Chapter 212: Arjuna's deeds and failures after Kṛṣṇa's death

SS 318-320

vyāsa uvāca:

BRP212.001.1 arjuno 'pi tadānviṣya kṛṣṇarāmakalevare |
BRP212.001.2 saṃskāraṃ lambhayām āsa tathānyeṣām anukramāt || 1 ||
BRP212.002.1 aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhās tu yāḥ |
BRP212.002.2 upagṛhya harer dehaṃ viviśus tā hutāśanam || 2 ||
BRP212.003.1 revatī caiva rāmasya deham āśliṣya sattamāḥ |
BRP212.003.2 viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam || 3 ||
BRP212.004.1 ugrasenas tu tac chrutvā tathaivānakadundubhiḥ |
BRP212.004.2 devakī rohiṇī caiva viviśur jātavedasam || 4 ||
BRP212.005.1 tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi |
BRP212.005.2 niścakrāma janaṃ sarvaṃ gṛhītvā vajram eva ca || 5 ||
BRP212.006.1 dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ |
BRP212.006.2 vajraṃ janaṃ ca kaunteyaḥ pālayañ śanakair yayau || 6 ||
BRP212.007.1 sabhā sudharmā kṛṣṇena martyaloke samāhṛtā |
BRP212.007.2 svargaṃ jagāma bho viprāḥ pārijātaś ca pādapaḥ || 7 ||
BRP212.008.1 yasmin dine harir yāto divaṃ santyajya medinīm |
BRP212.008.2 tasmin dine 'vatīrṇo 'yaṃ kālakāyaḥ kaliḥ kila || 8 ||
BRP212.009.1 plāvayām āsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ |
BRP212.009.2 yaduśreṣṭhagṛhaṃ tv ekaṃ nāplāvayata sāgaraḥ || 9 ||
BRP212.010.1 nātikrāmati bho viprās tad adyāpi mahodadhiḥ |
BRP212.010.2 nityaṃ sannihitas tatra bhagavān keśavo yataḥ || 10 ||
BRP212.011.1 tad atīva mahāpuṇyaṃ sarvapātakanāśanam |
BRP212.011.2 viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate || 11 ||
635
BRP212.012.1 pārthaḥ pañcanade deśe bahudhānyadhanānvite |
BRP212.012.2 cakāra vāsaṃ sarvasya janasya munisattamāḥ || 12 ||
BRP212.013.1 tato lobhaḥ samabhavat pārthenaikena dhanvinā |
BRP212.013.2 dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ || 13 ||
BRP212.014.1 tatas te pāpakarmāṇo lobhopahatacetasaḥ |
BRP212.014.2 ābhīrā mantrayām āsuḥ sametyātyantadurmadāḥ || 14 ||

ābhīrā ūcuḥ:

BRP212.015.1 ayam eko 'rjuno dhanvī strījanaṃ nihateśvaram |
BRP212.015.2 nayaty asmān atikramya dhig etat kriyatāṃ balam || 15 ||
BRP212.016.1 hatvā garvasamārūḍho bhīṣmadroṇajayadrathān |
BRP212.016.2 karṇādīṃś ca na jānāti balaṃ grāmanivāsinām || 16 ||
BRP212.017.1 balajyeṣṭhān narān anyān grāmyāṃś caiva viśeṣataḥ |
BRP212.017.2 sarvān evāvajānāti kiṃ vo bahubhir uttaraiḥ || 17 ||

vyāsa uvāca:

BRP212.018.1 tato yaṣṭipraharaṇā dasyavo loṣṭahāriṇaḥ |
BRP212.018.2 sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram |
BRP212.018.3 tato nivṛttaḥ kaunteyaḥ prāhābhīrān hasann iva || 18 ||

arjuna uvāca:

BRP212.019.1 nivartadhvam adharmajñā yadīto na mumūrṣavaḥ || 19 ||

vyāsa uvāca:

BRP212.020.1 avajñāya vacas tasya jagṛhus te tadā dhanam |
BRP212.020.2 strījanaṃ cāpi kaunteyād viṣvaksenaparigraham || 20 ||
BRP212.021.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ yudhi |
BRP212.021.2 āropayitum ārebhe na śaśāka sa vīryavān || 21 ||
BRP212.022.1 cakāra sajjaṃ kṛcchrāt tu tad abhūc chithilaṃ punaḥ |
BRP212.022.2 na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ || 22 ||
BRP212.023.1 śarān mumoca caiteṣu pārthaḥ śeṣān sa harṣitaḥ |
BRP212.023.2 na bhedaṃ te paraṃ cakrur astā gāṇḍīvadhanvanā || 23 ||
BRP212.024.1 vahninā cākṣayā dattāḥ śarās te 'pi kṣayaṃ yayuḥ |
BRP212.024.2 yudhyataḥ saha gopālair arjunasyābhavat kṣayaḥ || 24 ||
BRP212.025.1 acintayat tu kaunteyaḥ kṛṣṇasyaiva hi tad balam |
BRP212.025.2 yan mayā śarasaṅghātaiḥ sabalā bhūbhṛto jitāḥ || 25 ||
BRP212.026.1 miṣataḥ pāṇḍuputrasya tatas tāḥ pramadottamāḥ |
BRP212.026.2 apākṛṣyanta cābhīraiḥ kāmāc cānyāḥ pravavrajuḥ || 26 ||
BRP212.027.1 tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanañjayaḥ |
BRP212.027.2 jaghāna dasyūṃs te cāsya prahārāñ jahasur dvijāḥ || 27 ||
BRP212.028.1 paśyatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ |
BRP212.028.2 jagmur ādāya te mlecchāḥ samantān munisattamāḥ || 28 ||
BRP212.029.1 tataḥ sa duḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭam iti bruvan |
BRP212.029.2 aho bhagavatā tena mukto 'smīti ruroda vai || 29 ||
636

arjuna uvāca:

BRP212.030.1 tad dhanus tāni cāstrāṇi sa rathas te ca vājinaḥ |
BRP212.030.2 sarvam ekapade naṣṭaṃ dānam aśrotriye yathā || 30 ||
BRP212.031.1 aho cāti balaṃ daivaṃ vinā tena mahātmanā |
BRP212.031.2 yad asāmarthyayukto 'haṃ nīcair nītaḥ parābhavam || 31 ||
BRP212.032.1 tau bāhū sa ca me muṣṭiḥ sthānaṃ tat so 'smi cārjunaḥ |
BRP212.032.2 puṇyeneva vinā tena gataṃ sarvam asāratām || 32 ||
BRP212.033.1 mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam |
BRP212.033.2 vinā tena yad ābhīrair jito 'haṃ katham anyathā || 33 ||

vyāsa uvāca:

BRP212.034.1 itthaṃ vadan yayau jiṣṇur indraprasthaṃ purottamam |
BRP212.034.2 cakāra tatra rājānaṃ vajraṃ yādavanandanam || 34 ||
BRP212.035.1 sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam |
BRP212.035.2 tam upetya mahābhāgaṃ vinayenābhyavādayat || 35 ||
BRP212.036.1 taṃ vandamānaṃ caraṇāv avalokya suniścitam |
BRP212.036.2 uvāca pārthaṃ vicchāyaḥ katham atyantam īdṛśaḥ || 36 ||
BRP212.037.1 ajārajonugamanaṃ brahmahatyāthavā kṛtā |
BRP212.037.2 jayāśābhaṅgaduḥkhī vā bhraṣṭacchāyo 'si sāmpratam || 37 ||
BRP212.038.1 sāntānikādayo vā te yācamānā nirākṛtāḥ |
BRP212.038.2 agamyastrīratir vāpi tenāsi vigataprabhaḥ || 38 ||
BRP212.039.1 bhuṅkte pradāya viprebhyo miṣṭam ekam atho bhavān |
BRP212.039.2 kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna || 39 ||
BRP212.040.1 kaccin na sūryavātasya gocaratvaṃ gato 'rjuna |
BRP212.040.2 duṣṭacakṣur hato vāpi niḥśrīkaḥ katham anyathā || 40 ||
BRP212.041.1 spṛṣṭo nakhāmbhasā vāpi ghaṭāmbhaḥprokṣito 'pi vā |
BRP212.041.2 tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ || 41 ||

vyāsa uvāca:

BRP212.042.1 tataḥ pārtho viniḥśvasya śrūyatāṃ bhagavann iti |
BRP212.042.2 prokto yathāvad ācaṣṭa viprā ātmaparābhavam || 42 ||

arjuna uvāca:

BRP212.043.1 yad balaṃ yac ca nas tejo yad vīryaṃ yat parākramaḥ |
BRP212.043.2 yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ || 43 ||
BRP212.044.1 itareṇeva mahatā smitapūrvābhibhāṣiṇā |
BRP212.044.2 hīnā vayaṃ mune tena jātās tṛṇamayā iva || 44 ||
BRP212.045.1 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama |
BRP212.045.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ || 45 ||
BRP212.046.1 yasyāvalokanād asmāñ śrīr jayaḥ sampad unnatiḥ |
BRP212.046.2 na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ || 46 ||
BRP212.047.1 bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ |
BRP212.047.2 yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam || 47 ||
637
BRP212.048.1 niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī |
BRP212.048.2 vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ || 48 ||
BRP212.049.1 yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam |
BRP212.049.2 vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ || 49 ||
BRP212.050.1 gāṇḍīvaṃ triṣu lokeṣu khyātaṃ yad anubhāvataḥ |
BRP212.050.2 mama tena vinābhīrair laguḍais tu tiraskṛtam || 50 ||
BRP212.051.1 strīsahasrāṇy anekāni hy anāthāni mahāmune |
BRP212.051.2 yatato mama nītāni dasyubhir laguḍāyudhaiḥ || 51 ||
BRP212.052.1 ānīyamānam ābhīraiḥ sarvaṃ kṛṣṇāvarodhanam |
BRP212.052.2 hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama || 52 ||
BRP212.053.1 niḥśrīkatā na me citraṃ yaj jīvāmi tad adbhutam |
BRP212.053.2 nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha || 53 ||

vyāsa uvāca:

BRP212.054.1 śrutvāhaṃ tasya tad vākyam abravaṃ dvijasattamāḥ |
BRP212.054.2 duḥkhitasya ca dīnasya pāṇḍavasya mahātmanaḥ || 54 ||
BRP212.055.1 alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi |
BRP212.055.2 avehi sarvabhūteṣu kālasya gatir īdṛśī || 55 ||
BRP212.056.1 kālo bhavāya bhūtānām abhavāya ca pāṇḍava |
BRP212.056.2 kālamūlam idaṃ jñātvā kuru sthairyam ato 'rjuna || 56 ||
BRP212.057.1 nadyaḥ samudrā girayaḥ sakalā ca vasundharā |
BRP212.057.2 devā manuṣyāḥ paśavas taravaś ca sarīsṛpāḥ || 57 ||
BRP212.058.1 sṛṣṭāḥ kālena kālena punar yāsyanti saṅkṣayam |
BRP212.058.2 kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi || 58 ||
BRP212.059.1 yathāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanañjaya |
BRP212.059.2 bhārāvatārakāryārtham avatīrṇaḥ sa medinīm || 59 ||
BRP212.060.1 bhārākrāntā dharā yātā devānāṃ sannidhau purā |
BRP212.060.2 tadartham avatīrṇo 'sau kāmarūpī janārdanaḥ || 60 ||
BRP212.061.1 tac ca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ |
BRP212.061.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam || 61 ||
BRP212.062.1 na kiñcid anyat kartavyam asya bhūmitale 'rjuna |
BRP212.062.2 tato gataḥ sa bhagavān kṛtakṛtyo yathecchayā || 62 ||
BRP212.063.1 sṛṣṭiṃ sarge karoty eṣa devadevaḥ sthitiṃ sthitau |
BRP212.063.2 ante tāpasamartho 'yaṃ sāmprataṃ vai yathā kṛtam || 63 ||
BRP212.064.1 tasmāt pārtha na santāpas tvayā kāryaḥ parābhavāt |
BRP212.064.2 bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ || 64 ||
BRP212.065.1 yatas tvayaikena hatā bhīṣmadroṇādayo nṛpāḥ |
BRP212.065.2 teṣām arjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ || 65 ||
BRP212.066.1 viṣṇos tasyānubhāvena yathā teṣāṃ parābhavaḥ |
BRP212.066.2 tvattas tathaiva bhavato dasyubhyo 'nte tadudbhavaḥ || 66 ||
BRP212.067.1 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim |
BRP212.067.2 karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ || 67 ||
638
BRP212.068.1 bhavodbhave ca kaunteya sahāyas te janārdanaḥ |
BRP212.068.2 bhavānte tvadvipakṣās te keśavenāvalokitāḥ || 68 ||
BRP212.069.1 kaḥ śraddadhyāt sagāṅgeyān hanyās tvaṃ sarvakauravān |
BRP212.069.2 ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam || 69 ||
BRP212.070.1 pārthaitat sarvabhūteṣu harer līlāviceṣṭitam |
BRP212.070.2 tvayā yat kauravā dhvastā yad ābhīrair bhavāñ jitaḥ || 70 ||
BRP212.071.1 gṛhītā dasyubhir yac ca rakṣitā bhavatā striyaḥ |
BRP212.071.2 tad apy ahaṃ yathāvṛttaṃ kathayāmi tavārjuna || 71 ||
BRP212.072.1 aṣṭāvakraḥ purā vipra udavāsarato 'bhavat |
BRP212.072.2 bahūn varṣagaṇān pārtha gṛṇan brahma sanātanam || 72 ||
BRP212.073.1 jiteṣv asurasaṅgheṣu merupṛṣṭhe mahotsavaḥ |
BRP212.073.2 babhūva tatra gacchantyo dadṛśus taṃ surastriyaḥ || 73 ||
BRP212.074.1 rambhātilottamādyāś ca śataśo 'tha sahasraśaḥ |
BRP212.074.2 tuṣṭuvus taṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava || 74 ||
BRP212.075.1 ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim |
BRP212.075.2 vinayāvanatāś caiva praṇemuḥ stotratatparāḥ || 75 ||
BRP212.076.1 yathā yathā prasanno 'bhūt tuṣṭuvus taṃ tathā tathā |
BRP212.076.2 sarvās tāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām || 76 ||

