Chapter 174: Completion of the sacrifice performed by the sages

SS 277-279

brahmovāca:

BRP174.001.1 sā saṅgatā pūrvam apāmpatiṃ taṃ |
BRP174.001.2 gaṅgā surāṇām api vandanīyā |
BRP174.001.3 devaiś ca sarvair anugamyamānā |
BRP174.001.4 saṃstūyamānā munibhir marudbhiḥ || 1 ||
BRP174.002.1/ vasiṣṭhajābālisayājñavalkya BRP174.002.2 kratvaṅgirodakṣamarīcivaiṣṇavāḥ |
BRP174.002.3/ śātātapaḥ śaunakadevarāta BRP174.002.4 bhṛgvagniveśyātrimarīcimukhyāḥ || 2 ||
BRP174.003.1 sudhūtapāpā manugautamādayaḥ |
BRP174.003.2 sakauśikās tumbaruparvatādyāḥ |
BRP174.003.3 agastyamārkaṇḍasapippalādyāḥ |
BRP174.003.4 sagālavā yogaparāyaṇāś ca || 3 ||
BRP174.004.1 savāmadevāṅgiraso 'tha bhārgavāḥ |
BRP174.004.2 smṛtipravīṇāḥ śrutibhir manojñāḥ |
BRP174.004.3 sarve purāṇārthavido bahujñās |
BRP174.004.4 te gautamīṃ devanadīṃ tu gatvā || 4 ||
BRP174.005.1 stoṣyanti mantraiḥ śrutibhiḥ prabhūtair |
BRP174.005.2 hṛdyaiś ca tuṣṭair muditair manobhiḥ |
BRP174.005.3 tāṃ saṅgatāṃ vīkṣya śivo hariś ca |
BRP174.005.4 ātmānam ādarśayatāṃ munibhyaḥ || 5 ||
BRP174.006.1 tathāmarās tau pitṛbhiś ca dṛṣṭau |
BRP174.006.2 stuvanti devau sakalārtihāriṇau || 6 ||
535
BRP174.007.1 ādityā vasavo rudrā maruto lokapālakāḥ |
BRP174.007.2 kṛtāñjalipuṭāḥ sarve stuvanti hariśaṅkarau || 7 ||
BRP174.008.1 saṅgameṣu prasiddheṣu nityaṃ saptasu nārada |
BRP174.008.2 samudrasya ca gaṅgāyā nityaṃ devau pratiṣṭhitau || 8 ||
BRP174.009.1 gautameśvara ākhyāto yatra devo maheśvaraḥ |
BRP174.009.2 nityaṃ sannihitas tatra mādhavo ramayā saha || 9 ||
BRP174.010.1 brahmeśvara iti khyāto mayaiva sthāpitaḥ śivaḥ |
BRP174.010.2 lokānām upakārārtham ātmanaḥ kāraṇāntare || 10 ||
BRP174.011.1 cakrapāṇir iti khyātaḥ stuto devair mayā saha |
BRP174.011.2 tatra sannihito viṣṇur devaiḥ saha marudgaṇaiḥ || 11 ||
BRP174.012.1 aindratīrtham iti khyātaṃ tad eva hayamūrdhakam |
BRP174.012.2 hayamūrdhā tatra viṣṇus tanmūrdhani surā api |
BRP174.012.3 somatīrtham iti khyātaṃ yatra someśvaraḥ śivaḥ || 12 ||
BRP174.013.1 indrasya somaśravaso devaiś ca ṛṣibhis tathā |
BRP174.013.2 prārthitaḥ soma evādāv indrāyendo parisrava || 13 ||
BRP174.014.1 sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ |
BRP174.014.2 devā ādityā ye sapta tebhiḥ somābhirakṣa na |
BRP174.014.3 indrāyendo parisrava || 14 ||
BRP174.015.1 yat te rājañ chṛtaṃ havis tena somābhirakṣa naḥ |
BRP174.015.2 arātīvā mā nas tārīn mo ca naḥ kiñcanāmamad |
BRP174.015.3 indrāyendo parisrava || 15 ||
BRP174.016.1 ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ |
BRP174.016.2 somaṃ namasya rājānaṃ yo jajñe vīrudhāṃ patir |
BRP174.016.3 indrāyendo parisrava || 16 ||
BRP174.017.1 kārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā |
BRP174.017.2 nānādhiyo vasūyavo 'nu gā iva tasthima |
BRP174.017.3 indrāyendo parisrava || 17 ||
BRP174.018.1 evam uktvā ca ṛṣibhiḥ somaṃ prāpya ca vajriṇe |
BRP174.018.2 tebhyo dattvā tato yajñaḥ pūrṇo jātaḥ śatakratoḥ || 18 ||
BRP174.019.1 tat somatīrtham ākhyātam āgneyaṃ puratas tu tat |
BRP174.019.2 agnir iṣṭvā mahāyajñair mām ārādhya manīṣitam || 19 ||
BRP174.020.1 samprāptavān matprasādād ahaṃ tatraiva nityaśaḥ |
BRP174.020.2 sthito lokopakārārthaṃ tatra viṣṇuḥ śivas tathā || 20 ||
BRP174.021.1 tasmād āgneyam ākhyātam ādityaṃ tadanantaram |
BRP174.021.2 yatrādityo vedamayo nityam eti upāsitum || 21 ||
BRP174.022.1 rūpāntareṇa madhyāhne draṣṭuṃ māṃ śaṅkaraṃ harim |
BRP174.022.2 namaskāryas tatra sadā madhyāhne sakalo janaḥ || 22 ||
BRP174.023.1 rūpeṇa kena savitā samāyātīty aniścayāt |
BRP174.023.2 tasmād ādityam ākhyātaṃ bārhaspatyam anantaram || 23 ||
BRP174.024.1 bṛhaspatiḥ suraiḥ pūjāṃ tasmāt tīrthād avāpa ha |
BRP174.024.2 īje ca yajñān vividhān bārhaspatyaṃ tato viduḥ || 24 ||
BRP174.025.1 tattīrthasmaraṇād eva grahaśāntir bhaviṣyati |
BRP174.025.2 tasmād apy aparaṃ tīrtham indragope nagottame || 25 ||
536
BRP174.026.1 pratiṣṭhitaṃ mahāliṅgaṃ kasmiṃścit kāraṇāntare |
BRP174.026.2 himālayena tat tīrtham adritīrthaṃ tad ucyate || 26 ||
BRP174.027.1 tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham |
BRP174.027.2 evaṃ sā gautamī gaṅgā brahmādreś ca viniḥsṛtā || 27 ||
BRP174.028.1 yāvat sāgaragā devī tatra tīrthāni kānicit |
BRP174.028.2 saṅkṣepeṇa mayoktāni rahasyāni śubhāni ca || 28 ||
BRP174.029.1 vede purāṇe ṛṣibhiḥ prasiddhā |
BRP174.029.2 yā gautamī lokanamaskṛtā ca |
BRP174.029.3 vaktuṃ kathaṃ tām atisuprabhāvām |
BRP174.029.4 aśeṣato nārada kasya śaktiḥ || 29 ||
BRP174.030.1 bhaktyā pravṛttasya yathākathañcin |
BRP174.030.2 naivāparādho 'sti na saṃśayo 'tra |
BRP174.030.3 tasmāc ca diṅmātramatiprayāsāt |
BRP174.030.4 saṃsūcitaṃ lokahitāya tasyāḥ || 30 ||
BRP174.031.1 kas tasyāḥ pratitīrthaṃ tu prabhāvaṃ vaktum īśvaraḥ |
BRP174.031.2 api lakṣmīpatir viṣṇur alaṃ someśvaraḥ śivaḥ || 31 ||
BRP174.032.1 kvacit kasmiṃś ca tīrthāni kālayoge bhavanti hi |
BRP174.032.2 guṇavanti mahāprājña gautamī tu sadā nṛṇām || 32 ||
BRP174.033.1 sarvatra sarvadā puṇyā ko nv asyā guṇakīrtanam |
BRP174.033.2 vaktuṃ śaktas tatas tasyai nama ity eva yujyate || 33 ||