589
BRP191.003.1 adya me saphalaṃ janma suprabhātā ca me niśā |
BRP191.003.2 yad unnidrābjapattrākṣaṃ viṣṇor drakṣyāmy aham mukham || 3 ||
BRP191.004.1 pāpaṃ harati yat puṃsāṃ smṛtaṃ saṅkalpanāmayam |
BRP191.004.2 tat puṇḍarīkanayanaṃ viṣṇor drakṣyāmy ahaṃ mukham || 4 ||
BRP191.005.1 nirjagmuś ca yato vedā vedāṅgāny akhilāni ca |
BRP191.005.2 drakṣyāmi yat paraṃ dhāma devānāṃ bhagavanmukham || 5 ||
BRP191.006.1 yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ |
BRP191.006.2 ijyate yo 'khilādhāras taṃ drakṣyāmi jagatpatim || 6 ||
BRP191.007.1 iṣṭvā yam indro yajñānāṃ śatenāmararājatām |
BRP191.007.2 avāpa tam anantādim ahaṃ drakṣyāmi keśavam || 7 ||
BRP191.008.1 na brahmā nendrarudrāśvivasvādityamarudgaṇāḥ |
BRP191.008.2 yasya svarūpaṃ jānanti spṛśaty adya sa me hariḥ || 8 ||
BRP191.009.1 sarvātmā sarvagaḥ sarvaḥ sarvabhūteṣu saṃsthitaḥ |
BRP191.009.2 yo bhavaty avyayo vyāpī sa vīkṣyate mayādya ha || 9 ||
BRP191.010.1 matsyakūrmavarāhādyaiḥ siṃharūpādibhiḥ sthitam |
BRP191.010.2 cakāra yogato yogaṃ sa mām ālāpayiṣyati || 10 ||
BRP191.011.1 sāmprataṃ ca jagatsvāmī kāryajāte vraje sthitim |
BRP191.011.2 kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛg avyayaḥ || 11 ||
BRP191.012.1 yo 'nantaḥ pṛthivīṃ dhatte śikharasthitisaṃsthitām |
BRP191.012.2 so 'vatīrṇo jagatyarthe mām akrūreti vakṣyati || 12 ||
BRP191.013.1 pitṛbandhusuhṛdbhrātṛmātṛbandhumayīm imām |
BRP191.013.2 yanmāyāṃ nālam uddhartuṃ jagat tasmai namo namaḥ || 13 ||
BRP191.014.1 taranty avidyāṃ vitatāṃ hṛdi yasmin niveśite |
BRP191.014.2 yogamāyām imāṃ martyās tasmai vidyātmane namaḥ || 14 ||
BRP191.015.1 yajvabhir yajñapuruṣo vāsudevaś ca śāśvataiḥ |
BRP191.015.2 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam || 15 ||
BRP191.016.1 tathā yatra jagad dhāmni dhāryate ca pratiṣṭhitam |
BRP191.016.2 sadasattvaṃ sa sattvena mayy asau yātu saumyatām || 16 ||
BRP191.017.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate |
BRP191.017.2 puruṣapravaraṃ nityaṃ vrajāmi śaraṇaṃ harim || 17 ||

vyāsa uvāca:

BRP191.018.1 itthaṃ sa cintayan viṣṇuṃ bhaktinamrātmamānasaḥ |
BRP191.018.2 akrūro gokulaṃ prāptaḥ kiñcit sūrye virājati || 18 ||
BRP191.019.1 sa dadarśa tadā tatra kṛṣṇam ādohane gavām |
BRP191.019.2 vatsamadhyagataṃ phullanīlotpaladalacchavim || 19 ||
BRP191.020.1 praphullapadmapattrākṣaṃ śrīvatsāṅkitavakṣasam |
BRP191.020.2 pralambabāhum āyāmatuṅgorasthalam unnasam || 20 ||
BRP191.021.1 savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam |
BRP191.021.2 tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam || 21 ||
BRP191.022.1 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam |
BRP191.022.2 sāndranīlalatāhastaṃ sitāmbhojāvataṃsakam || 22 ||