596

Chapter 193: Kṛṣṇa's deeds in Mathurā; killing of Kaṃsa

SS 303-305

vyāsa uvāca:

BRP193.001.1 rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām |
BRP193.001.2 dadarśa kubjām āyāntīṃ navayauvanagocarām || 1 ||
BRP193.002.1 tām āha lalitaṃ kṛṣṇaḥ kasyedam anulepanam |
BRP193.002.2 bhavatyā nīyate satyaṃ vadendīvaralocane || 2 ||
BRP193.003.1 sakāmenaiva sā proktā sānurāgā hariṃ prati |
BRP193.003.2 prāha sā lalitaṃ kubjā dadarśa ca balāt tataḥ || 3 ||

kubjovāca:

BRP193.004.1 kānta kasmān na jānāsi kaṃsenāpi niyojitā |
BRP193.004.2 naikavakreti vikhyātām anulepanakarmaṇi || 4 ||
BRP193.005.1 nānyapiṣṭaṃ hi kaṃsasya prītaye hy anulepanam |
BRP193.005.2 bhavaty aham atīvāsya prasādadhanabhājanam || 5 ||

śrīkṛṣṇa uvāca:

BRP193.006.1 sugandham etad rājārhaṃ ruciraṃ rucirānane |
BRP193.006.2 āvayor gātrasadṛśaṃ dīyatām anulepanam || 6 ||

vyāsa uvāca:

BRP193.007.1 śrutvā tam āha sā kṛṣṇaṃ gṛhyatām iti sādaram |
BRP193.007.2 anulepaṃ ca pradadau gātrayogyam athobhayoḥ || 7 ||
BRP193.008.1 bhakticchedānuliptāṅgau tatas tau puruṣarṣabhau |
BRP193.008.2 sendracāpau virājantau sitakṛṣṇāv ivāmbudau || 8 ||
BRP193.009.1 tatas tāṃ cibuke śaurir ullāpanavidhānavit |
BRP193.009.2 ullāpya tolayām āsa dvyaṅgulenāgrapāṇinā || 9 ||
BRP193.010.1 cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat |
BRP193.010.2 tataḥ sā ṛjutāṃ prāptā yoṣitām abhavad varā || 10 ||
BRP193.011.1 vilāsalalitaṃ prāha premagarbhabharālasam |
BRP193.011.2 vastre pragṛhya govindaṃ vraja gehaṃ mameti vai || 11 ||
BRP193.012.1 āyāsye bhavatīgeham iti tāṃ prāha keśavaḥ |
BRP193.012.2 visasarja jahāsoccai rāmasyālokya cānanam || 12 ||
BRP193.013.1 bhakticchedānuliptāṅgau nīlapītāmbarāv ubhau |
BRP193.013.2 dhanuḥśālāṃ tato yātau citramālyopaśobhitau || 13 ||
BRP193.014.1 adhyāsya ca dhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ |
BRP193.014.2 ākhyātaṃ sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ || 14 ||
BRP193.015.1 tataḥ pūrayatā tena bhajyamānaṃ balād dhanuḥ |
BRP193.015.2 cakārātimahāśabdaṃ mathurā tena pūritā || 15 ||
BRP193.016.1 anuyuktau tatas tau ca bhagne dhanuṣi rakṣibhiḥ |
BRP193.016.2 rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt || 16 ||
BRP193.017.1 akrūrāgamavṛttāntam upalabhya tathā dhanuḥ |
BRP193.017.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau || 17 ||

kaṃsa uvāca:

BRP193.018.1 gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ |
BRP193.018.2 mallayuddhena hantavyau mama prāṇaharau hi tau || 18 ||
597
BRP193.019.1 niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham |
BRP193.019.2 dāsyāmy abhimatān kāmān nānyathaitan mahābalau || 19 ||
BRP193.020.1 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau |
BRP193.020.2 hantavyau tadvadhād rājyaṃ sāmānyaṃ vo bhaviṣyati || 20 ||

vyāsa uvāca:

BRP193.021.1 ity ādiśya sa tau mallau tataś cāhūya hastipam |
BRP193.021.2 provācoccais tvayā mattaḥ samājadvāri kuñjaraḥ || 21 ||
BRP193.022.1 sthāpyaḥ kuvalayāpīḍas tena tau gopadārakau |
BRP193.022.2 ghātanīyau niyuddhāya raṅgadvāram upāgatau || 22 ||
BRP193.023.1 tam ājñāpyātha dṛṣṭvā ca mañcān sarvān upāhṛtān |
BRP193.023.2 āsannamaraṇaḥ kaṃsaḥ sūryodayam udaikṣata || 23 ||
BRP193.024.1 tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ |
BRP193.024.2 rājamañceṣu cārūḍhāḥ saha bhṛtyair mahībhṛtaḥ || 24 ||
BRP193.025.1 mallaprāśnikavargaś ca raṅgamadhye samīpagaḥ |
BRP193.025.2 kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ || 25 ||
BRP193.026.1 antaḥpurāṇāṃ mañcāś ca yathānye parikalpitāḥ |
BRP193.026.2 anye ca vāramukhyānām anye nagarayoṣitām || 26 ||
BRP193.027.1 nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ |
BRP193.027.2 akrūravasudevau ca mañcaprānte vyavasthitau || 27 ||
BRP193.028.1 nagarīyoṣitāṃ madhye devakī putragardhinī |
BRP193.028.2 antakāle 'pi putrasya drakṣyāmīti mukhaṃ sthitā || 28 ||
BRP193.029.1 vādyamāneṣu tūryeṣu cāṇūre cātivalgati |
BRP193.029.2 hāhākārapare loka āsphoṭayati muṣṭike || 29 ||
BRP193.030.1 hatvā kuvalayāpīḍaṃ hastyārohapracoditam |
BRP193.030.2 madāsṛganuliptāṅgau gajadantavarāyudhau || 30 ||
BRP193.031.1 mṛgamadhye yathā siṃhau garvalīlāvalokinau |
BRP193.031.2 praviṣṭau sumahāraṅgaṃ baladevajanārdanau || 31 ||
BRP193.032.1 hāhākāro mahāñ jajñe sarvaraṅgeṣv anantaram |
BRP193.032.2 kṛṣṇo 'yaṃ balabhadro 'yam iti lokasya vismayāt || 32 ||
BRP193.033.1 so 'yaṃ yena hatā ghorā pūtanā sā niśācarī |
BRP193.033.2 prakṣiptaṃ śakaṭaṃ yena bhagnau ca yamalārjunau || 33 ||
BRP193.034.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ |
BRP193.034.2 dhṛto govardhano yena saptarātraṃ mahāgiriḥ || 34 ||
BRP193.035.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā |
BRP193.035.2 hato yena ca durvṛtto dṛśyate so 'yam acyutaḥ || 35 ||
BRP193.036.1 ayaṃ cāsya mahābāhur baladevo 'grajo 'grataḥ |
BRP193.036.2 prayāti līlayā yoṣinmanonayananandanaḥ || 36 ||
BRP193.037.1 ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ |
BRP193.037.2 gopālo yādavaṃ vaṃśaṃ magnam abhyuddhariṣyati || 37 ||
BRP193.038.1 ayaṃ sa sarvabhūtasya viṣṇor akhilajanmanaḥ |
BRP193.038.2 avatīrṇo mahīm aṃśo nūnaṃ bhāraharo bhuvaḥ || 38 ||
598
BRP193.039.1 ity evaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt |
BRP193.039.2 uras tatāpa devakyāḥ snehasnutapayodharam || 39 ||
BRP193.040.1 mahotsavam ivālokya putrāv eva vilokayan |
BRP193.040.2 yuveva vasudevo 'bhūd vihāyābhyāgatāṃ jarām || 40 ||
BRP193.041.1 vistāritākṣiyugalā rājāntaḥpurayoṣitaḥ |
BRP193.041.2 nāgarastrīsamūhaś ca draṣṭuṃ na virarāma tau || 41 ||

striya ūcuḥ:

BRP193.042.1 sakhyaḥ paśyata kṛṣṇasya mukham apy ambujekṣaṇam |
BRP193.042.2 gajayuddhakṛtāyāsasvedāmbukaṇikāñcitam || 42 ||
BRP193.043.1 vikāsīva sarombhojam avaśyāyajalokṣitam |
BRP193.043.2 paribhūtākṣaraṃ janma saphalaṃ kriyatāṃ dṛśaḥ || 43 ||
BRP193.044.1 śrīvatsāṅkaṃ jagaddhāma bālasyaitad vilokyatām |
BRP193.044.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini || 44 ||
BRP193.045.1 valgatā muṣṭikenaiva cāṇūreṇa tathā paraiḥ |
BRP193.045.2 kriyate balabhadrasya hāsyam īṣad vilokyatām || 45 ||
BRP193.046.1 sakhyaḥ paśyata cāṇūraṃ niyuddhārtham ayaṃ hariḥ |
BRP193.046.2 samupaiti na santy atra kiṃ vṛddhā yuktakāriṇaḥ || 46 ||
BRP193.047.1 kva yauvanonmukhībhūtaḥ sukumāratanur hariḥ |
BRP193.047.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ || 47 ||
BRP193.048.1 imau sulalitau raṅge vartete navayauvanau |
BRP193.048.2 daiteyamallāś cāṇūrapramukhās tv atidāruṇāḥ || 48 ||
BRP193.049.1 niyuddhaprāśnikānāṃ tu mahān eṣa vyatikramaḥ |
BRP193.049.2 yad bālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate || 49 ||

vyāsa uvāca:

BRP193.050.1 itthaṃ purastrīlokasya vadataś cālayan bhuvam |
BRP193.050.2 vavarṣa harṣotkarṣaṃ ca janasya bhagavān hariḥ || 50 ||
BRP193.051.1 balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā |
BRP193.051.2 pade pade tadā bhūmir na śīrṇā yat tad adbhutam || 51 ||
BRP193.052.1 cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ |
BRP193.052.2 niyuddhakuśalo daityo baladevena muṣṭikaḥ || 52 ||
BRP193.053.1 sannipātāvadhūtaiś ca cāṇūreṇa samaṃ hariḥ |
BRP193.053.2 kṣepaṇair muṣṭibhiś caiva kīlāvajranipātanaiḥ || 53 ||
BRP193.054.1 pādodbhūtaiḥ pramṛṣṭābhis tayor yuddham abhūn mahat |
BRP193.054.2 aśastram atighoraṃ tat tayor yuddhaṃ sudāruṇam || 54 ||
BRP193.055.1 svabalaprāṇaniṣpādyaṃ samājotsavasannidhau |
BRP193.055.2 yāvad yāvac ca cāṇūro yuyudhe hariṇā saha || 55 ||
BRP193.056.1 prāṇahānim avāpāgryāṃ tāvat tāvan na bāndhavam |
BRP193.056.2 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ || 56 ||
599
BRP193.057.1 khedāc cālayatā kopān nijaśeṣakare karam |
BRP193.057.2 balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ || 57 ||
BRP193.058.1 vārayām āsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ |
BRP193.058.2 mṛdaṅgādiṣu vādyeṣu pratiṣiddheṣu tatkṣaṇāt || 58 ||
BRP193.059.1 khasaṅgatāny avādyanta daivatūryāṇy anekaśaḥ |
BRP193.059.2 jaya govinda cāṇūraṃ jahi keśava dānavam || 59 ||
BRP193.060.1 ity antardhigatā devās tuṣṭuvus te praharṣitāḥ |
BRP193.060.2 cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ || 60 ||
BRP193.061.1 utpāṭya bhrāmayām āsa tadvadhāya kṛtodyamaḥ |
BRP193.061.2 bhrāmayitvā śataguṇaṃ daityamallam amitrajit || 61 ||
BRP193.062.1 bhūmāv āsphoṭayām āsa gagane gatajīvitam |
BRP193.062.2 bhūmāv āsphoṭitas tena cāṇūraḥ śatadhā bhavan || 62 ||
BRP193.063.1 raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam |
BRP193.063.2 baladevas tu tatkālaṃ muṣṭikena mahābalaḥ || 63 ||
BRP193.064.1 yuyudhe daityamallena cāṇūreṇa yathā hariḥ |
BRP193.064.2 so 'py enaṃ muṣṭinā mūrdhni vakṣasy āhatya jānunā || 64 ||
BRP193.065.1 pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam |
BRP193.065.2 kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam || 65 ||
BRP193.066.1 vāmamuṣṭiprahāreṇa pātayām āsa bhūtale |
BRP193.066.2 cāṇūre nihate malle muṣṭike ca nipātite || 66 ||
BRP193.067.1 nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ |
BRP193.067.2 vavalgatus tadā raṅge kṛṣṇasaṅkarṣaṇāv ubhau || 67 ||
BRP193.068.1 samānavayaso gopān balād ākṛṣya harṣitau |
BRP193.068.2 kaṃso 'pi koparaktākṣaḥ prāhoccair vyāyatān narān || 68 ||
BRP193.069.1 gopāv etau samājaughān niṣkramyetāṃ balād itaḥ |
BRP193.069.2 nando 'pi gṛhyatāṃ pāpo nigaḍair āśu badhyatām || 69 ||
BRP193.070.1 avṛddhārheṇa daṇḍena vasudevo 'pi vadhyatām |
BRP193.070.2 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ punaḥ || 70 ||
BRP193.071.1 gāvo hriyantām eṣāṃ ca yac cāsti vasu kiñcana |
BRP193.071.2 evam ājñāpayantaṃ taṃ prahasya madhusūdanaḥ || 71 ||
BRP193.072.1 utpatyāruhya tanmañcaṃ kaṃsaṃ jagrāha vegitaḥ |
BRP193.072.2 keśeṣv ākṛṣya vigalatkirīṭam avanītale || 72 ||
BRP193.073.1 sa kaṃsaṃ pātayām āsa tasyopari papāta ca |
BRP193.073.2 niḥśeṣajagadādhāraguruṇā patatopari || 73 ||
BRP193.074.1 kṛṣṇena tyājitaḥ prāṇānn ugrasenātmajo nṛpaḥ |
BRP193.074.2 mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ || 74 ||
BRP193.075.1 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ |
BRP193.075.2 gauraveṇātimahatā paripātena kṛṣyatā || 75 ||
BRP193.076.1 kṛtā kaṃsasya dehena vegitena mahātmanā |
BRP193.076.2 kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā || 76 ||
600
BRP193.077.1 sunāmā balabhadreṇa līlayaiva nipātitaḥ |
BRP193.077.2 tato hāhākṛtaṃ sarvam āsīt tad raṅgamaṇḍalam || 77 ||
BRP193.078.1 avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram |
BRP193.078.2 kṛṣṇo 'pi vasudevasya pādau jagrāha satvaram || 78 ||
BRP193.079.1 devakyāś ca mahābāhur baladevasahāyavān |
BRP193.079.2 utthāpya vasudevas tu devakī ca janārdanam |
BRP193.079.3 smṛtajanmoktavacanau tāv eva praṇatau sthitau || 79 ||

