Chapter 19: Description of Bhāratavarṣa

SS 50-52

lomaharṣaṇa uvāca:

BRP019.001.1 uttareṇa samudrasya himādreś caiva dakṣiṇe |
BRP019.001.2 varṣaṃ tad bhārataṃ nāma bhāratī yatra santatiḥ || 1 ||
BRP019.002.1 navayojanasāhasro vistāraś ca dvijottamāḥ |
BRP019.002.2 karmabhūmir iyaṃ svargam apavargaṃ ca pṛcchatām || 2 ||
79
BRP019.003.1 mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ |
BRP019.003.2 vindhyaś ca pāriyātraś ca saptātra kulaparvatāḥ || 3 ||
BRP019.004.1 ataḥ samprāpyate svargo muktim asmāt prayāti vai |
BRP019.004.2 tiryaktvaṃ narakaṃ cāpi yānty ataḥ puruṣā dvijāḥ || 4 ||
BRP019.005.1 itaḥ svargaś ca mokṣaś ca madhyaṃ cānte ca gacchati |
BRP019.005.2 na khalv anyatra martyānāṃ karma bhūmau vidhīyate || 5 ||
BRP019.006.1 bhāratasyāsya varṣasya nava bhedān niśāmaya |
BRP019.006.2 indradvīpaḥ kasetumāṃs tāmraparṇo gabhastimān || 6 ||
BRP019.007.1 nāgadvīpas tathā saumyo gandharvas tv atha vāruṇaḥ |
BRP019.007.2 ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ || 7 ||
BRP019.008.1 yojanānāṃ sahasraṃ ca dvīpo 'yaṃ dakṣiṇottarāt |
BRP019.008.2 pūrve kirātās tiṣṭhanti paścime yavanāḥ sthitāḥ || 8 ||
BRP019.009.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca bhāgaśaḥ |
BRP019.009.2 ijyāyuddhavaṇijyādyavṛttimanto vyavasthitāḥ || 9 ||
BRP019.010.1 śatadrucandrabhāgādyā himavatpādaniḥsṛtāḥ |
BRP019.010.2 vedasmṛtimukhāś cānyāḥ pāriyātrodbhavā mune || 10 ||
BRP019.011.1 narmadāsuramādyāś ca nadyo vindhyaviniḥsṛtāḥ |
BRP019.011.2 tāpīpayoṣṇīnirvindhyākāverīpramukhā nadīḥ || 11 ||
BRP019.012.1 ṛkṣapādodbhavā hy etāḥ śrutāḥ pāpaṃ haranti yāḥ |
BRP019.012.2 godāvarībhīmarathīkṛṣṇaveṇyādikās tathā || 12 ||
BRP019.013.1 sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ |
BRP019.013.2 kṛtamālātāmraparṇīpramukhā malayodbhavāḥ || 13 ||
BRP019.014.1 trisāndhyarṣikulyādyā mahendraprabhavāḥ smṛtāḥ |
BRP019.014.2 ṛṣikulyākumārādyāḥ śuktimatpādasambhavāḥ || 14 ||
BRP019.015.1 āsāṃ nadyupanadyaś ca santy anyās tu sahasraśaḥ |
BRP019.015.2 tāsv ime kurupañcālamadhyadeśādayo janāḥ || 15 ||
BRP019.016.1 pūrvadeśādikāś caiva kāmarūpanivāsinaḥ |
BRP019.016.2 pauṇḍrāḥ kaliṅgā magadhā dākṣiṇātyāś ca sarvaśaḥ || 16 ||
BRP019.017.1 tathā parāntyāḥ saurāṣṭrāḥ śūdrābhīrās tathārbudāḥ |
BRP019.017.2 mārukā mālavāś caiva pāriyātranivāsinaḥ || 17 ||
BRP019.018.1 sauvīrāḥ saindhavāpannāḥ śālvāḥ śākalavāsinaḥ |
BRP019.018.2 madrārāmās tathāmbaṣṭhāḥ pārasīkādayas tathā || 18 ||
BRP019.019.1 āsāṃ pibanti salilaṃ vasanti saritāṃ sadā |
BRP019.019.2 samopetā mahābhāga hṛṣṭapuṣṭajanākulāḥ || 19 ||
BRP019.020.1 vasanti bhārate varṣe yugāny atra mahāmune |
BRP019.020.2 kṛtaṃ tretā dvāparaṃ ca kaliś cānyatra na kvacit || 20 ||
BRP019.021.1 tapas tapyanti yatayo juhvate cātra yajvinaḥ |
BRP019.021.2 dānāni cātra dīyante paralokārtham ādarāt || 21 ||
BRP019.022.1 puruṣair yajñapuruṣo jambūdvīpe sadejyate |
BRP019.022.2 yajñair yajñamayo viṣṇur anyadvīpeṣu cānyathā || 22 ||
80
BRP019.023.1 atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune |
BRP019.023.2 yato hi karmabhūr eṣā yato 'nyā bhogabhūmayaḥ || 23 ||
BRP019.024.1 atra janmasahasrāṇāṃ sahasrair api sattama |
BRP019.024.2 kadācil labhate jantur mānuṣyaṃ puṇyasañcayan || 24 ||
BRP019.025.1 gāyanti devāḥ kila gītakāni |
BRP019.025.2 dhanyās tu ye bhāratabhūmibhāge |
BRP019.025.3 svargāpavargāspadahetubhūte |
BRP019.025.4 bhavanti bhūyaḥ puruṣā manuṣyāḥ || 25 ||
BRP019.026.1 karmāṇy asaṅkalpitatatphalāni |
BRP019.026.2 sannyasya viṣṇau paramātmarūpe |
BRP019.026.3 avāpya tāṃ karmamahīm anante |
BRP019.026.4 tasmiṃl layaṃ ye tv amalāḥ prayānti || 26 ||
BRP019.027.1 jānīma no tatkūvayaṃ vilīne |
BRP019.027.2 svargaprade karmaṇi dehabandham |
BRP019.027.3 prāpsyanti dhanyāḥ khalu te manuṣyā |
BRP019.027.4 ye bhāratenendriyaviprahīnāḥ || 27 ||
BRP019.028.1 navavarṣaṃ ca bho viprā jambūdvīpam idaṃ mayā |
BRP019.028.2 lakṣayojanavistāraṃ saṅkṣepāt kathitaṃ dvijāḥ || 28 ||
BRP019.029.1 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ |
BRP019.029.2 bho dvijā valayākāraḥ sthitaḥ kṣīrodadhir bahiḥ || 29 ||