Chapter 187: Pralamba-episode; institution of hill-worship by Kṛṣṇa

SS 297-298

vyāsa uvāca:

BRP187.001.1 tasmin rāsabhadaiteye sānuje vinipātite |
BRP187.001.2 sarvagopālagopīnāṃ ramyaṃ tālavanaṃ babhau || 1 ||
BRP187.002.1 tatas tau jātaharṣau tu vasudevasutāv ubhau |
BRP187.002.2 śuśubhāte mahātmānau bālaśṛṅgāv ivarṣabhau || 2 ||
577
BRP187.003.1 cārayantau ca gā dūre vyāharantau ca nāmabhiḥ |
BRP187.003.2 niyogapāśaskandhau tau vanamālāvibhūṣitau || 3 ||
BRP187.004.1 suvarṇāñjanacūrṇābhyāṃ tadā tau bhūṣitāmbarau |
BRP187.004.2 mahendrāyudhasaṅkāśau śvetakṛṣṇāv ivāmbudau || 4 ||
BRP187.005.1 ceratur lokasiddhābhiḥ krīḍābhir itaretaram |
BRP187.005.2 samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau || 5 ||
BRP187.006.1 manuṣyadharmābhiratau mānayantau manuṣyatām |
BRP187.006.2 tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam || 6 ||
BRP187.007.1 tatas tv āndolikābhiś ca niyuddhaiś ca mahābalau |
BRP187.007.2 vyāyāmaṃ cakratus tatra kṣepaṇīyais tathāśmabhiḥ || 7 ||
BRP187.008.1 tallipsur asuras tatra ubhayo ramamāṇayoḥ |
BRP187.008.2 ājagāma pralambākhyo gopaveṣatirohitaḥ || 8 ||
BRP187.009.1 so 'vagāhata niḥśaṅkaṃ teṣāṃ madhyamamānuṣaḥ |
BRP187.009.2 mānuṣaṃ rūpam āsthāya pralambo dānavottamaḥ || 9 ||
BRP187.010.1 tayoś chidrāntaraprepsur atiśīghram amanyata |
BRP187.010.2 kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham || 10 ||
BRP187.011.1 hariṇā krīḍanaṃ nāma bālakrīḍanakaṃ tataḥ |
BRP187.011.2 prakrīḍitās tu te sarve dvau dvau yugapad utpatan || 11 ||
BRP187.012.1 śrīdāmnā saha govindaḥ pralambena tathā balaḥ |
BRP187.012.2 gopālair aparaiś cānye gopālāḥ saha pupluvuḥ || 12 ||
BRP187.013.1 śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ |
BRP187.013.2 jitavān kṛṣṇapakṣīyair gopair anyaiḥ parājitāḥ || 13 ||
BRP187.014.1 te vāhayantas tv anyonyaṃ bhāṇḍīraskandham etya vai |
BRP187.014.2 punar nivṛttās te sarve ye ye tatra parājitāḥ || 14 ||
BRP187.015.1 saṅkarṣaṇaṃ tu skandhena śīghram utkṣipya dānavaḥ |
BRP187.015.2 na tasthau prajagāmaiva sacandra iva vāridaḥ || 15 ||
BRP187.016.1 aśakto vahane tasya saṃrambhād dānavottamaḥ |
BRP187.016.2 vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ || 16 ||
BRP187.017.1 saṅkarṣaṇas tu taṃ dṛṣṭvā dagdhaśailopamākṛtim |
BRP187.017.2 sragdāmalambābharaṇaṃ mukuṭāṭopamastakam || 17 ||
BRP187.018.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim |
BRP187.018.2 hriyamāṇas tataḥ kṛṣṇam idaṃ vacanam abravīt || 18 ||

balarāma uvāca:

BRP187.019.1 kṛṣṇa kṛṣṇa hriye tv eṣa parvatodagramūrtinā |
BRP187.019.2 kenāpi paśya daityena gopālacchadmarūpiṇā || 19 ||
BRP187.020.1 yad atra sāmprataṃ kāryaṃ mayā madhuniṣūdana |
BRP187.020.2 tat kathyatāṃ prayāty eṣa durātmātitvarānvitaḥ || 20 ||

vyāsa uvāca:

