Chapter 146: Story of Yayāti

SS 239-240

brahmovāca:

BRP146.001.1 yāyātam aparaṃ tīrthaṃ yatra kālañjaraḥ śivaḥ |
BRP146.001.2 sarvapāpapraśamanaṃ tadvṛttam ucyate mayā || 1 ||
BRP146.002.1 yayātir nāhuṣo rājā sākṣād indra ivāparaḥ |
BRP146.002.2 tasya bhāryādvayaṃ cāsīt kulalakṣaṇabhūṣitam || 2 ||
BRP146.003.1 jyeṣṭhā tu devayānīti nāmnā śukrasutā śubhā |
BRP146.003.2 śarmiṣṭheti dvitīyā sā sutā syād vṛṣaparvaṇaḥ || 3 ||
BRP146.004.1 brāhmaṇy api mahāprājñā devayānī sumadhyamā |
BRP146.004.2 yayāter abhavad bhāryā sā tu śukraprasādataḥ || 4 ||
BRP146.005.1 śarmiṣṭhā cāpi tasyaiva bhāryā yā vṛṣaparvajā |
BRP146.005.2 devayānī śukrasutā dvau putrau samajījanat || 5 ||
BRP146.006.1 yaduṃ ca turvasuṃ caiva devaputrasamāv ubhau |
BRP146.006.2 śarmiṣṭhā ca nṛpāl lebhe trīn putrān devasannibhān || 6 ||
BRP146.007.1 druhyuṃ cānuṃ ca pūruṃ ca yayāter nṛpasattamāt |
BRP146.007.2 devayānyāḥ sutau brahman sadṛśau śukrarūpataḥ || 7 ||
BRP146.008.1 śarmiṣṭhāyās tu tanayāḥ śakrāgnivaruṇaprabhāḥ |
BRP146.008.2 devayānī kadācit tu pitaraṃ prāha duḥkhitā || 8 ||

devayāny uvāca:

BRP146.009.1 mama tv apatyadvitayam abhāgyāyā bhṛgūdvaha |
BRP146.009.2 mama dāsyāḥ sabhāgyāyā apatyatritayaṃ pitaḥ || 9 ||
BRP146.010.1 tad etad anumṛśyāyaṃ duḥkham atyantam āgatā |
BRP146.010.2 mariṣye dānavaguro yayātikṛtavipriyāt |
BRP146.010.3 mānabhaṅgād varaṃ tāta maraṇaṃ hi manasvinām || 10 ||

brahmovāca:

BRP146.011.1 tad etat putrikāvākyaṃ śrutvā śukraḥ pratāpavān |
BRP146.011.2 kupito 'bhyāyayau śīghraṃ yayātim idam abravīt || 11 ||

śukra uvāca:

BRP146.012.1 yad idaṃ vipriyaṃ me tvaṃ sutāyāḥ kṛtavān asi |
BRP146.012.2 rūponmattena rājendra tasmād vṛddho bhaviṣyasi || 12 ||
BRP146.013.1 na ca bhoktuṃ na ca tyaktuṃ śaknoti viṣayāturaḥ |
BRP146.013.2 spṛhayan manasaivāste niḥśvāsocchvāsanaṣṭadhīḥ || 13 ||
476
BRP146.014.1 vṛddhatvam eva maraṇaṃ jīvatām api dehinām |
BRP146.014.2 tasmāc chīghraṃ prayāhi tvaṃ jarāṃ bhūpātidurdharām || 14 ||

brahmovāca:

BRP146.015.1 etac chrutvā yayātis tu śāpaṃ śukrasya dhīmataḥ |
BRP146.015.2 kṛtāñjalipuṭo rājā yayātiḥ śukram abravīt || 15 ||

yayātir uvāca:

BRP146.016.1 nāparādhye na saṅkupye naivādharmaṃ pravartaye |
BRP146.016.2 adharmakāriṇaḥ pāpāḥ śāsyā eva mahātmanām || 16 ||
BRP146.017.1 dharmam eva carantaṃ vai kathaṃ māṃ śaptavān asi |
BRP146.017.2 devayānī dvijaśreṣṭha vṛthā māṃ vakti kiñcana || 17 ||
BRP146.018.1 tasmān na mama viprendra śāpaṃ dātuṃ tvam arhasi |
BRP146.018.2 vidvāṃso 'pi hi nirdoṣe yadi kupyanti mohitāḥ |
BRP146.018.3 tadā na doṣo mūrkhāṇāṃ dveṣāgnipluṣṭacetasām || 18 ||

brahmovāca:

BRP146.019.1 yayātivākyāc chukro 'pi sasmāra sutayā kṛtam |
BRP146.019.2 asakṛd vipriyaṃ tasya divā rātrau pracaṇḍayā || 19 ||
BRP146.020.1 gatakopo 'ham ity uktvā kāvyo rājānam abravīt || 20 ||

śukra uvāca:

BRP146.021.1 jñātaṃ mayānayākāri vipriyaṃ na vade 'nṛtam |
BRP146.021.2 śāpasyemaṃ kariṣyāmi śṛṇuṣvānugrahaṃ nṛpa || 21 ||
BRP146.022.1 yasmai putrāya sandātuṃ jarām icchasi mānada |
BRP146.022.2 tasya sā yātv iyaṃ rājañ jarā putrāya madvarāt || 22 ||

brahmovāca:

BRP146.023.1 punar yayātiḥ śvaśuraṃ śukraṃ prāha vinītavat || 23 ||

yayātir uvāca:

