64
BRP014.018.1 devabhāgas tato jajñe tathā devaśravāḥ punaḥ |
BRP014.018.2 anādhṛṣṭiḥ kanavako vatsavān atha gṛñjamaḥ || 18 ||
BRP014.019.1 śyāmaḥ śamīko gaṇḍūṣaḥ pañca cāsya varāṅganāḥ |
BRP014.019.2 pṛthukīrtiḥ pṛthā caiva śrutadevā śrutaśravā || 19 ||
BRP014.020.1 rājādhidevī ca tathā pañcaitā vīramātaraḥ |
BRP014.020.2 śrutaśravāyāṃ caidyas tu śiśupālo 'bhavan nṛpaḥ || 20 ||
BRP014.021.1 hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā |
BRP014.021.2 pṛthukīrtyāṃ tu sañjajñe tanayo vṛddhaśarmaṇaḥ || 21 ||
BRP014.022.1 karūṣādhipatir vīro dantavakro mahābalaḥ |
BRP014.022.2 pṛthāṃ duhitaraṃ cakre kuntis tāṃ pāṇḍur āvahat || 22 ||
BRP014.023.1 yasyāṃ sa dharmavid rājā dharmo jajñe yudhiṣṭhiraḥ |
BRP014.023.2 bhīmasenas tathā vātād indrāc caiva dhanañjayaḥ || 23 ||
BRP014.024.1 loke pratiratho vīraḥ śakratulyaparākramaḥ |
BRP014.024.2 anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt || 24 ||
BRP014.025.1 śaineyaḥ satyakas tasmād yuyudhānaś ca sātyakiḥ |
BRP014.025.2 uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat || 25 ||
BRP014.026.1 paṇḍitānāṃ paraṃ prāhur devaśravasam uttamam |
BRP014.026.2 aśmakyaṃ prāptavān putram anādhṛṣṭir yaśasvinam || 26 ||
BRP014.027.1 nivṛttaśatruṃ śatrughnaṃ śrutadevā tv ajāyata |
BRP014.027.2 śrutadevātmajās te tu naiṣādir yaḥ pariśrutaḥ || 27 ||
BRP014.028.1 ekalavyo muniśreṣṭhā niṣādaiḥ parivardhitaḥ |
BRP014.028.2 vatsavate tv aputrāya vasudevaḥ pratāpavān |
BRP014.028.3 adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam || 28 ||
BRP014.029.1 gaṇḍūṣāya hy aputrāya viṣvakseno dadau sutān |
BRP014.029.2 cārudeṣṇaṃ sudeṣṇaṃ ca pañcālaṃ kṛtalakṣaṇam || 29 ||
BRP014.030.1 asaṅgrāmeṇa yo vīro nāvartata kadācana |
BRP014.030.2 raukmiṇeyo mahābāhuḥ kanīyān dvijasattamāḥ || 30 ||
BRP014.031.1 vāyasānāṃ sahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ |
BRP014.031.2 cārūn adyopabhokṣyāmaś cārudeṣṇahatān iti || 31 ||
BRP014.032.1 tantrijas tantripālaś ca sutau kanavakasya tau |
BRP014.032.2 vīruś cāśvahanuś caiva vīrau tāv atha gṛñjimau || 32 ||
BRP014.033.1 śyāmaputraḥ śamīkas tu śamīko rājyam āvahat |
BRP014.033.2 jugupsamāno bhojatvād rājasūyam avāpa saḥ || 33 ||
BRP014.034.1 ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ |
BRP014.034.2 vasudevasutān vīrān kīrtayiṣyāmy ataḥ param || 34 ||