Chapter 163: Śākalya, a devotee of Viṣṇu, and the Rākṣasa Paraśu

SS 261-262

brahmovāca:

BRP163.001.1 sārasvataṃ nāma tīrthaṃ sarvakāmapradaṃ śubham |
BRP163.001.2 bhuktimuktipradaṃ nṝṇāṃ sarvapāpapraṇāśanam || 1 ||
BRP163.002.1 sarvarogapraśamanaṃ sarvasiddhipradāyakam |
BRP163.002.2 tatremaṃ śṛṇu vṛttāntaṃ vistareṇātha nārada || 2 ||
BRP163.003.1 puṣpotkaṭāt pūrvabhāge parvato lokaviśrutaḥ |
BRP163.003.2 śubhro nāma giriśreṣṭho gautamyā dakṣiṇe taṭe || 3 ||
BRP163.004.1 śākalya iti vikhyāto muniḥ paramanaiṣṭhikaḥ |
BRP163.004.2 tasmiñ śubhre puṇyagirau tapas tepe hy anuttamam || 4 ||
BRP163.005.1 tapasyantaṃ dvijaśreṣṭhaṃ gautamītīram āśritam |
BRP163.005.2 sarve bhūtagaṇā nityaṃ praṇamanti stuvanti tam || 5 ||
BRP163.006.1 agniśuśrūṣaṇaparaṃ vedādhyayanatatparam |
BRP163.006.2 ṛṣigandharvasumanaḥsevite tatra parvate || 6 ||
BRP163.007.1 tasmin girau mahāpuṇye devadvijabhayaṅkaraḥ |
BRP163.007.2 yajñadveṣī brahmahantā paraśur nāma rākṣasaḥ || 7 ||
BRP163.008.1 kāmarūpī vicarati nānārūpadharo vane |
BRP163.008.2 kṣaṇaṃ ca brahmarūpeṇa kadācid vyāghrarūpadhṛk || 8 ||
BRP163.009.1 kadācid devarūpeṇa kadācit paśurūpadhṛk |
BRP163.009.2 kadācit pramadārūpaḥ kadācin mṛgarūpataḥ || 9 ||
BRP163.010.1 kadācid bālarūpeṇa evaṃ carati pāpakṛt |
BRP163.010.2 yatrāste brāhmaṇo vidvāñ śākalyo munisattamaḥ || 10 ||
BRP163.011.1 tam āyāti mahāpāpī paraśū rākṣasādhamaḥ |
BRP163.011.2 śuciṣmantaṃ dvijaśreṣṭhaṃ paraśur nityam eva ca || 11 ||
BRP163.012.1 netuṃ hantuṃ pravṛtto 'pi na śaśāka sa pāpakṛt |
BRP163.012.2 sa kadācid dvijaśreṣṭho devān abhyarcya yatnataḥ || 12 ||
BRP163.013.1 bhoktukāmaḥ kilāyātas tatrāyāt paraśur mune |
BRP163.013.2 brahmarūpadharo bhūtvā śithilaḥ palito 'balī |
BRP163.013.3 kanyām ādāya kāñcic ca śākalyaṃ vākyam abravīt || 13 ||
507

paraśur uvāca:

BRP163.014.1 bhojanasyārthinaṃ viddhi māṃ ca kanyām imāṃ dvija |
BRP163.014.2 ātithyakāle samprāptaṃ kṛtakṛtyo 'si mānada || 14 ||
BRP163.015.1 ta eva dhanyā loke 'smin yeṣām atithayo gṛhāt |
BRP163.015.2 pūrṇābhilāṣā niryānti jīvanto 'pi mṛtāḥ pare || 15 ||
BRP163.016.1 bhojane tūpaviṣṭe tu ātmārthaṃ kalpitaṃ tu yat |
BRP163.016.2 atithibhyas tu yo dadyād dattā tena vasundharā || 16 ||

brahmovāca:

BRP163.017.1 etac chrutvā tu śākalyo dadāmīty evam abravīt |
BRP163.017.2 āsane copaveśyāthājñānāt taṃ paraśuṃ dvijam || 17 ||
BRP163.018.1 yathānyāyaṃ pūjayitvā śākalyo bhojanaṃ dadau |
BRP163.018.2 āpośanaṃ kare kṛtvā paraśur vākyam abravīt || 18 ||

paraśur uvāca:

BRP163.019.1 dūrād abhyāgataṃ śrāntam anugacchanti devatāḥ |
BRP163.019.2 tasmiṃs tṛpte tu tṛptāḥ syur atṛpte tu viparyayaḥ || 19 ||
BRP163.020.1 atithiś cāpavādī ca dvāv etau viśvabāndhavau |
BRP163.020.2 apavādī haret pāpam atithiḥ svargasaṅkramaḥ || 20 ||
BRP163.021.1 abhyāgataṃ pathi śrāntaṃ sāvajñaṃ yo 'bhivīkṣate |
BRP163.021.2 tatkṣaṇād eva naśyanti tasya dharmayaśaḥśriyaḥ || 21 ||
BRP163.022.1 tasmād abhyāgataḥ śrānto yāce 'haṃ tvāṃ dvijottama |
BRP163.022.2 dāsyase yadi me kāmaṃ tad bhokṣye 'haṃ na cānyathā || 22 ||

brahmovāca:

BRP163.023.1 dattam ity eva śākalyo bhuṅkṣvety evāha rākṣasam |
BRP163.023.2 tataḥ provāca paraśur ahaṃ rākṣasasattamaḥ || 23 ||
BRP163.024.1 nāhaṃ dvijas tava ripur na vṛddhaḥ palitaḥ kṛśaḥ |
BRP163.024.2 bahūni me vyatītāni varṣāṇi tvāṃ prapaśyataḥ || 24 ||
BRP163.025.1 śuṣyanti mama gātrāṇi grīṣme svalpodakaṃ yathā |
BRP163.025.2 tasmān neṣye sānugaṃ tvāṃ bhakṣayiṣye dvijottama || 25 ||

brahmovāca:

BRP163.026.1 śrutvā paraśuvākyaṃ tac chākalyo vākyam abravīt || 26 ||

śākalya uvāca:

BRP163.027.1 ye mahākulasambhūtā vijñātasakalāgamāḥ |
BRP163.027.2 tat pratiśrutam abhyeti na jātv atra viparyayam || 27 ||
BRP163.028.1 yathocitaṃ kuru sakhe tathāpi śṛṇu me vacaḥ |
BRP163.028.2 nihantum apy udyateṣu vaktavyaṃ hitam uttamaiḥ || 28 ||
BRP163.029.1 brāhmaṇo 'haṃ vajratanuḥ sarvato rakṣako hariḥ |
BRP163.029.2 pādau rakṣatu me viṣṇuḥ śiro devo janārdanaḥ || 29 ||
BRP163.030.1 bāhū rakṣatu vārāhaḥ pṛṣṭhaṃ rakṣatu kūrmarāṭ |
BRP163.030.2 hṛdayaṃ rakṣatāt kṛṣṇo hy aṅgulī rakṣatān mṛgaḥ || 30 ||
BRP163.031.1 mukhaṃ rakṣatu vāgīśo netre rakṣatu pakṣigaḥ |
BRP163.031.2 śrotraṃ rakṣatu vitteśaḥ sarvato rakṣatād bhavaḥ |
BRP163.031.3 nānāpatsv ekaśaraṇaṃ devo nārāyaṇaḥ svayam || 31 ||
508

brahmovāca:

BRP163.032.1 evam uktvā tu śākalyo naya vā bhakṣa vā sukham |
BRP163.032.2 māṃ rākṣasendra paraśo tvam idānīm atandritaḥ || 32 ||
BRP163.033.1 rākṣasas tasya vacanād bhakṣaṇāya samudyataḥ |
BRP163.033.2 nāsty eva hṛdaye nūnaṃ pāpināṃ karuṇākaṇaḥ || 33 ||
BRP163.034.1 daṃṣṭrākarālavadano gatvā tasyāntikaṃ tadā |
BRP163.034.2 brāhmaṇaṃ taṃ nirīkṣyaivaṃ paraśur vākyam abravīt || 34 ||

paraśur uvāca:

BRP163.035.1 śaṅkhacakragadāpāṇiṃ tvāṃ paśye 'haṃ dvijottama |
BRP163.035.2 sahasrapādaśirasaṃ sahasrākṣakaraṃ vibhum || 35 ||
BRP163.036.1 sarvabhūtaikanilayaṃ chandorūpaṃ jaganmayam |
BRP163.036.2 tvām adya vipra paśyāmi nāsti te pūrvakaṃ vapuḥ || 36 ||
BRP163.037.1 tasmāt prasādaye vipra tvam eva śaraṇaṃ bhava |
BRP163.037.2 jñānaṃ dehi mahābuddhe tīrthaṃ brūhy aghaniṣkṛtim || 37 ||
BRP163.038.1 mahatāṃ darśanaṃ brahmañ jāyate nahi niṣphalam |
BRP163.038.2 dveṣād ajñānato vāpi prasaṅgād vā pramādataḥ || 38 ||
BRP163.039.1 ayasaḥ sparśasaṃsparśo rukmatvāyaiva jāyate || 39 ||

brahmovāca:

BRP163.040.1 etad vākyaṃ samākarṇya rākṣasena samīritam |
BRP163.040.2 śākalyaḥ kṛpayā prāha varadā sā sarasvatī || 40 ||
BRP163.041.1 tavācirād daityapate tataḥ stuhi janārdanam |
BRP163.041.2 manorathaphalaprāptau nānyan nārāyaṇastuteḥ || 41 ||
BRP163.042.1 kiñcid apy asti loke 'smin kāraṇaṃ śṛṇu rākṣasa |
BRP163.042.2 prasannā tava sā devī madvākyāc ca bhaviṣyati || 42 ||

brahmovāca:

BRP163.043.1 tathety uktvā sa paraśur gaṅgāṃ trailokyapāvanīm |
BRP163.043.2 snātvā śucir yatamanā gaṅgām abhimukhaḥ sthitaḥ || 43 ||
BRP163.044.1 tatrāpaśyad divyarūpāṃ divyagandhānulepanām |
BRP163.044.2 sarasvatīṃ jagaddhātrīṃ śākalyavacane sthitām || 44 ||
BRP163.045.1 jagajjāḍyaharāṃ viśvajananīṃ bhuvaneśvarīm |
BRP163.045.2 tām uvāca vinītātmā paraśur gatakalmaṣaḥ || 45 ||

paraśur uvāca:

BRP163.046.1 guruḥ śākalya ity āha mākāntaṃ stuhi vidhvajam |
BRP163.046.2 tava prasādāt sā śaktir yathā me syāt tathā kuru || 46 ||

brahmovāca:

BRP163.047.1 tathāstv iti ca sā prāha paraśuṃ śrīsarasvatī |
BRP163.047.2 sarasvatyāḥ prasādena paraśus taṃ janārdanam || 47 ||
BRP163.048.1 tuṣṭāva vividhair vākyais tatas tuṣṭo 'bhavad dhariḥ |
BRP163.048.2 varaṃ prādād rākṣasāya kṛpāsindhur janārdanaḥ || 48 ||

janārdana uvāca:

BRP163.049.1 yad yan manogataṃ rakṣas tat tat sarvaṃ bhaviṣyati || 49 ||

brahmovāca:

BRP163.050.1 śākalyasya prasādena gautamyāś ca prasādataḥ |
BRP163.050.2 sarasvatyāḥ prasādena narasiṃhaprasādataḥ || 50 ||
509
BRP163.051.1 pāpiṣṭho 'pi tadā rakṣaḥ paraśur divam eyivān |
BRP163.051.2 sarvatīrthāṅghripadmasya prasādāc chārṅgadhanvanaḥ || 51 ||
BRP163.052.1 tataḥ prabhṛti tat tīrthaṃ sārasvatam iti śrutam |
BRP163.052.2 tatra snānena dānena viṣṇuloke mahīyate || 52 ||
BRP163.053.1 vāgjavaiṣṇavaśākalyaparaśuprabhavāṇi hi |
BRP163.053.2 bahūny abhūvaṃs tīrthāni tasmin vai śvetaparvate || 53 ||