526
BRP170.060.1 viśalyakaraṇī ceti mṛtasañjīvanīti ca |
BRP170.060.2 tadānīya mahābuddhī rāmāyākliṣṭakarmaṇe || 60 ||
BRP170.061.1 nivedayitvā tat sādhyaṃ tasmin vṛtte samāgataḥ |
BRP170.061.2 punar giriṃ samādāya āgacchad devaparvatam || 61 ||
BRP170.062.1 tām ānīyāsya hṛdaye niveśaya hariṃ smaran |
BRP170.062.2 tataḥ prāpsyaty ayaṃ sarvam apekṣitam udāradhīḥ || 62 ||
BRP170.063.1 gacchatas tasya vegena viśalyakaraṇī punaḥ |
BRP170.063.2 apatad gautamītīre yatra yogeśvaro hariḥ || 63 ||

vaibhīṣaṇir uvāca:

BRP170.064.1 tām oṣadhīṃ mama pitar darśayāśu vilamba mā |
BRP170.064.2 parārtiśamanād anyac chreyo na bhuvanatraye || 64 ||

brahmovāca:

BRP170.065.1 vibhīṣaṇas tathety uktvā tāṃ putrasyāpy adarśayat |
BRP170.065.2 iṣe tvety asya vṛkṣasya śākhāṃ ciccheda tatsutaḥ |
BRP170.065.3 vaiśyasya cāpi vai prītyā santaḥ parahite ratāḥ || 65 ||

vibhīṣaṇa uvāca:

BRP170.066.1 yatrāpatan nage cāsmin sa vṛkṣas tu pratāpavān |
BRP170.066.2 tasya śākhāṃ samādāya hṛdaye 'sya niveśaya |
BRP170.066.3 tatspṛṣṭamātra evāsau svakaṃ rūpam avāpnuyāt || 66 ||

brahmovāca:

BRP170.067.1 etac chrutvā pitur vākyaṃ vaibhīṣaṇir udāradhīḥ |
BRP170.067.2 tathā cakāra vai samyak kāṣṭhakhaṇḍaṃ nyaveśayat || 67 ||
BRP170.068.1 hṛdaye sa tu vaiśyo 'pi sacakṣuḥ sakaro 'bhavat |
BRP170.068.2 maṇimantrauṣadhīnāṃ hi vīryaṃ ko 'pi na budhyate || 68 ||
BRP170.069.1 tad eva kāṣṭham ādāya dharmam evānusaṃsmaran |
BRP170.069.2 snātvā tu gautamīṃ gaṅgāṃ tathā yogeśvaraṃ harim || 69 ||
BRP170.070.1 namaskṛtvā punar agāt kāṣṭhakhaṇḍena vaiśyakaḥ |
BRP170.070.2 paribhraman nṛpapuraṃ mahāpuram iti śrutam || 70 ||
BRP170.071.1 mahārāja iti khyātas tatra rājā mahābalaḥ |
BRP170.071.2 tasya nāsti sutaḥ kaścit putrikā naṣṭalocanā || 71 ||
BRP170.072.1 saiva tasya sutā putras tasyāpi vratam īdṛśam |
BRP170.072.2 devo vā dānavo vāpi brāhmaṇaḥ kṣatriyo bhavet || 72 ||
BRP170.073.1 vaiśyo vā śūdrayonir vā saguṇo nirguṇo 'pi vā |
BRP170.073.2 tasmai deyā iyaṃ putrī yo netre āhariṣyati || 73 ||
BRP170.074.1 rājyena saha deyeyam iti rājā hy aghoṣayat |
BRP170.074.2 aharniśam asau vaiśyaḥ śrutvā ghoṣam athābravīt || 74 ||

vaiśya uvāca:

BRP170.075.1 ahaṃ netre āhariṣye rājaputryā asaṃśayam || 75 ||

brahmovāca:

BRP170.076.1 taṃ vaiśyaṃ tarasādāya mahārājñe nyavedayat |
BRP170.076.2 tatkāṣṭhasparśamātreṇa sanetrābhūn nṛpātmajā || 76 ||
BRP170.077.1 tataḥ savismayo rājā ko bhavān iti cābravīt |
BRP170.077.2 vaiśyo rājñe yathāvṛttaṃ nyavedayad aśeṣataḥ || 77 ||