Chapter 145: Discussion about the best way to liberation

SS 238

brahmovāca:

BRP145.001.1 mārkaṇḍeyaṃ nāma tīrthaṃ sarvapāpavimocanam |
BRP145.001.2 sarvakratuphalaṃ puṇyam aghaughavinivāraṇam || 1 ||
BRP145.002.1 tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ |
BRP145.002.2 mārkaṇḍeyo bharadvājo vasiṣṭho 'triś ca gautamaḥ || 2 ||
BRP145.003.1 yājñavalkyaś ca jābālir munayo 'nye 'pi nārada |
BRP145.003.2 ete śāstrapraṇetāro vedavedāṅgapāragāḥ || 3 ||
BRP145.004.1 purāṇanyāyamīmāṃsākathāsu pariniṣṭhitāḥ |
BRP145.004.2 mithaḥ samūcur vidvāṃso muktiṃ prati yathāmati || 4 ||
BRP145.005.1 kecij jñānaṃ praśaṃsanti kecit karma tathobhayam |
BRP145.005.2 evaṃ vivadamānās te mām ūcur ubhayaṃ matam || 5 ||
BRP145.006.1 madīyaṃ tu mataṃ jñātvā yayuś cakragadādharam |
BRP145.006.2 tasya cāpi mataṃ jñātvā ṛṣayas te mahaujasaḥ || 6 ||
BRP145.007.1 punar vivadamānās te śaṅkaraṃ praṣṭum udyatāḥ |
BRP145.007.2 gaṅgāyāṃ ca bhavaṃ pūjya tam evārthaṃ śaśaṃsire || 7 ||
BRP145.008.1 karmaṇas tu pradhānatvam uvāca tripurāntakaḥ |
BRP145.008.2 kriyārūpaṃ ca taj jñānaṃ kriyā saiva tad ucyate || 8 ||
BRP145.009.1 tasmāt sarvāṇi bhūtāni karmaṇā siddhim āpnuyuḥ |
BRP145.009.2 karmaiva viśvatovyāpi tadṛte nāsti kiñcana || 9 ||
BRP145.010.1 vidyābhyāso yajñakṛtir yogābhyāsaḥ śivārcanam |
BRP145.010.2 sarvaṃ karmaiva nākarmī prāṇī kvāpy atra vidyate || 10 ||
BRP145.011.1 karmaiva kāraṇaṃ tasmād anyad unmattaceṣṭitam |
BRP145.011.2 ṛṣīṇāṃ yatra saṃvādo yatra devo maheśvaraḥ || 11 ||
475
BRP145.012.1 cakāra nirṇayaṃ sarvaṃ karmaṇāvāpyate nṛbhiḥ |
BRP145.012.2 mārkaṇḍaṃ mukhyataḥ kṛtvā tato mārkaṇḍam ucyate || 12 ||
BRP145.013.1 tīrtham ṛṣigaṇākīrṇaṃ gaṅgāyā uttare taṭe |
BRP145.013.2 pitṝṇāṃ pāvanaṃ puṇyaṃ smaraṇād api sarvadā || 13 ||
BRP145.014.1 tatrāṣṭau navatis tāta tīrthāny āha jaganmayaḥ |
BRP145.014.2 vedena cāpi tat proktam ṛṣayo menire ca tat || 14 ||