aṣṭāvakra uvāca:

BRP212.077.1 prasanno 'haṃ mahābhāgā bhavatīnāṃ yad iṣyate |
BRP212.077.2 mattas tad vriyatāṃ sarvaṃ pradāsyāmy api durlabham || 77 ||

vyāsa uvāca:

BRP212.078.1 rambhātilottamādyāś ca divyāś cāpsaraso 'bruvan || 78 ||

apsarasa ūcuḥ:

BRP212.079.1 prasanne tvayy asamprāptaṃ kim asmākam iti dvijāḥ || 79 ||
BRP212.080.1 itarās tv abruvan vipra prasanno bhagavan yadi |
BRP212.080.2 tad icchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam || 80 ||

vyāsa uvāca:

BRP212.081.1 evaṃ bhaviṣyatīty uktvā uttatāra jalān muniḥ |
BRP212.081.2 tam uttīrṇaṃ ca dadṛśur virūpaṃ vakram aṣṭadhā || 81 ||
BRP212.082.1 taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat |
BRP212.082.2 tāḥ śaśāpa muniḥ kopam avāpya kurunandana || 82 ||

aṣṭāvakra uvāca:

BRP212.083.1 yasmād virūparūpaṃ māṃ matvā hāsāvamānanā |
BRP212.083.2 bhavatībhiḥ kṛtā tasmād eṣa śāpaṃ dadāmi vaḥ || 83 ||
BRP212.084.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam |
BRP212.084.2 macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha || 84 ||

vyāsa uvāca:

BRP212.085.1 ity udīritam ākarṇya munis tābhiḥ prasāditaḥ |
BRP212.085.2 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha || 85 ||
BRP212.086.1 evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavam |
BRP212.086.2 bhartāraṃ prāpya tāḥ prāptā dasyuhastaṃ varāṅganāḥ || 86 ||
639
BRP212.087.1 tat tvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava |
BRP212.087.2 tenaivākhilanāthena sarvaṃ tad upasaṃhṛtam || 87 ||
BRP212.088.1 bhavatāṃ copasaṃhāram āsannaṃ tena kurvatā |
BRP212.088.2 balaṃ tejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam || 88 ||
BRP212.089.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ |
BRP212.089.2 viprayogāvasānaṃ tu saṃyogaḥ sañcayaḥ kṣayaḥ || 89 ||
BRP212.090.1 vijñāya na budhāḥ śokaṃ na harṣam upayānti ye |
BRP212.090.2 teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ || 90 ||
BRP212.091.1 tasmāt tvayā naraśreṣṭha jñātvaitad bhrātṛbhiḥ saha |
BRP212.091.2 parityajyākhilaṃ rājyaṃ gantavyaṃ tapase vanam || 91 ||
BRP212.092.1 tad gaccha dharmarājāya nivedyaitad vaco mama |
BRP212.092.2 paraśvo bhrātṛbhiḥ sārdhaṃ gatiṃ vīra yathā kuru || 92 ||

vyāsa uvāca:

BRP212.093.1 ity ukto dharmarājaṃ tu samabhyetya tathoktavān |
BRP212.093.2 dṛṣṭaṃ caivānubhūtaṃ vā kathitaṃ tad aśeṣataḥ || 93 ||
BRP212.094.1 vyāsavākyaṃ ca te sarve śrutvārjunasamīritam |
BRP212.094.2 rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam || 94 ||
BRP212.095.1 ity evaṃ vo muniśreṣṭhā vistareṇa mayoditam |
BRP212.095.2 jātasya ca yador vaṃśe vāsudevasya ceṣṭitam || 95 ||