Chapter 182: Birth of Kṛṣṇa

SS 293-294

vyāsa uvāca:

BRP182.001.1 yathoktaṃ sā jagaddhātrī devadevena vai purā |
BRP182.001.2 ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam || 1 ||
BRP182.002.1 saptame rohiṇīṃ prāpte garbhe garbhe tato hariḥ |
BRP182.002.2 lokatrayopakārāya devakyāḥ praviveśa vai || 2 ||
BRP182.003.1 yoganidrā yaśodāyās tasminn eva tato dine |
BRP182.003.2 sambhūtā jaṭhare tadvad yathoktaṃ parameṣṭhinā || 3 ||
567
BRP182.004.1 tato grahagaṇaḥ samyak pracacāra divi dvijāḥ |
BRP182.004.2 viṣṇor aṃśe mahīṃ yāta ṛtavo 'py abhavañ śubhāḥ || 4 ||
BRP182.005.1 notsehe devakīṃ draṣṭuṃ kaścid apy atitejasā |
BRP182.005.2 jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobham āyayuḥ || 5 ||
BRP182.006.1 adṛṣṭāṃ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ |
BRP182.006.2 bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvus tām aharniśam || 6 ||

devā ūcuḥ:

BRP182.007.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotir eva ca |
BRP182.007.2 tvaṃ sarvalokarakṣārtham avatīrṇā mahītale || 7 ||
BRP182.008.1 prasīda devi sarvasya jagatas tvaṃ śubhaṃ kuru |
BRP182.008.2 prītyarthaṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat || 8 ||

vyāsa uvāca:

BRP182.009.1 evaṃ saṃstūyamānā sā devair devam adhārayat |
BRP182.009.2 garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam || 9 ||
BRP182.010.1 tato 'khilajagatpadmabodhāyācyutabhānunā |
BRP182.010.2 devakyāḥ pūrvasandhyāyām āvirbhūtaṃ mahātmanā || 10 ||
BRP182.011.1 madhyarātre 'khilādhāre jāyamāne janārdane |
BRP182.011.2 mandaṃ jagarjur jaladāḥ puṣpavṛṣṭimucaḥ surāḥ || 11 ||
BRP182.012.1 phullendīvarapattrābhaṃ caturbāhum udīkṣya tam |
BRP182.012.2 śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ || 12 ||
BRP182.013.1 abhiṣṭūya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ |
BRP182.013.2 vijñāpayām āsa tadā kaṃsād bhīto dvijottamāḥ || 13 ||

vasudeva uvāca:

BRP182.014.1 jñāto 'si devadeveśa śaṅkhacakragadādhara |
BRP182.014.2 divyaṃ rūpam idaṃ deva prasādenopasaṃhara || 14 ||
BRP182.015.1 adyaiva deva kaṃso 'yaṃ kurute mama yātanām |
BRP182.015.2 avatīrṇam iti jñātvā tvām asmin mandire mama || 15 ||

devaky uvāca:

BRP182.016.1 yo 'nantarūpo 'khilaviśvarūpo |
BRP182.016.2 garbhe 'pi lokān vapuṣā bibharti |
BRP182.016.3 prasīdatām eṣa sa devadevaḥ |
BRP182.016.4 svamāyayāviṣkṛtabālarūpaḥ || 16 ||
BRP182.017.1 upasaṃhara sarvātman rūpam etac caturbhujam |
BRP182.017.2 jānātu māvatāraṃ te kaṃso 'yaṃ ditijāntaka || 17 ||

śrībhagavān uvāca:

BRP182.018.1 stuto 'haṃ yat tvayā pūrvaṃ putrārthinyā tad adya te |
BRP182.018.2 saphalaṃ devi sañjātaṃ jāto 'haṃ yat tavodarāt || 18 ||

vyāsa uvāca:

BRP182.019.1 ity uktvā bhagavāṃs tūṣṇīṃ babhūva munisattamāḥ |
BRP182.019.2 vasudevo 'pi taṃ rātrāv ādāya prayayau bahiḥ || 19 ||
BRP182.020.1 mohitāś cābhavaṃs tatra rakṣiṇo yoganidrayā |
BRP182.020.2 mathurādvārapālāś ca vrajaty ānakadundubhau || 20 ||
568
BRP182.021.1 varṣatāṃ jaladānāṃ ca tat toyam ulbaṇaṃ niśi |
BRP182.021.2 sañchādya taṃ yayau śeṣaḥ phaṇair ānakadundubhim || 21 ||
BRP182.022.1 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām |
BRP182.022.2 vasudevo vahan viṣṇuṃ jānumātravahāṃ yayau || 22 ||
BRP182.023.1 kaṃsasya karam ādāya tatraivābhyāgatāṃs taṭe |
BRP182.023.2 nandādīn gopavṛddhāṃś ca yamunāyāṃ dadarśa saḥ || 23 ||
BRP182.024.1 tasmin kāle yaśodāpi mohitā yoganidrayā |
BRP182.024.2 tām eva kanyāṃ munayaḥ prāsūta mohite jane || 24 ||
BRP182.025.1 vasudevo 'pi vinyasya bālam ādāya dārikām |
BRP182.025.2 yaśodāśayane tūrṇam ājagāmāmitadyutiḥ || 25 ||
BRP182.026.1 dadarśa ca vibuddhvā sā yaśodā jātam ātmajam |
BRP182.026.2 nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau || 26 ||
BRP182.027.1 ādāya vasudevo 'pi dārikāṃ nijamandiram |
BRP182.027.2 devakīśayane nyasya yathāpūrvam atiṣṭhata || 27 ||
BRP182.028.1 tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ |
BRP182.028.2 kaṃsam āvedayām āsur devakīprasavaṃ dvijāḥ || 28 ||
BRP182.029.1 kaṃsas tūrṇam upetyaināṃ tato jagrāha bālikām |
BRP182.029.2 muñca muñceti devakyā āsannakaṇṭhaṃ nivāritaḥ || 29 ||
BRP182.030.1 cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim |
BRP182.030.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam |
BRP182.030.3 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt || 30 ||

yogamāyovāca:

BRP182.031.1 kiṃ mayākṣiptayā kaṃsa jāto yas tvāṃ haniṣyati |
BRP182.031.2 sarvasvabhūto devānām āsīn mṛtyuḥ purā sa te |
BRP182.031.3 tad etat sampradhāryāśu kriyatāṃ hitam ātmanaḥ || 31 ||

vyāsa uvāca:

BRP182.032.1 ity uktvā prayayau devī divyasraggandhabhūṣaṇā |
BRP182.032.2 paśyato bhojarājasya stutā siddhair vihāyasā || 32 ||