BRP187.021.1 tam āha rāmaṃ govindaḥ smitabhinnauṣṭhasampuṭaḥ |
BRP187.021.2 mahātmā rauhiṇeyasya balavīryapramāṇavit || 21 ||

kṛṣṇa uvāca:

BRP187.022.1 kim ayaṃ mānuṣo bhāvo vyaktam evāvalambyate |
BRP187.022.2 sarvātman sarvaguhyānāṃ guhyād guhyātmanā tvayā || 22 ||
578
BRP187.023.1 smarāśeṣajagadīśa kāraṇaṃ kāraṇāgraja |
BRP187.023.2 ātmānam ekaṃ tadvac ca jagaty ekārṇave ca yaḥ || 23 ||
BRP187.024.1 bhavān ahaṃ ca viśvātmann ekam eva hi kāraṇam |
BRP187.024.2 jagato 'sya jagaty arthe bhedenāvāṃ vyavasthitau || 24 ||
BRP187.025.1 tat smaryatām ameyātmaṃs tvayātmā jahi dānavam |
BRP187.025.2 mānuṣyam evam ālambya bandhūnāṃ kriyatāṃ hitam || 25 ||

vyāsa uvāca:

BRP187.026.1 iti saṃsmārito viprāḥ kṛṣṇena sumahātmanā |
BRP187.026.2 vihasya pīḍayām āsa pralambaṃ balavān balaḥ || 26 ||
BRP187.027.1 muṣṭinā cāhan mūrdhni kopasaṃraktalocanaḥ |
BRP187.027.2 tena cāsya prahāreṇa bahir yāte vilocane || 27 ||
BRP187.028.1 sa niṣkāsitamastiṣko mukhāc choṇitam udvaman |
BRP187.028.2 nipapāta mahīpṛṣṭhe daityavaryo mamāra ca || 28 ||
BRP187.029.1 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā |
BRP187.029.2 prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan || 29 ||
BRP187.030.1 saṃstūyamāno rāmas tu gopair daitye nipātite |
BRP187.030.2 pralambe saha kṛṣṇena punar gokulam āyayau || 30 ||

vyāsa uvāca:

BRP187.031.1 tayor viharator evaṃ rāmakeśavayor vraje |
BRP187.031.2 prāvṛḍvyatītā vikasatsarojā cābhavac charat || 31 ||
BRP187.032.1 vimalāmbaranakṣatre kāle cābhyāgate vrajam |
BRP187.032.2 dadarśendrotsavārambhapravṛttān vrajavāsinaḥ || 32 ||
BRP187.033.1 kṛṣṇas tān utsukān dṛṣṭvā gopān utsavalālasān |
BRP187.033.2 kautūhalād idaṃ vākyaṃ prāha vṛddhān mahāmatiḥ || 33 ||

kṛṣṇa uvāca:

BRP187.034.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ |
BRP187.034.2 prāha taṃ nandagopaś ca pṛcchantam atisādaram || 34 ||

nanda uvāca:

BRP187.035.1 meghānāṃ payasām īśo devarājaḥ śatakratuḥ |
BRP187.035.2 yena sañcoditā meghā varṣanty ambumayaṃ rasam || 35 ||
BRP187.036.1 tadvṛṣṭijanitaṃ sasyaṃ vayam anye ca dehinaḥ |
BRP187.036.2 vartayāmopabhuñjānās tarpayāmaś ca devatāḥ || 36 ||
BRP187.037.1 kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ |
BRP187.037.2 tena saṃvardhitaiḥ sasyaiḥ puṣṭās tuṣṭā bhavanti vai || 37 ||
BRP187.038.1 nāsasyā nānṛṇā bhūmir na bubhukṣārdito janaḥ |
BRP187.038.2 dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ || 38 ||
BRP187.039.1 bhaumam etat payo gobhir dhatte sūryasya vāridaḥ |
BRP187.039.2 parjanyaḥ sarvalokasya bhavāya bhuvi varṣati || 39 ||
BRP187.040.1 tasmāt prāvṛṣi rājānaḥ śakraṃ sarve mudānvitāḥ |
BRP187.040.2 mahe sureśam arghanti vayam anye ca dehinaḥ || 40 ||
579

vyāsa uvāca:

BRP187.041.1 nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane |
BRP187.041.2 kopāya tridaśendrasya prāha dāmodaras tadā || 41 ||

kṛṣṇa uvāca:

BRP187.042.1 na vayaṃ kṛṣikartāro vaṇijyājīvino na ca |
BRP187.042.2 gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ || 42 ||
BRP187.043.1 ānvīkṣikī trayī vārttā daṇḍanītis tathāparā |
BRP187.043.2 vidyācatuṣṭayaṃ tv etad vārttām atra śṛṇuṣva me || 43 ||
BRP187.044.1 kṛṣir vaṇijyā tadvac ca tṛtīyaṃ paśupālanam |
BRP187.044.2 vidyā hy etā mahābhāgā vārttā vṛttitrayāśrayā || 44 ||
BRP187.045.1 karṣakāṇāṃ kṛṣir vṛttiḥ paṇyaṃ tu paṇajīvinām |
BRP187.045.2 asmākaṃ gāḥ parā vṛttir vārttā bhedair iyaṃ tribhiḥ || 45 ||
BRP187.046.1 vidyayā yo yayā yuktas tasya sā daivataṃ mahat |
BRP187.046.2 saiva pūjyārcanīyā ca saiva tasyopakārikā || 46 ||
BRP187.047.1 yo 'nyasyāḥ phalam aśnan vai pūjayaty aparāṃ naraḥ |
BRP187.047.2 iha ca pretya caivāsau tāta nāpnoti śobhanam || 47 ||
BRP187.048.1 pūjyantāṃ prathitāḥ sīmāḥ sīmāntaṃ ca punar vanam |
BRP187.048.2 vanāntā girayaḥ sarve sā cāsmākaṃ parā gatiḥ || 48 ||
BRP187.049.1 giriyajñas tv ayaṃ tasmād goyajñaś ca pravartyatām |
BRP187.049.2 kim asmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ || 49 ||
BRP187.050.1 mantrayajñaparā viprāḥ sīrayajñāś ca karṣakāḥ |
BRP187.050.2 girigoyajñaśīlāś ca vayam adrivanāśrayāḥ || 50 ||
BRP187.051.1 tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ |
BRP187.051.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ || 51 ||
BRP187.052.1 sarvaghoṣasya sandohā gṛhyantāṃ mā vicāryatām |
BRP187.052.2 bhojyantāṃ tena vai viprās tathānye cāpi vāñchakāḥ || 52 ||
BRP187.053.1 tam arcitaṃ kṛte home bhojiteṣu dvijātiṣu |
BRP187.053.2 śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ || 53 ||
BRP187.054.1 etan mama mataṃ gopāḥ samprītyā kriyate yadi |
BRP187.054.2 tataḥ kṛtā bhavet prītir gavām adres tathā mama || 54 ||

vyāsa uvāca:

BRP187.055.1 iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ |
BRP187.055.2 prītyutphullamukhā viprāḥ sādhu sādhv ity athābruvan || 55 ||
BRP187.056.1 śobhanaṃ te mataṃ vatsa yad etad bhavatoditam |
BRP187.056.2 tat kariṣyāmy ahaṃ sarvaṃ giriyajñaḥ pravartyatām || 56 ||
BRP187.057.1 tathā ca kṛtavantas te giriyajñaṃ vrajaukasaḥ |
BRP187.057.2 dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ || 57 ||
BRP187.058.1 dvijāṃś ca bhojayām āsuḥ śataśo 'tha sahasraśaḥ |
BRP187.058.2 gāvaḥ śailaṃ tataś cakrur arcitās taṃ pradakṣiṇam || 58 ||
BRP187.059.1 vṛṣabhāś cābhinardantaḥ satoyā jaladā iva |
BRP187.059.2 girimūrdhani govindaḥ śailo 'ham iti mūrtimān || 59 ||
580
BRP187.060.1 bubhuje 'nnaṃ bahuvidhaṃ gopavaryāhṛtaṃ dvijāḥ |
BRP187.060.2 kṛṣṇas tenaiva rūpeṇa gopaiḥ saha gireḥ śiraḥ || 60 ||
BRP187.061.1 adhiruhyārcayām āsa dvitīyām ātmanas tanum |
BRP187.061.2 antardhānaṃ gate tasmin gopā labdhvā tato varān |
BRP187.061.3 kṛtvā girimahaṃ goṣṭhaṃ nijam abhyāyayuḥ punaḥ || 61 ||