Chapter 159: Kadrū and Vinatā

SS 253-255

brahmovāca:

BRP159.001.1 vañjarāsaṅgamaṃ nāma tīrthaṃ trailokyaviśrutam |
BRP159.001.2 ṛṣibhiḥ sevitaṃ nityaṃ siddhai rājarṣibhis tathā || 1 ||
BRP159.002.1 dāsatvam agamat pūrvaṃ nāgānāṃ garuḍaḥ khagaḥ |
BRP159.002.2 mātṛdāsyāt tadā duḥkhaparisantaptamānasaḥ |
BRP159.002.3 kadācic cintayām āsa rahaḥ sthitvā viniśvasan || 2 ||

garuḍa uvāca:

BRP159.003.1 ta eva dhanyā loke 'smin kṛtapuṇyās ta eva hi |
BRP159.003.2 nānyasevā kṛtā yais tu na yeṣāṃ vyasanāgamaḥ || 3 ||
BRP159.004.1 sukhaṃ tiṣṭhanti gāyanti svapanti ca hasanti ca |
BRP159.004.2 svadehaprabhavo dhanyā dhig dhig anyavaśe sthitān || 4 ||

brahmovāca:

BRP159.005.1 iti cintāsamāviṣṭo jananīm etya duḥkhitaḥ |
BRP159.005.2 paryapṛcchad ameyātmā vainateyo 'tha mātaram || 5 ||

garuḍa uvāca:

BRP159.006.1 kasyāparādhān mātas tvaṃ pitur vā mama vānyataḥ |
BRP159.006.2 dāsītvam āptā vada tatkāraṇaṃ mama pṛcchataḥ || 6 ||

brahmovāca:

BRP159.007.1 sābravīt putram ātmīyam aruṇasyānujaṃ priyam || 7 ||

vinatovāca:

BRP159.008.1 naiva kasyāparādho 'sti svāparādho mayoditaḥ |
BRP159.008.2 yasyā vākyaṃ viparyeti sā dāsī syān mayoditam || 8 ||
BRP159.009.1 kadrūś cāpi tathaivāhaṃ sā mayā saṃyutā yayau |
BRP159.009.2 kadrvā mamābhavad vādaś chadmanāhaṃ tayā jitā || 9 ||
BRP159.010.1 vidhir hi balavāṃs tāta kāṃ kāṃ ceṣṭāṃ na ceṣṭate |
BRP159.010.2 evaṃ dāsītvam agamaṃ kadrvāḥ kaśyapanandana |
BRP159.010.3 yadā dāsī tu jātāhaṃ dāso 'bhūs tvaṃ dvijanmaja || 10 ||

brahmovāca:

BRP159.011.1 tūṣṇīṃ tadā babhūvāsau garuḍo 'tīva duḥkhitaḥ |
BRP159.011.2 na kiñcid ūce jananīṃ cintayan bhavitavyatām || 11 ||
BRP159.012.1 kadrūḥ kadācit sā prāha putrāṇāṃ hitam icchatī |
BRP159.012.2 ātmano bhūtim icchantī vinatāṃ khagamātaram || 12 ||

kadrūr uvāca:

BRP159.013.1 putraḥ sūryaṃ namaskartuṃ tava yāty anivāritaḥ |
BRP159.013.2 aho lokatraye 'py asmin dhanyāsi bata dāsy api || 13 ||
497

brahmovāca:

BRP159.014.1 svaduḥkhaṃ gūhamānā sā kadrūṃ prāha suvismitā || 14 ||

vinatovāca:

BRP159.015.1 tava putrās tu kim iti raviṃ draṣṭuṃ na yānti ca || 15 ||

kadrūr uvāca:

BRP159.016.1 putrān madīyān subhage naya nāgālayaṃ prati |
BRP159.016.2 samudrasya samīpe tu tad āste śītalaṃ saraḥ || 16 ||

brahmovāca:

BRP159.017.1 suparṇas tv avahan nāgān kadrūṃ ca vinatā tathā |
BRP159.017.2 tataḥ provāca muditā vainateyasya mātaram || 17 ||
BRP159.018.1 surāṇāṃ netu nilayaṃ garuḍo matsutān iti |
BRP159.018.2 punaḥ prāha sarpamātā garuḍaṃ vinayānvitam || 18 ||

sarpamātovāca:

BRP159.019.1 putrā me draṣṭum icchanti haṃsaṃ trijagatāṃ gurum |
BRP159.019.2 namaskṛtvā tataḥ sūryam eṣyanti nilayaṃ mama |
BRP159.019.3 haṇḍe tvaṃ naya putrān me sūryamaṇḍalam anvaham || 19 ||

brahmovāca:

BRP159.020.1 sā vepamānā vinatā dīnā kadrūm abhāṣata || 20 ||

vinatovāca:

BRP159.021.1 nāhaṃ kṣamā sarpamātaḥ putro me neṣyate sutān |
BRP159.021.2 dṛṣṭvā dinakaraṃ devaṃ punar eva prayāntu te || 21 ||

brahmovāca:

BRP159.022.1 vinatā svasutaṃ prāha vihagānām adhīśvaram |
BRP159.022.2 namaskartum athecchanti nāgāḥ svāmitvam āgatāḥ || 22 ||
BRP159.023.1 bhāsvantam ity uvāceyaṃ māṃ sarpajananī haṭhāt |
BRP159.023.2 tathety uktvā sa garuḍo mām ārohantu pannagāḥ || 23 ||
BRP159.024.1 tadārūḍhaṃ sarpasainyaṃ garuḍaṃ vihagādhipam |
BRP159.024.2 śanaiḥ śanair upagamad yatra devo divākaraḥ |
BRP159.024.3 te dahyamānās tīkṣṇena bhānutāpena vivyathuḥ || 24 ||

sarpā ūcuḥ:

BRP159.025.1 nivartasva mahāprājña pataṅgāya namo namaḥ |
BRP159.025.2 alaṃ sūryasya sadanaṃ dagdhāḥ sūryasya tejasā |
BRP159.025.3 yāmas tvayā vā garuḍa vihāya tvām athāpi vā || 25 ||

brahmovāca:

BRP159.026.1 evaṃ nāgair ucyamāna ādityaṃ darśayāmi vaḥ |
BRP159.026.2 ity uktvā gaganaṃ śīghraṃ jagāmādityasammukhaḥ || 26 ||
BRP159.027.1 dagdhabhogā nipetus te dvīpaṃ taṃ vīraṇaṃ prati |
BRP159.027.2 bahavaḥ śatasāhasrāḥ pīḍitā dagdhavigrahāḥ || 27 ||
BRP159.028.1 putrāṇām ārtasannādaṃ patitānāṃ mahītale |
BRP159.028.2 āśvāsituṃ samāyātā tān sā kadrūḥ suvihvalā || 28 ||
BRP159.029.1 uvāca vinatāṃ kadrūs tava putro 'tiduṣkṛtam |
BRP159.029.2 kṛtavān atidurmedhā yeṣāṃ śāntir na vidyate || 29 ||
498
BRP159.030.1 nānyathā kartum āyāti svāmivākyaṃ phaṇīśvaraḥ |
BRP159.030.2 sa kāśyapo bṛhattejā yady atra syād anāmayam || 30 ||
BRP159.031.1 bhavec caivaṃ kathaṃ śāntiḥ putrāṇāṃ mama bhāmini |
BRP159.031.2 kadrvās tad vacanaṃ śrutvā vinatā hy atibhītavat || 31 ||
BRP159.032.1 putram āha mahātmānaṃ garuḍaṃ vihagādhipam || 32 ||

vinatovāca:

BRP159.033.1 nedaṃ yuktataraṃ putra bhūṣaṇaṃ vinayena hi |
BRP159.033.2 vartituṃ yuktam ity uktaṃ vaiparītyaṃ na yujyate || 33 ||
BRP159.034.1 nāmitreṣv api kartavyaṃ sadbhir jihmaṃ kadācana |
BRP159.034.2 śrotriye cāntyaje vāpi samaṃ candraḥ prakāśate || 34 ||
BRP159.035.1 kurvanty aniṣṭaṃ kapaṭais ta eva mama putraka |
BRP159.035.2 prasahya kartuṃ ye sākṣād aśaktāḥ puruṣādhamāḥ || 35 ||

brahmovāca:

BRP159.036.1 vinatā ca tataḥ prāha kadrūṃ tāṃ sarpamātaram || 36 ||

vinatovāca:

BRP159.037.1 kiṃ kṛtvā śāntir abhyeti putrāṇāṃ te karomi tat |
BRP159.037.2 jarayā tu gṛhītās te vada śāntiṃ karomi tat || 37 ||

brahmovāca:

BRP159.038.1 kadrūr apy āha vinatāṃ rasātalagataṃ payaḥ |
BRP159.038.2 tenābhiṣecitānāṃ me putrāṇāṃ śāntir eṣyati || 38 ||
BRP159.039.1 kadrvās tad vacanaṃ śrutvā rasātalagataṃ payaḥ |
BRP159.039.2 kṣaṇenaiva samānīya nāgāṃs tān abhyaṣecayat |
BRP159.039.3 tataḥ provāca garuḍo maghavānaṃ śatakratum || 39 ||

garuḍa uvāca:

BRP159.040.1 meghāś cāpy atra varṣantu trailokyasyopakāriṇaḥ || 40 ||

brahmovāca:

BRP159.041.1 tathā vavarṣa parjanyo nāgānām abhavac chivam |
BRP159.041.2 rasātalabhavaṃ gāṅgaṃ nāgasañjīvanaṃ payaḥ || 41 ||
BRP159.042.1 jarāśokavināśārtham ānītaṃ garuḍena yat |
BRP159.042.2 yatrābhiṣecitā nāgās tan nāgālayam ucyate || 42 ||
BRP159.043.1 garuḍena yato vāri ānītaṃ tad rasātalāt |
BRP159.043.2 tad gāṅgaṃ vāri sarveṣāṃ sarvapāpapraṇāśanam || 43 ||
BRP159.044.1 jarāyā vāraṇaṃ yasmān nāgānām abhavac chivam |
BRP159.044.2 rasātalabhavaṃ gāṅgaṃ nāgasañjīvanaṃ yataḥ || 44 ||
BRP159.045.1 jarāśokavināśārthaṃ gaṅgāyā dakṣiṇe taṭe |
BRP159.045.2 sākṣād amṛtasaṃvāhā vañjarā sābhavan nadī || 45 ||
BRP159.046.1 jarādāridryasantāpahāriṇī kleśavāriṇī |
BRP159.046.2 rasātalabhavā gaṅgā martyalokabhavā tu yā || 46 ||
BRP159.047.1 tayoś ca saṅgamo yaḥ syāt kiṃ punas tatra varṇyate |
BRP159.047.2 yasyānusmaraṇād eva nāśaṃ yānty aghasañcayāḥ || 47 ||
BRP159.048.1 tatra ca snānadānānāṃ phalaṃ ko vaktum īśvaraḥ |
BRP159.048.2 sapādaṃ tatra tīrthānāṃ lakṣam āhur manīṣiṇaḥ || 48 ||
499
BRP159.049.1 sarvasampattidātṝṇāṃ sarvapāpaughahāriṇām |
BRP159.049.2 vañjarāsaṅgamasamaṃ tīrthaṃ kvāpi na vidyate |
BRP159.049.3 yadanusmaraṇenāpi vipadyante vipattayaḥ || 49 ||