Chapter 171: The game of dice between Indra and Pramati

SS 273-275

brahmovāca:

BRP171.001.1 urvaśītīrtham ākhyātam aśvamedhaphalapradam |
BRP171.001.2 snānadānamahādevavāsudevārcanādibhiḥ || 1 ||
BRP171.002.1 maheśvaro yatra devo yatra śārṅgadharo hariḥ |
BRP171.002.2 pramatir nāma rājāsīt sārvabhaumaḥ pratāpavān || 2 ||
BRP171.003.1 ripūñ jitvā jagāmāśu indralokaṃ surair vṛtam |
BRP171.003.2 tatrāpaśyat surapatiṃ marudbhiḥ saha nārada || 3 ||
528
BRP171.004.1 jahāsendraṃ pāśahastaṃ pramatiḥ kṣatriyarṣabhaḥ |
BRP171.004.2 taṃ hasantam athālakṣya hariḥ pramatim abravīt || 4 ||

indra uvāca:

BRP171.005.1 devālaye mahābuddhe marudbhiḥ krīḍitair alam |
BRP171.005.2 diśo jitvā divaṃ prāptaḥ kuru krīḍāṃ mayā saha || 5 ||

brahmovāca:

BRP171.006.1 sakaṣāyaṃ harivaco niśamya pramatir nṛpaḥ |
BRP171.006.2 tathety uvāca devendraṃ niṣkṛtiṃ kāṃ tu manyase |
BRP171.006.3 tac chrutvā pramater vākyaṃ surarāṇ nṛpam abravīt || 6 ||

indra uvāca:

BRP171.007.1 urvaśy eva paṇo 'smākaṃ prāpyā yā nikhilair makhaiḥ || 7 ||

brahmovāca:

BRP171.008.1 etac chrutvendravacanaṃ pramatiḥ prāha garvitaḥ |
BRP171.008.2 urvaśīṃ niṣkṛtiṃ manye tvaṃ rājan kiṃ nu manyase || 8 ||
BRP171.009.1 yad bravīṣi sureśāna tan manye 'haṃ śatakrato |
BRP171.009.2 prāhendraṃ pramatis tadvan niṣkṛtyai dakṣiṇaṃ karam |
BRP171.009.3 savarma saśaraṃ dharmyaṃ dehi dīvyāmahe vayam || 9 ||

brahmovāca:

BRP171.010.1 tāv evaṃ saṃvidaṃ kṛtvā devanāyopatasthatuḥ |
BRP171.010.2 pramatir jitavāṃs tatra urvaśīṃ daivatastriyam |
BRP171.010.3 tāṃ jitvā pramatiḥ prāha saṃrambhāt taṃ śatakratum || 10 ||

pramatir uvāca:

BRP171.011.1 niṣkṛtyai punar anyan me paścād dīvye tvayā vibho || 11 ||

indra uvāca:

BRP171.012.1 devayogyam atho vajraṃ jaitraṃ saratham uttamam |
BRP171.012.2 dīvye 'haṃ tena nṛpate kareṇāpy avicārayan || 12 ||

brahmovāca:

BRP171.013.1 sa gṛhītvā tadā pāśān anyāṃś ca maṇibhūṣitān |
BRP171.013.2 jitam ity abravīc chakraṃ pramatiḥ prahasaṃs tadā || 13 ||
BRP171.014.1 etasminn antare prāyād akṣajñas tatra nārada |
BRP171.014.2 viśvāvasur iti khyāto gandharvāṇāṃ maheśvaraḥ || 14 ||

viśvāvasur uvāca:

BRP171.015.1 gandharvavidyayā rājaṃs tayā dīvyāmahe tvayā |
BRP171.015.2 tathety uktvā sa nṛpatir jitam ity abravīt tadā || 15 ||
BRP171.016.1 tau jitvā nṛpatir maurkhyād devendraṃ prāha kaśmalam || 16 ||

pramatir uvāca:

BRP171.017.1 raṇe vā devane vāpi na tvaṃ jetā kathañcana |
BRP171.017.2 mahendra satataṃ tasmād asmadārādhako bhava |
BRP171.017.3 vada kena prakāreṇa jātā devendratā tava || 17 ||
529

brahmovāca:

BRP171.018.1 tathā prāhorvaśīṃ garvād gaccha karmakarī bhava |
BRP171.018.2 urvaśī prāha deveṣu yathā varte tathā tvayi |
BRP171.018.3 varteya sarvabhāvena na māṃ dhikkartum arhasi || 18 ||

brahmovāca:

BRP171.019.1 tatas tāṃ pramatiḥ prāha tvādṛśyaḥ santi cārikāḥ |
BRP171.019.2 tvaṃ kiṃ vilajjase bhadre gaccha karmakarī bhava || 19 ||
BRP171.020.1 etac chrutvā nṛpeṇoktaṃ gandharvādhipatis tadā |
BRP171.020.2 citrasena iti khyātaḥ suto viśvāvasor balī || 20 ||

citrasena uvāca:

BRP171.021.1 dīvye 'haṃ vai tvayā rājan sarveṇānena bhūpate |
BRP171.021.2 rājyena jīvitenāpi madīyena tavāpi ca || 21 ||

brahmovāca:

BRP171.022.1 tathety uktvā punar ubhau citrasenanṛpottamau |
BRP171.022.2 dīvyetām abhisaṃrabdhau citraseno 'jayat tadā || 22 ||
BRP171.023.1 gāndharvais taṃ mahāpāśair babandha nṛpatiṃ tadā |
BRP171.023.2 citraseno 'jayat sarvam urvaśīmukhyataḥ paṇaiḥ || 23 ||
BRP171.024.1 rājyaṃ kośaṃ balaṃ caiva yad anyad vasu kiñcana |
BRP171.024.2 citrasenasya taj jātaṃ yad āsīt pramater dhanam || 24 ||
BRP171.025.1 tasya putro bāla eva purodhasam uvāca ha |
BRP171.025.2 vaiśvāmitraṃ mahāprājñaṃ madhucchandasam ojasā || 25 ||

pramatiputra uvāca:

BRP171.026.1 kiṃ me pitrā kṛtaṃ pāpaṃ kva vā baddho mahāmatiḥ |
BRP171.026.2 katham eṣyati svaṃ sthānaṃ kathaṃ pāśair vimokṣyate || 26 ||

brahmovāca:

BRP171.027.1 sumater vacanaṃ śrutvā dhyātvā sa munisattamaḥ |
BRP171.027.2 madhucchandā jagādedaṃ pramater vartanaṃ tadā || 27 ||

madhucchandā uvāca:

BRP171.028.1 devaloke tava pitā baddha āste mahāmate |
BRP171.028.2 kaitavair bahudoṣaiś ca bhraṣṭarājyo babhūva ha || 28 ||
BRP171.029.1 yo yāti kaitavasabhāṃ sa cāpi kleśabhāg bhavet |
BRP171.029.2 dyūtamadyāmiṣādīni vyasanāni nṛpātmaja || 29 ||
BRP171.030.1 pāpinām eva jāyante sadā pāpātmakāni hi |
BRP171.030.2 ekaikam apy anarthāya pāpāya narakāya ca || 30 ||
BRP171.031.1 yānāsanābhilāpādyaiḥ kṛtaiḥ kaitavavartibhiḥ |
BRP171.031.2 kulīnāḥ kaluṣībhūtāḥ kiṃ punaḥ kitavo janaḥ || 31 ||
BRP171.032.1 kitavasya tu yā jāyā tapyate nityam eva sā |
BRP171.032.2 sa cāpi kitavaḥ pāpo yoṣitaṃ vīkṣya tapyate || 32 ||
BRP171.033.1 tāṃ dṛṣṭvā vigatānando nityaṃ vadati pāpakṛt |
BRP171.033.2 aho saṃsāracakre 'smin mayā tulyo na pātakī || 33 ||
BRP171.034.1 na kiñcid api yasyāste loke viṣayajaṃ sukham |
BRP171.034.2 lokadvaye 'pi na sukhī kitavaḥ kopi dṛśyate || 34 ||
530
BRP171.035.1 vibhāti ca tathā nityaṃ lajjayā dagdhamānasaḥ |
BRP171.035.2 gatadharmo nirānando grastagarvas tathāṭati || 35 ||
BRP171.036.1 akaitavī ca yā vṛttiḥ sā praśastā dvijanmanām |
BRP171.036.2 kṛṣigorakṣyavāṇijyam api kuryān na kaitavam || 36 ||
BRP171.037.1 yas tu kaitavavṛttyā hi dhanam āhartum icchati |
BRP171.037.2 dharmārthakāmābhijanaiḥ sa vimucyeta pauruṣāt || 37 ||
BRP171.038.1 vede 'pi dūṣitaṃ karma tava pitrā tadādṛtam |
BRP171.038.2 tasmāt kiṃ kurmahe vatsa yad uktaṃ te vidhīyate || 38 ||
BRP171.039.1 vidhātṛvihitaṃ mārgaṃ ko nu vātyeti paṇḍitaḥ || 39 ||

brahmovāca:

BRP171.040.1 etat purodhaso vākyaṃ śrutvā sumatir abravīt || 40 ||

sumatir uvāca:

BRP171.041.1 kiṃ kṛtvā pramatis tātaḥ punā rājyam avāpnuyāt || 41 ||

brahmovāca:

BRP171.042.1 punar dhyātvā madhucchandāḥ sumatiṃ cedam abravīt || 42 ||

madhucchandā uvāca:

BRP171.043.1 gautamīṃ yāhi vatsa tvaṃ tatra pūjaya śaṅkaram |
BRP171.043.2 aditiṃ varuṇaṃ viṣṇuṃ tataḥ pāśād vimokṣyate || 43 ||

brahmovāca:

BRP171.044.1 tathety uktvā jagāmāśu gaṅgāṃ natvā janārdanam |
BRP171.044.2 pūjayām āsa śambhuṃ ca tapas tepe yatavrataḥ || 44 ||
BRP171.045.1 sahasram ekaṃ varṣāṇāṃ baddhaṃ pitaram ātmanaḥ |
BRP171.045.2 mocayām āsa devebhyaḥ punā rājyam avāpa saḥ || 45 ||
BRP171.046.1 śiveśābhyāṃ muktapāśo rājyaṃ prāpa sutāt svakāt |
BRP171.046.2 avāpya vidyāṃ gāndharvīṃ priyaś cāsīc chatakratoḥ || 46 ||
BRP171.047.1 śāmbhavaṃ vaiṣṇavaṃ caiva urvaśītīrtham eva ca |
BRP171.047.2 tataḥprabhṛti tat tīrthaṃ kaitavaṃ ceti viśrutam || 47 ||
BRP171.048.1 śivaviṣṇusarinmātuprasādād āpyate na kim |
BRP171.048.2 tatra snānaṃ ca dānaṃ ca bahupuṇyaphalapradam |
BRP171.048.3 pāpapāśavimokṣaṃ tu sarvadurgatināśanam || 48 ||