488

Chapter 154: The repudiation of Sītā

SS 247-248

brahmovāca:

BRP154.001.1 sahasrakuṇḍam ākhyātaṃ tīrthaṃ vedavido viduḥ |
BRP154.001.2 yasya smaraṇamātreṇa sukhī sampadyate naraḥ || 1 ||
BRP154.002.1 purā dāśarathī rāmaḥ setuṃ baddhvā mahārṇave |
BRP154.002.2 laṅkāṃ dagdhvā ripūn hatvā rāvaṇādīn raṇe śaraiḥ || 2 ||
BRP154.003.1 vaidehīṃ ca samāsādya rāmo vacanam abravīt |
BRP154.003.2 paśyatsu lokapāleṣu tasyācārye puraḥ sthite || 3 ||
BRP154.004.1 agnau śuddhigatāṃ sītāṃ rāmo lakṣmaṇasannidhau |
BRP154.004.2 ehi vaidehi śuddhāsi aṅkam āroḍhum arhasi || 4 ||
BRP154.005.1 nety uvāca tadā śrīmān aṅgado hanumāṃs tathā |
BRP154.005.2 ayodhyāyāṃ tu vaidehi sārdhaṃ yāmaḥ suhṛjjanaiḥ || 5 ||
BRP154.006.1 tatra śuddhim avāpyātha punar bhrātṛṣu mātṛṣu |
BRP154.006.2 laukikeṣv api paśyatsu tataḥ śuddhā nṛpātmajā || 6 ||
BRP154.007.1 ayodhyāyāṃ supuṇye 'hni aṅkam āroḍhum arhasi |
BRP154.007.2 asyāś caritraviṣaye sandehaḥ kasya jāyate || 7 ||
BRP154.008.1 lokāpavādas tad api nirasyaḥ svajaneṣu hi |
BRP154.008.2 tayor vākyam anādṛtya lakṣmaṇaḥ savibhīṣaṇaḥ || 8 ||
BRP154.009.1 rāmaś ca jāmbavāṃś caiva tām āhvayan nṛpātmajām |
BRP154.009.2 svastīty uktā devatābhī rājño 'ṅkaṃ cāruroha sā || 9 ||
BRP154.010.1 muditās te yayuḥ śīghraṃ puṣpakeṇa virājatā |
BRP154.010.2 ayodhyāṃ nagarīṃ prāpya tathā rājyaṃ svakaṃ tu yat || 10 ||
BRP154.011.1 muditās te 'bhavan sarve sadā rāmānuvartinaḥ |
BRP154.011.2 tataḥ katipayāheṣu anāryebhyo virūpikām || 11 ||
BRP154.012.1 vācaṃ śrutvā sa tatyāja gurviṇīṃ tām ayonijām |
BRP154.012.2 mithyāpavādam api hi na sahante kulonnatāḥ || 12 ||
BRP154.013.1 vālmīker munimukhyasya āśramasya samīpataḥ |
BRP154.013.2 tatyāja lakṣmaṇaḥ sītām aduṣṭāṃ rudatīṃ rudan || 13 ||
BRP154.014.1 nollaṅghyājñā gurūṇām ity asau tad akarod bhiyā |
BRP154.014.2 tataḥ katipayāheṣu vyatīteṣu nṛpātmajaḥ || 14 ||
BRP154.015.1 rāmaḥ saumitriṇā sārdhaṃ hayamedhāya dīkṣitaḥ |
BRP154.015.2 tatraivājagmatur ubhau rāmaputrau yaśasvinau || 15 ||
BRP154.016.1 lavaḥ kuśaś ca vikhyātau nāradāv iva gāyakau |
BRP154.016.2 rāmāyaṇaṃ samagraṃ tad gandharvāv iva susvarau || 16 ||
BRP154.017.1 rāmasya caritaṃ sarvaṃ gāyamānau samīyatuḥ |
BRP154.017.2 yajñavāṭaṃ rājasutau hetubhir lakṣitau tadā || 17 ||
BRP154.018.1 rāmaputrāv ubhau śūrau vaidehyās tanayāv iti |
BRP154.018.2 tāv ānīya tataḥ putrāv abhiṣicya yathākramam || 18 ||
BRP154.019.1 aṅkārūḍhau tataḥ kṛtvā sasvaje tau punaḥ punaḥ |
BRP154.019.2 saṃsāraduḥkhakhinnānām agatīnāṃ śarīriṇām || 19 ||
BRP154.020.1 putrāliṅganam evātra paraṃ viśrāntikāraṇam |
BRP154.020.2 muhur āliṅgya tau putrau muhuḥ svajati cumbati || 20 ||
BRP154.021.1 kim apy antar dhyāyati ca niḥśvasaty api vai muhuḥ |
BRP154.021.2 etasminn antare prāptā rākṣasā laṅkavāsinaḥ || 21 ||