Chapter 205: Descendants of Kṛṣṇa; Bāṇa-episode: Uṣā's dream

SS 312-313

vyāsa uvāca:

BRP205.001.1 pradyumnādyā hareḥ putrā rukmiṇyāṃ kathitā dvijāḥ |
BRP205.001.2 bhānvādikāṃś ca vai putrān satyabhāmā vyajāyata || 1 ||
BRP205.002.1 dīptimantaḥ prapakṣādyā rohiṇyās tanayā hareḥ |
BRP205.002.2 babhūvur jāmbavatyāś ca sāmbādyā bāhuśālinaḥ || 2 ||
BRP205.003.1 tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ |
BRP205.003.2 saṅgrāmajitpradhānās tu śaibyāyāṃ cābhavan sutāḥ || 3 ||
BRP205.004.1 vṛkādyās tu sutā mādrī gātravatpramukhān sutān |
BRP205.004.2 avāpa lakṣmaṇā putrān kālindyāś ca śrutādayaḥ || 4 ||
BRP205.005.1 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ |
BRP205.005.2 aṣṭāyutāni putrāṇāṃ sahasrāṇi śataṃ tathā || 5 ||
BRP205.006.1 pradyumnaḥ pramukhas teṣāṃ rukmiṇyās tu sutas tataḥ |
BRP205.006.2 pradyumnād aniruddho 'bhūd vajras tasmād ajāyata || 6 ||
BRP205.007.1 aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ |
BRP205.007.2 bāṇasya tanayām ūṣām upayeme dvijottamāḥ || 7 ||
BRP205.008.1 yatra yuddham abhūd ghoraṃ hariśaṅkarayor mahat |
BRP205.008.2 chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā || 8 ||

munaya ūcuḥ:

BRP205.009.1 kathaṃ yuddham abhūd brahmann uṣārthe harakṛṣṇayoḥ |
BRP205.009.2 kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavān hariḥ || 9 ||
BRP205.010.1 etat sarvaṃ mahābhāga vaktum arhasi no 'khilam |
BRP205.010.2 mahat kautūhalaṃ jātaṃ śrotum etāṃ kathāṃ śubhām || 10 ||

vyāsa uvāca:

BRP205.011.1 uṣā bāṇasutā viprāḥ pārvatīṃ śambhunā saha |
BRP205.011.2 krīḍantīm upalakṣyoccaiḥ spṛhāṃ cakre tadā svayam |
BRP205.011.3 tataḥ sakalacittajñā gaurī tām āha bhāminīm || 11 ||

gaury uvāca:

BRP205.012.1 alam ity anutāpena bhartrā tvam api raṃsyase || 12 ||

vyāsa uvāca:

BRP205.013.1 ity uktā sā tadā cakre kadeti matim ātmanaḥ |
BRP205.013.2 ko vā bhartā mamety enāṃ punar apy āha pārvatī || 13 ||
621

pārvaty uvāca:

BRP205.014.1 vaiśākhe śukladvādaśyāṃ svapne yo 'bhibhavaṃ tava |
BRP205.014.2 kariṣyati sa te bhartā rājaputri bhaviṣyati || 14 ||

vyāsa uvāca:

BRP205.015.1 tasyāṃ tithau pumān svapne yathā devyā udīritaḥ |
BRP205.015.2 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā |
BRP205.015.3 tataḥ prabuddhā puruṣam apaśyantī tam utsukā || 15 ||

uṣovāca:

BRP205.016.1 kva gato 'sīti nirlajjā dvijāś coktavatī sakhīm |
BRP205.016.2 bāṇasya mantrī kumbhāṇḍaś citralekhā tu tatsutā || 16 ||
BRP205.017.1 tasyāḥ sakhy abhavat sā ca prāha ko 'yaṃ tvayocyate |
BRP205.017.2 yadā lajjākulā nāsya kathayām āsa sā sakhī || 17 ||
BRP205.018.1 tadā viśvāsam ānīya sarvam evānvavedayat |
BRP205.018.2 viditāyāṃ tu tām āha punar ūṣā yathoditam |
BRP205.018.3 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam || 18 ||

vyāsa uvāca:

BRP205.019.1 tataḥ paṭe surān daityān gandharvāṃś ca pradhānataḥ |
BRP205.019.2 manuṣyāṃś cābhilikhyāsau citralekhāpy adarśayat || 19 ||
BRP205.020.1 apāsya sā tu gandharvāṃs tathoragasurāsurān |
BRP205.020.2 manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu || 20 ||
BRP205.021.1 kṛṣṇarāmau vilokyāsīt subhrūr lajjāyatekṣaṇā |
BRP205.021.2 pradyumnadarśane vrīḍādṛṣṭiṃ ninye tato dvijāḥ || 21 ||
BRP205.022.1 dṛṣṭvāniruddhaṃ ca tato lajjā kvāpi nirākṛtā |
BRP205.022.2 so 'yaṃ so 'yaṃ mamety ukte tayā sā yogagāminī |
BRP205.022.3 yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhī || 22 ||