BRP146.024.1 yo gṛhṇāti mayā dattāṃ jarāṃ bhaktisamanvitaḥ |
BRP146.024.2 sa rājā syād daityaguro tad etad anumanyatām || 24 ||
BRP146.025.1 yo madvākyaṃ nābhinandet suto daityaguro dṛḍham |
BRP146.025.2 taṃ śapeyam anujñātra dātavyaiva tvayā guro || 25 ||

brahmovāca:

BRP146.026.1 evam astv iti rājānam uvāca bhṛgunandanaḥ |
BRP146.026.2 tato yayātiḥ svaṃ putram āhūyedaṃ vaco 'bravīt || 26 ||

yayātir uvāca:

BRP146.027.1 yado gṛhāṇa me śāpāj jarāṃ jātāṃ suto bhavān |
BRP146.027.2 jyeṣṭhaḥ sarvārthavit prauḍhaḥ putrāṇāṃ dhuri saṃsthitaḥ |
BRP146.027.3 putrī tenaiva janako yas tadājñāvaśe sthitaḥ || 27 ||

brahmovāca:

BRP146.028.1 nety uvāca yadus tātaṃ yayātiṃ bhūridakṣiṇam |
BRP146.028.2 yayātiś ca yaduṃ śaptvā turvasuṃ kāmam abravīt || 28 ||
BRP146.029.1 nāgṛhṇāt turvasuś cāpi pitrā dattāṃ jarāṃ tadā |
BRP146.029.2 taṃ śaptvā cābravīd druhyuṃ gṛhāṇemāṃ jarāṃ mama || 29 ||
BRP146.030.1 druhyuś ca naicchat tāṃ dattāṃ jarāṃ rūpavināśinīm |
BRP146.030.2 anum apy abravīd rājā gṛhāṇemāṃ jarāṃ mama || 30 ||
477
BRP146.031.1 anur neti tadovāca śaptvā taṃ pūrum abravīt |
BRP146.031.2 abhinandya tadā pūrur jarāṃ tāṃ jagṛhe pituḥ || 31 ||
BRP146.032.1 sahasram ekaṃ varṣāṇāṃ yāvat prīto 'bhavat pitā |
BRP146.032.2 yauvane yāni bhogyāni vastūni vividhāni ca || 32 ||
BRP146.033.1 putrayauvanasantuṣṭo yayātir bubhuje sukham |
BRP146.033.2 tatas tṛpto 'bhavad rājā sarvabhogeṣu nāhuṣaḥ |
BRP146.033.3 tato harṣāt samāhūya pūruṃ putram athābravīt || 33 ||

yayātir uvāca:

BRP146.034.1 tṛpto 'smi sarvabhogeṣu yauvanena tavānagha |
BRP146.034.2 gṛhāṇa yauvanaṃ putra jarāṃ me dehi kaśmalām || 34 ||

brahmovāca:

BRP146.035.1 nety uvāca tadā pūrur jarayā kṣīyate mayā |
BRP146.035.2 vikārās tāta bhāvānāṃ durnivārāḥ śarīriṇām || 35 ||
BRP146.036.1 balāt kālāgatā sahyā jarāpy akhiladehibhiḥ |
BRP146.036.2 sā ced gurūpakārāya gṛhītā tyajyate katham || 36 ||
BRP146.037.1 svīkṛtatyāgapāpād dhi dehināṃ maraṇaṃ varam |
BRP146.037.2 athavā tu jarāṃ rājaṃs tapasā nāśayāmy aham || 37 ||

brahmovāca:

BRP146.038.1 evam uktvā tu pitaraṃ yayau gaṅgām anuttamām |
BRP146.038.2 gautamyā dakṣiṇe pāre tatas tepe tapo mahat || 38 ||
BRP146.039.1 tataḥ prīto 'bhavad devaḥ kālena mahatā śivaḥ |
BRP146.039.2 lokātītamahodāraguṇasanmaṇibhūṣitam |
BRP146.039.3 kiṃ dadāmīti taṃ prāha pūruṃ sa surasattamaḥ || 39 ||

pūrur uvāca:

BRP146.040.1 śāpaprāptāṃ jarāṃ nātha pitur mama surādhipa |
BRP146.040.2 tāṃ nāśayasva deveśa pitṛśaptāṃś ca kopataḥ |
BRP146.040.3 madbhrātṝñ śāpato muktān kuruṣva surapūjita || 40 ||

brahmovāca:

BRP146.041.1 tathety uktvā jagannāthaḥ śāpāj jātāṃ jarāṃ tathā |
BRP146.041.2 anāśayaj jagannātho bhrātṝṃś cakre viśāpinaḥ || 41 ||
BRP146.042.1 tataḥ prabhṛti tat tīrthaṃ jarārogavināśanam |
BRP146.042.2 akālajajarādīnāṃ smaraṇād api nāśanam || 42 ||
BRP146.043.1 tannāmnā cāpi vikhyātaṃ kālañjaram udāhṛtam |
BRP146.043.2 yāyātaṃ nāhuṣaṃ pauraṃ śaukraṃ śārmiṣṭham eva ca || 43 ||
BRP146.044.1 evamādīni tīrthāni tatrāṣṭottaram eva ca |
BRP146.044.2 śataṃ vidyān mahābuddhe sarvasiddhikaraṃ tathā || 44 ||
BRP146.045.1 teṣu snānaṃ ca dānaṃ ca śravaṇaṃ paṭhanaṃ tathā |
BRP146.045.2 sarvapāpapraśamanaṃ bhuktimuktipradaṃ bhavet || 45 ||