Chapter 165: Marriage of the sun-god's ugly daughter Viṣṭi

SS 264-265

brahmovāca:

BRP165.001.1 bhadratīrtham iti proktaṃ sarvāniṣṭanivāraṇam |
BRP165.001.2 sarvapāpapraśamanaṃ mahāśāntipradāyakam || 1 ||
BRP165.002.1 ādityasya priyā bhāryā uṣā tvāṣṭrī pativratā |
BRP165.002.2 chāyāpi bhāryā savitus tasyāḥ putraḥ śanaiścaraḥ || 2 ||
BRP165.003.1 tasya svasā viṣṭir iti bhīṣaṇā pāparūpiṇī |
BRP165.003.2 tāṃ kanyāṃ savitā kasmai dadāmīti matiṃ dadhe || 3 ||
BRP165.004.1 yasmai yasmai dātukāmaḥ sūryo lokaguruḥ prabhuḥ |
BRP165.004.2 tac chrutvā bhīṣaṇā ceti kiṃ kurmo bhāryayānayā |
BRP165.004.3 evaṃ tu vartamāne sā pitaraṃ prāha duḥkhitā || 4 ||
BRP165.005.1 .............................. |
BRP165.005.2 .............................. || 5 ||

viṣṭir uvāca:

BRP165.006.1 bālām eva pitā yas tu dadyāt kanyāṃ surūpiṇe |
BRP165.006.2 sa kṛtārtho bhavel loke na ced duṣkṛtavān pitā || 6 ||
BRP165.007.1 caturthād vatsarād ūrdhvaṃ yāvan na daśamātyayaḥ |
BRP165.007.2 tāvad vivāhaḥ kanyāyāḥ pitrā kāryaḥ prayatnataḥ || 7 ||
BRP165.008.1 śrīmate viduṣe yūne kulīnāya yaśasvine |
BRP165.008.2 udārāya sanāthāya kanyā deyā varāya vai || 8 ||
BRP165.009.1 etac ced anyathā kuryāt pitā sa nirayī sadā |
BRP165.009.2 dharmasya sādhanaṃ kanyā viduṣām api bhāskara || 9 ||
BRP165.010.1 narakasyeva mūrkhāṇāṃ kāmopahatacetasām |
BRP165.010.2 ekataḥ pṛthivī kṛtsnā saśailavanakānanā || 10 ||
BRP165.011.1 svalaṅkṛtopādhihīnā sukanyā caikataḥ smṛtā |
BRP165.011.2 vikrīṇīte yaś ca kanyām aśvaṃ vā gāṃ tilān api || 11 ||
BRP165.012.1 na tasya rauravādibhyaḥ kadācin niṣkṛtir bhavet |
BRP165.012.2 vivāhātikramaḥ kāryo na kanyāyāḥ kadācana || 12 ||
BRP165.013.1 tasmin kṛte yat pituḥ syāt pāpaṃ tat kena kathyate |
BRP165.013.2 yāval lajjāṃ na jānāti yāvat krīḍati pāṃśubhiḥ || 13 ||
BRP165.014.1 tāvat kanyā pradātavyā no cet pitror adhogatiḥ |
BRP165.014.2 pituḥ svarūpaṃ putraḥ syād yaḥ pitā putra eva saḥ || 14 ||
BRP165.015.1 ātmanaḥ sukhitāṃ loke ko na kuryāt karoti ca |
BRP165.015.2 yat kanyāyāṃ pitā kuryād dānaṃ pūjanam īkṣaṇam || 15 ||
BRP165.016.1 yat kṛtaṃ tat kṛtaṃ vidyāt tāsu dattaṃ tad akṣayam |
BRP165.016.2 yad dattaṃ tāsu kanyāsu tad ānantyāya kalpate || 16 ||
BRP165.017.1 putreṣu caiva pautreṣu ko na kuryāt sukhaṃ rave |
BRP165.017.2 karoti yaḥ kanyakānāṃ sa sampadbhājanaṃ bhavet || 17 ||
513

brahmovāca:

BRP165.018.1 evaṃ tāṃ vādinīṃ kanyāṃ viṣṭiṃ provāca bhāskaraḥ || 18 ||

sūrya uvāca:

BRP165.019.1 kiṃ karomi na gṛhṇāti tvāṃ kaścid bhīṣaṇākṛtim |
BRP165.019.2 kulaṃ rūpaṃ vayo vittaṃ vidyāṃ vṛttaṃ suśīlatām || 19 ||
BRP165.020.1 mithaḥ paśyanti sambandhe vivāhe strīṣu puṃsu ca |
BRP165.020.2 asmāsu sarvam apy asti vinā tava guṇaiḥ śubhe |
BRP165.020.3 kiṃ karomi kva dāsyāmi vṛthā māṃ dhik karoṣi kim || 20 ||

brahmovāca:

BRP165.021.1 evam uktvā punas tāṃ ca viṣṭiṃ provāca bhāskaraḥ || 21 ||

sūrya uvāca:

BRP165.022.1 yasmai kasmai ca dātavyā tvaṃ vai yady anumanyase |
BRP165.022.2 dīyase 'dya mayā viṣṭe anujānīhi māṃ tataḥ || 22 ||

brahmovāca:

BRP165.023.1 pitaraṃ prāha sā viṣṭir bhartā putrā dhanaṃ sukham |
BRP165.023.2 āyū rūpaṃ ca samprītir jāyate prāktanānugam || 23 ||
BRP165.024.1 yat purā vihitaṃ karma prāṇinā sādhv asādhu vā |
BRP165.024.2 phalaṃ tadanurodhena prāpyate 'pi bhavāntare || 24 ||
BRP165.025.1 svadoṣa eva tat pitrā parihartavya ādarāt |
BRP165.025.2 tādṛg eva phalaṃ tu syād yādṛg ācaritaṃ purā || 25 ||
BRP165.026.1 tasmāt taddānasambandhaṃ svavaṃśānugataṃ pitā |
BRP165.026.2 karoti śeṣaṃ daivena yad bhāvyaṃ tad bhaviṣyati || 26 ||

brahmovāca:

BRP165.027.1 tac chrutvā duhitur vākyaṃ tvaṣṭuḥ putrāya bhīṣaṇām |
BRP165.027.2 viśvarūpāya tāṃ prādād viṣṭiṃ lokabhayaṅkarīm || 27 ||
BRP165.028.1 viśvarūpo 'pi tadvac ca bhīṣaṇo bhīṣaṇākṛtiḥ |
BRP165.028.2 evaṃ mithaḥ sañcaratoḥ śīlarūpasamānayoḥ || 28 ||
BRP165.029.1 prītiḥ kadācid vaiṣamyaṃ dampatyor abhavan mithaḥ |
BRP165.029.2 gaṇḍo nāmābhavat putro hy atigaṇḍas tathaiva ca || 29 ||
BRP165.030.1 raktākṣaḥ krodhanaś caiva vyayo durmukha eva ca |
BRP165.030.2 tebhyaḥ kanīyān abhavad dharṣaṇo nāma puṇyabhāk || 30 ||
BRP165.031.1 sutaḥ suśīlaḥ subhagaḥ śāntaḥ śuddhamatiḥ śuciḥ |
BRP165.031.2 sa kadācid yamagṛhaṃ draṣṭuṃ mātulam abhyagāt || 31 ||
BRP165.032.1 sa dadarśa bahūñ jantūn svargasthān iva duḥkhinaḥ |
BRP165.032.2 sa mātulaṃ tu papraccha natvā dharmaṃ sanātanam || 32 ||

harṣaṇa uvāca:

BRP165.033.1 ka ime sukhinas tāta pacyante narake ca ke || 33 ||

brahmovāca:

BRP165.034.1 evaṃ pṛṣṭo dharmarājaḥ sarvaṃ prāha yathārthavat |
BRP165.034.2 tatkarmaṇāṃ gatiṃ sarvām aśeṣeṇa nyavedayat || 34 ||

yama uvāca:

BRP165.035.1 vihitasya na kurvanti ye kadācid atikramam |
BRP165.035.2 na te paśyanti nirayaṃ kadācid api mānavāḥ || 35 ||
514
BRP165.036.1 na mānayanti ye śāstraṃ nācāraṃ na bahuśrutān |
BRP165.036.2 vihitātikramaṃ kuryur ye te narakagāminaḥ || 36 ||

brahmovāca:

BRP165.037.1 sa tu śrutvā dharmavākyaṃ harṣaṇaḥ punar abravīt || 37 ||

harṣaṇa uvāca:

BRP165.038.1 pitā tvāṣṭro bhīṣaṇaś ca mātā viṣṭiś ca bhīṣaṇā |
BRP165.038.2 bhrātaraś ca mahātmāno yena te śāntabuddhayaḥ || 38 ||
BRP165.039.1 surūpāś ca bhaviṣyanti nirdoṣā maṅgalapradāḥ |
BRP165.039.2 tan me karma vadasvādya tatkartāsmi surottama || 39 ||
BRP165.040.1 anyathā tān na gaccheyam ity uktaḥ prāha dharmarāṭ |
BRP165.040.2 harṣaṇaṃ śuddhabuddhiṃ taṃ harṣaṇo 'si na saṃśayaḥ || 40 ||
BRP165.041.1 bahavaḥ syuḥ sutāḥ kecin naiva te kulatantavaḥ |
BRP165.041.2 eka eva sutaḥ kaścid yena tad dhriyate kulam || 41 ||
BRP165.042.1 kulasyādhārabhūto yo yaḥ pitroḥ priyakārakaḥ |
BRP165.042.2 yaḥ pūrvajān uddharati sa putras tv itaro gadaḥ || 42 ||
BRP165.043.1 yasmāt tvayānurūpaṃ me proktaṃ mātāmaha priyam |
BRP165.043.2 tasmāt tvaṃ gautamīṃ gaccha snātvā niyatamānasaḥ || 43 ||
BRP165.044.1 stuhi viṣṇuṃ jagadyoniṃ śāntaṃ prītena cetasā |
BRP165.044.2 sa tu prīto yadi bhavet sarvam iṣṭaṃ pradāsyati || 44 ||

brahmovāca:

BRP165.045.1 iti śrutvā dharmavākyaṃ harṣaṇo gautamīṃ yayau |
BRP165.045.2 śucis tuṣṭāva deveśaṃ hariṃ prīto 'bhavad dhariḥ || 45 ||
BRP165.046.1 harṣaṇāya tataḥ prādāt kulabhadraṃ tatas tu saḥ |
BRP165.046.2 sarvābhadrapraśamanapūrvakaṃ bhadram astu te || 46 ||
BRP165.047.1 tad bhadrā procyate viṣṭiḥ pitā bhadras tathā sutāḥ |
BRP165.047.2 tataḥ prabhṛti tat tīrthaṃ bhadratīrthaṃ tad ucyate || 47 ||
BRP165.048.1 sarvamaṅgaladaṃ puṃsāṃ tatra bhadrapatir hariḥ |
BRP165.048.2 tattīrthasevināṃ puṃsāṃ sarvasiddhipradāyakam |
BRP165.048.3 maṅgalaikanidhiḥ sākṣād devadevo janārdanaḥ || 48 ||