683
BRP220.004.1 strībhir varṇāvaraiḥ śūdrair viprāṇām anuśāsanāt |
BRP220.004.2 amantrakaṃ vidhipūrvaṃ vahniyāgavivarjitam || 4 ||
BRP220.005.1 puṣkarādiṣu tīrtheṣu puṇyeṣv āyataneṣu ca |
BRP220.005.2 śikhareṣu girīndrāṇāṃ puṇyadeśeṣu bho dvijāḥ || 5 ||
BRP220.006.1 saritsu puṇyatoyāsu nadeṣu ca saraḥsu ca |
BRP220.006.2 saṅgameṣu nadīnāṃ ca samudreṣu ca saptasu || 6 ||
BRP220.007.1 svanulipteṣu geheṣu sveṣv anujñāpiteṣu ca |
BRP220.007.2 divyapādapamūleṣu yajñiyeṣu hradeṣu ca || 7 ||
BRP220.008.1 śrāddham eteṣu dātavyaṃ varjyam eteṣu cocyate |
BRP220.008.2 kirāteṣu kaliṅgeṣu koṅkaṇeṣu kṛmiṣv api || 8 ||
BRP220.009.1 daśārṇeṣu kumāryeṣu taṅgaṇeṣu kratheṣv api |
BRP220.009.2 sindhor uttarakūleṣu narmadāyāś ca dakṣiṇe || 9 ||
BRP220.010.1 pūrveṣu karatoyāyā na deyaṃ śrāddham ucyate |
BRP220.010.2 śrāddhaṃ deyam uśantīha māsi māsy uḍupakṣaye || 10 ||
BRP220.011.1 paurṇamāseṣu śrāddhaṃ ca kartavyam ṛkṣagocare |
BRP220.011.2 nityaśrāddham adaivaṃ ca manuṣyaiḥ saha gīyate || 11 ||
BRP220.012.1 naimittikaṃ suraiḥ sārdhaṃ nityaṃ naimittikaṃ tathā |
BRP220.012.2 kāmyāny anyāni śrāddhāni pratisaṃvatsaraṃ dvijaiḥ || 12 ||
BRP220.013.1 vṛddhiśrāddhaṃ ca kartavyaṃ jātakarmādikeṣu ca |
BRP220.013.2 tatra yugmān dvijān āhur mantrapūrvaṃ tu vai dvijāḥ || 13 ||
BRP220.014.1 kanyāṃ gate savitari dināni daśa pañca ca |
BRP220.014.2 pūrveṇaiveha vidhinā śrāddhaṃ tatra vidhīyate || 14 ||
BRP220.015.1 pratipaddhanalābhāya dvitīyā dvipadapradā |
BRP220.015.2 putrārthinī tṛtīyā tu caturthī śatrunāśinī || 15 ||
BRP220.016.1 śriyaṃ prāpnoti pañcamyāṃ ṣaṣṭhyāṃ pūjyo bhaven naraḥ |
BRP220.016.2 gaṇādhipatyaṃ saptamyām aṣṭamyāṃ buddhim uttamām || 16 ||
BRP220.017.1 striyo navamyāṃ prāpnoti daśamyāṃ pūrṇakāmatām |
BRP220.017.2 vedāṃs tathāpnuyāt sarvān ekādaśyāṃ kriyāparaḥ || 17 ||
BRP220.018.1 dvādaśyāṃ jayalābhaṃ ca prāpnoti pitṛpūjakaḥ |
BRP220.018.2 prajāvṛddhiṃ paśuṃ medhāṃ svātantryaṃ puṣṭim uttamām || 18 ||
BRP220.019.1 dīrghāyur athavaiśvaryaṃ kurvāṇas tu trayodaśīm |
BRP220.019.2 avāpnoti na sandehaḥ śrāddhaṃ śraddhāsamanvitaḥ || 19 ||
BRP220.020.1 yathāsambhavinānnena śrāddhaṃ śraddhāsamanvitaḥ |
BRP220.020.2 yuvānaḥ pitaro yasya mṛtāḥ śastreṇa vā hatāḥ || 20 ||
BRP220.021.1 tena kāryaṃ caturdaśyāṃ teṣāṃ tṛptim abhīpsatā |
BRP220.021.2 śrāddhaṃ kurvann amāvāsyāṃ yatnena puruṣaḥ śuciḥ || 21 ||
BRP220.022.1 sarvān kāmān avāpnoti svargaṃ cānantam aśnute |
BRP220.022.2 ataḥparaṃ muniśreṣṭhāḥ śṛṇudhvaṃ vadato mama || 22 ||