyute |
BRP131.029.2 asārāpārasaṃsārasāgarottaraṇe tariḥ || 29 ||
BRP131.030.1 viśveśvarī yogamāyā sadbhaktābhayadāyinī |
BRP131.030.2 gorakṣaṃ tu tatas tīrthaṃ gaṅgāyā dakṣiṇe taṭe || 30 ||
BRP131.031.1 tau śvānau saramāputrau caturakṣau yamapriyau |
BRP131.031.2 mātuḥ śāpaṃ cāparādhaṃ sarvaṃ cāpi savistaram || 31 ||
BRP131.032.1 nivedya tu yathānyāyaṃ kāryaṃ cāpi sukhapradam |
BRP131.032.2 viśāpakaraṇaṃ cāpi papracchatur ubhau yamam || 32 ||
BRP131.033.1 sa tābhyāṃ sahitaḥ sauriḥ pitre sūryāya cābravīt |
BRP131.033.2 śrutvā sūryaḥ sutaṃ prāha gaṅgāyāṃ surasattama || 33 ||
BRP131.034.1 lokatrayaikapāvanyāṃ gautamyāṃ daṇḍake vane |
BRP131.034.2 śraddhayā parayā vatsa susnātaḥ susamāhitaḥ || 34 ||
451
BRP131.035.1 brahmāṇaṃ caiva viṣṇuṃ ca mām īśaṃ ca yathākramam |
BRP131.035.2 stuhi tvaṃ sarvabhāvena bhṛtyau prītim avāpsyataḥ || 35 ||
BRP131.036.1 tat pitur vacanaṃ śrutvā yamaḥ prītamanās tadā |
BRP131.036.2 tayoś ca prītaye prāyād devatarpaṇayor yamaḥ || 36 ||
BRP131.037.1 gautamyām aghahāriṇyāṃ susamāhitamānasaḥ |
BRP131.037.2 tathaiva toṣayām āsa gaṅgāyāṃ surasattamān || 37 ||
BRP131.038.1 śvabhyāṃ ca sahitaḥ śrīmān dakṣiṇāśāpatiḥ prabhuḥ |
BRP131.038.2 brahmāṇaṃ toṣayām āsa bhānuṃ vai dakṣiṇe taṭe || 38 ||
BRP131.039.1 īśānam uttare viṣṇuṃ svayaṃ dharmaḥ pratāpavān |
BRP131.039.2 dattavanto varaṃ śreṣṭhaṃ saramāyā viśāpakam |
BRP131.039.3 varān ayācata bahūṃl lokānām upakārakān || 39 ||

yama uvāca:

BRP131.040.1 eṣu snānaṃ tu ye kuryur brahmaviṣṇumaheśvarāḥ |
BRP131.040.2 ātmārthaṃ ca parārthaṃ ca te kāmān āpnuyuḥ śubhān || 40 ||
BRP131.041.1 bāṇatīrthe tu ye snātvā śārṅgapāṇiṃ smaranti vai |
BRP131.041.2 tebhyo dāridryaduḥkhāni na bhaveyur yuge yuge || 41 ||
BRP131.042.1 gotīrthe brahmatīrthe vā yas tu snātvā yatavrataḥ |
BRP131.042.2 brahmāṇaṃ taṃ namasyātha dvīpasyāpi pradakṣiṇam || 42 ||
BRP131.043.1 yaḥ kuryāt tena pṛthivī saptadvīpā vasundharā |
BRP131.043.2 pradakṣiṇīkṛtā tatra kiñcid dattvā vasu dvijam || 43 ||
BRP131.044.1 tad devayajanaṃ prāpya kiñcid dhutvā hutāśane |
BRP131.044.2 aśvamedhādiyajñānāṃ phalaṃ prāpnoti puṣkalam || 44 ||
BRP131.045.1 yaḥ sakṛt tatra paṭhati gāyatrīṃ vedamātaram |
BRP131.045.2 adhītās tena vedā vai niṣkāmo muktibhājanam || 45 ||
BRP131.046.1 snātvā tu dakṣiṇe kūle śaktiṃ devīṃ tu bhaktitaḥ |
BRP131.046.2 pūjayitvā yathānyāyaṃ sarvān kāmān avāpnuyāt || 46 ||
BRP131.047.1 brahmaviṣṇumaheśānāṃ śaktir mātā trayīmayī |
BRP131.047.2 sarvān kāmān avāpnoti putravān dhanavān bhavet || 47 ||
BRP131.048.1 ādityaṃ bhaktito yas tu dakṣiṇe niyato naraḥ |
BRP131.048.2 snātvā paśyeta teneṣṭā yajñā vividhadakṣiṇāḥ || 48 ||
BRP131.049.1 kūle yaś cottare caiva gaṅgāyā daityasūdanam |
BRP131.049.2 snātvā paśyeta taṃ natvā tasya viṣṇoḥ paraṃ padam || 49 ||
BRP131.050.1 yameśvaraṃ tato yas tu yamatīrthe tu pūjitam |
BRP131.050.2 snātaḥ paśyati yuktātmā sa karoty acireṇa hi || 50 ||
BRP131.051.1 pitṝṇām akṣayaṃ puṇyaṃ phaladaṃ kīrtivardhanam |
BRP131.051.2 tatra snānena dānena japena stavanena ca |
BRP131.051.3 api duṣkṛtakarmāṇaḥ pitaro mokṣam āpnuyuḥ || 51 ||

brahmovāca:

BRP131.052.1 ityādy aṣṭa sahasrāṇi tīrthāni trīṇi nārada |
BRP131.052.2 teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam || 52 ||
BRP131.053.1 eteṣāṃ smaraṇaṃ puṇyaṃ nānājanmāghanāśanam |
BRP131.053.2 śravaṇāt pitṛbhiḥ sārdhaṃ paṭhanāt svakulaiḥ saha || 53 ||
452
BRP131.054.1 teṣām apy atipāpāni nāśaṃ yānti mamājñayā |
BRP131.054.2 tatra snānādi yaḥ kṛtvā kiñcid dattvā yatātmavān || 54 ||
BRP131.055.1 pitṝṇāṃ piṇḍadānādi kṛtvā natvā surān imān |
BRP131.055.2 dhanaṃ dhānyaṃ yaśo vīryam āyur ārogyasampadaḥ || 55 ||
BRP131.056.1 putrān pautrān priyāṃ bhāryāṃ labdhvā cānyan manīṣitam |
BRP131.056.2 aviyuktaḥ prītamanā bandhubhiś cātimānitaḥ || 56 ||
BRP131.057.1 narakasthān api pitṝṃs tārayitvā kulāni ca |
BRP131.057.2 pāvayitvā priyair yukto hy ante viṣṇuṃ śivaṃ smaret |
BRP131.057.3 tato muktipadaṃ gacched devānāṃ vacanaṃ yathā || 57 ||