Chapter 166: Story of Sampāti and Jaṭāyu

SS 266

brahmovāca:

BRP166.001.1 patatritīrtham ākhyātaṃ rogaghnaṃ pāpanāśanam |
BRP166.001.2 tasya śravaṇamātreṇa kṛtakṛtyo bhaven naraḥ || 1 ||
BRP166.002.1 babhūvatuḥ kaśyapasya sutāv aruṇāv īśvarau |
BRP166.002.2 sampātiś ca jaṭāyuś ca sambhavetāṃ tadanvaye || 2 ||
BRP166.003.1 tārkṣyaprajāpateḥ putrāv aruṇo garuḍas tathā |
BRP166.003.2 tadanvaye sambhūtaḥ ca sampātiḥ patagottamaḥ || 3 ||
BRP166.004.1 jaṭāyur iti vikhyāto hy aparaḥ sodaro 'nujaḥ |
BRP166.004.2 anyonyaspardhayā yuktāv unmattau svabalena tau || 4 ||
515
BRP166.005.1 sañjagmatur dinakaraṃ namaskartuṃ vihāyasi |
BRP166.005.2 yāvat sūryasya sāmīpyaṃ prāptau tau vihagottamau || 5 ||
BRP166.006.1 dagdhapakṣāv ubhau śrāntau patitau girimūrdhani |
BRP166.006.2 bāndhavau patitau dṛṣṭvā niśceṣṭau gatacetasau || 6 ||
BRP166.007.1 tāvad duḥkhābhibhūto 'sāv aruṇaḥ prāha bhāskaram |
BRP166.007.2 tau dṛṣṭvā tv aruṇaḥ sūry.am prāhedaṃ patitau bhuvi |
BRP166.007.3 āśvāsayaitau tigmāṃśo yāvan naitau mariṣyataḥ || 7 ||

brahmovāca:

BRP166.008.1 tathety uktvā dinakaro jīvayām āsa tau khagau |
BRP166.008.2 garuḍo 'pi tayoḥ śrutvā avasthāṃ saha viṣṇunā || 8 ||
BRP166.009.1 āgatyāśvāsayām āsa sukhaṃ cakre ca nārada |
BRP166.009.2 sarva eva tadā jagmur gaṅgāṃ tāpāpanuttaye || 9 ||
BRP166.010.1 jaṭāyuś cāruṇaś caiva sampātir garuḍas tathā |
BRP166.010.2 sūryo viṣṇus tat prayayau tat tīrthaṃ bahupuṇyadam || 10 ||
BRP166.011.1 patatritīrtham ākhyātaṃ viṣaghnaṃ sarvakāmadam |
BRP166.011.2 svayaṃ sūryas tathā viṣṇuḥ suparṇenāruṇena ca || 11 ||
BRP166.012.1 āsate gautamītīre tathaiva vṛṣabhadhvajaḥ |
BRP166.012.2 trayāṇām api devānāṃ sthites tat tīrtham uttamam || 12 ||
BRP166.013.1 tatra snātvā śucir bhūtvā namaskuryāt surān imān |
BRP166.013.2 ādhivyādhivinirmuktaḥ sa paraṃ saukhyam āpnuyāt || 13 ||