vasudeva uvāca:

BRP193.080.1 prasīda devadeveśa devānāṃ pravara prabho |
BRP193.080.2 tathāvayoḥ prasādena kṛtābhyuddhāra keśava || 80 ||
BRP193.081.1 ārādhito yad bhagavān avatīrṇo gṛhe mama |
BRP193.081.2 durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam || 81 ||
BRP193.082.1 tvam antaḥ sarvabhūtānāṃ sarvabhūteṣv avasthitaḥ |
BRP193.082.2 vartate ca samastātmaṃs tvatto bhūtabhaviṣyatī || 82 ||
BRP193.083.1 yajñe tvam ijyase 'cintya sarvadevamayācyuta |
BRP193.083.2 tvam eva yajño yajvā ca yajñānāṃ parameśvara || 83 ||
BRP193.084.1 sāpahnavaṃ mama mano yad etat tvayi jāyate |
BRP193.084.2 devakyāś cātmaja prītyā tad atyantaviḍambanā || 84 ||
BRP193.085.1 tvaṃ kartā sarvabhūtānām anādinidhano bhavān |
BRP193.085.2 kva ca me mānuṣasyaiṣā jihvā putreti vakṣyati || 85 ||
BRP193.086.1 jagad etaj jagannātha sambhūtam akhilaṃ yataḥ |
BRP193.086.2 kayā yuktyā vinā māyāṃ so 'smattaḥ sambhaviṣyati || 86 ||
BRP193.087.1 yasmin pratiṣṭhitaṃ sarvaṃ jagat sthāvarajaṅgamam |
BRP193.087.2 sa koṣṭhotsaṅgaśayano manuṣyāj jāyate katham || 87 ||
BRP193.088.1 sa tvaṃ prasīda parameśvara pāhi viśvam |
BRP193.088.2 aṃśāvatārakaraṇair na mamāsi putraḥ |
BRP193.088.3 ābrahmapādapamayaṃ jagad īśa sarvaṃ |
BRP193.088.4 citte vimohayasi kiṃ parameśvarātman || 88 ||
BRP193.089.1 māyāvimohitadṛśā tanayo mameti |
BRP193.089.2 kaṃsād bhayaṃ kṛtavatā tu mayātitīvram |
BRP193.089.3 nīto 'si gokulam arātibhayākulasya |
BRP193.089.4 vṛddhiṃ gato 'si mama caiva gavām adhīśa || 89 ||
BRP193.090.1 karmāṇi rudramarudaśviśatakratūnāṃ |
BRP193.090.2 sādhyāni yāni na bhavanti nirīkṣitāni |
BRP193.090.3 tvaṃ viṣṇur īśajagatām upakārahetoḥ |
BRP193.090.4 prāpto 'si naḥ parigataḥ paramo vimohaḥ || 90 ||