Chapter 228: Praise of singing while keeping vigil

SS 366-369

vyāsa uvāca:

BRP228.001.1 ekādaśyām ubhe pakṣe nirāhāraḥ samāhitaḥ |
BRP228.001.2 snātvā samyag vidhānena dhautavāsā jitendriyaḥ || 1 ||
BRP228.002.1 sampūjya vidhivad viṣṇuṃ śraddhayā susamāhitaḥ |
BRP228.002.2 puṣpair gandhais tathā dīpair dhūpair naivedyakais tathā || 2 ||
BRP228.003.1 upahārair bahuvidhair japyair homapradakṣiṇaiḥ |
BRP228.003.2 stotrair nānāvidhair divyair gītavādyair manoharaiḥ || 3 ||
BRP228.004.1 daṇḍavatpraṇipātaiś ca jayaśabdais tathottamaiḥ |
BRP228.004.2 evaṃ sampūjya vidhivad rātrau kṛtvā prajāgaram || 4 ||
BRP228.005.1 kathāṃ vā gītikāṃ viṣṇor gāyan viṣṇuparāyaṇaḥ |
BRP228.005.2 yāti viṣṇoḥ paraṃ sthānaṃ naro nāsty atra saṃśayaḥ || 5 ||

munaya ūcuḥ:

BRP228.006.1 prajāgare gītikāyāḥ phalaṃ viṣṇor mahāmune |
BRP228.006.2 brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ || 6 ||

vyāsa uvāca:

BRP228.007.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ |
BRP228.007.2 gītikāyāḥ phalaṃ viṣṇor jāgare yad udāhṛtam || 7 ||
723
BRP228.008.1 avantī nāma nagarī babhūva bhuvi viśrutā |
BRP228.008.2 tatrāste bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ || 8 ||
BRP228.009.1 tasyā nagaryāḥ paryante cāṇḍālo gītikovidaḥ |
BRP228.009.2 sadvṛttyotpāditadhano bhṛtyānāṃ bharaṇe rataḥ || 9 ||
BRP228.010.1 viṣṇubhaktaḥ sa cāṇḍālo māsi māsi dṛḍhavrataḥ |
BRP228.010.2 ekādaśyāṃ samāgamya sopavāso 'tha gāyati || 10 ||
BRP228.011.1 gītikā viṣṇunāmāṅkāḥ prādurbhāvasamāśritāḥ |
BRP228.011.2 gāndhāraṣaḍjanaiṣādasvarapañcamadhaivataiḥ || 11 ||
BRP228.012.1 rātrijāgaraṇe viṣṇuṃ gāthābhir upagāyati |
BRP228.012.2 prabhāte ca praṇamyeśaṃ dvādaśyāṃ gṛham etya ca || 12 ||
BRP228.013.1 jāmātṛbhāgineyāṃś ca bhojayitvā sakanyakāḥ |
BRP228.013.2 tataḥ saparivāras tu paścād bhuṅkte dvijottamāḥ || 13 ||
BRP228.014.1 evaṃ tasyāsatas tatra kurvato viṣṇuprīṇanam |
BRP228.014.2 gītikābhir vicitrābhir vayaḥ pratigataṃ bahu || 14 ||
BRP228.015.1 ekadā caitramāse tu kṛṣṇaikādaśigocare |
BRP228.015.2 viṣṇuśuśrūṣaṇārthāya yayau vanam anuttamam || 15 ||
BRP228.016.1 vanajātāni puṣpāṇi grahītuṃ bhaktitatparaḥ |
BRP228.016.2 kṣiprātaṭe mahāraṇye vibhītakataror adhaḥ || 16 ||
BRP228.017.1 dṛṣṭaḥ sa rākṣasenātha gṛhītaś cāpi bhakṣitum |
BRP228.017.2 cāṇḍālas tam athovāca nādya bhakṣyas tvayā hy aham || 17 ||
BRP228.018.1 prātar bhokṣyasi kalyāṇa satyam eṣyāmy ahaṃ punaḥ |
BRP228.018.2 adya kāryaṃ mama mahat tasmān muñcasva rākṣasa || 18 ||
BRP228.019.1 śvaḥ satyena sameṣyāmi tataḥ khādasi mām iti |
BRP228.019.2 viṣṇuśuśrūṣaṇārthāya rātrijāgaraṇaṃ mayā |
BRP228.019.3 kāryaṃ na vratavighnaṃ me kartum arhasi rākṣasa || 19 ||

vyāsa uvāca:

BRP228.020.1 taṃ rākṣasaḥ pratyuvāca daśarātram abhojanam |
BRP228.020.2 mamābhūd adya ca bhavān mayā labdho mataṅgaja || 20 ||
BRP228.021.1 na mokṣye bhakṣayiṣyāmi kṣudhayā pīḍito bhṛśam |
BRP228.021.2 niśācaravacaḥ śrutvā mātaṅgas tam uvāca ha |
BRP228.021.3 sāntvayañ ślakṣṇayā vācā sa satyavacanair dṛḍhaiḥ || 21 ||

mātaṅga uvāca:

BRP228.022.1 satyamūlaṃ jagat sarvaṃ brahmarākṣasa tac chṛṇu |
BRP228.022.2 satyenāhaṃ śapiṣyāmi punarāgamanāya ca || 22 ||
BRP228.023.1 ādityaś candramā vahnir vāyur bhūr dyaur jalaṃ manaḥ |
BRP228.023.2 ahorātraṃ yamaḥ sandhye dve vidur naraceṣṭitam || 23 ||
BRP228.024.1 paradāreṣu yat pāpaṃ yat paradravyahāriṣu |
BRP228.024.2 yac ca brahmahanaḥ pāpaṃ surāpe gurutalpage || 24 ||
BRP228.025.1 vandhyāpateś ca yat pāpaṃ yat pāpaṃ vṛṣalīpateḥ |
BRP228.025.2 yac ca devalake pāpaṃ matsyamāṃsāśinaś ca yat || 25 ||
BRP228.026.1 kroḍamāṃsāśino yac ca kūrmamāṃsāśinaś ca yat |
BRP228.026.2 vṛthā māṃsāśino yac ca pṛṣṭhamāṃsāśinaś ca yat || 26 ||
724
BRP228.027.1 kṛtaghne mitraghātake yat pāpaṃ didhiṣūpatau |
BRP228.027.2 sūtakasya ca yat pāpaṃ yat pāpaṃ krūrakarmaṇaḥ || 27 ||
BRP228.028.1 kṛpaṇasya ca yat pāpaṃ yac ca vandhyātither api |
BRP228.028.2 amāvāsyāṣṭamī ṣaṣṭhī kṛṣṇaśuklacaturdaśī || 28 ||
BRP228.029.1 tāsu yad gamanāt pāpaṃ yad vipro vrajati striyam |
BRP228.029.2 rajasvalāṃ tathā paścāc chrāddhaṃ kṛtvā striyaṃ vrajet || 29 ||
BRP228.030.1 sarvasvasnātabhojyānāṃ yat pāpaṃ malabhojane |
BRP228.030.2 mitrabhāryāṃ gacchatāṃ ca yat pāpaṃ piśunasya ca || 30 ||
BRP228.031.1 dambhamāyānurakte ca yat pāpaṃ madhughātinaḥ |
BRP228.031.2 brāhmaṇasya pratiśrutya yat pāpaṃ tadayacchataḥ || 31 ||
BRP228.032.1 yac ca kanyānṛte pāpaṃ yac ca gośvatarānṛte |
BRP228.032.2 strībālahantur yat pāpaṃ yac ca mithyābhibhāṣiṇaḥ || 32 ||
BRP228.033.1 devavedadvijanṛpaputramitrasatīstriyaḥ |
BRP228.033.2 yac ca nindayatāṃ pāpaṃ gurumithyāpacārataḥ || 33 ||
BRP228.034.1 agnityāgiṣu yat pāpam agnidāyiṣu yad vane |
BRP228.034.2 gṛheṣṭyā pātake yac ca yad goghne yad dvijādhame || 34 ||
BRP228.035.1 yat pāpaṃ parivitte ca yat pāpaṃ parivedinaḥ |
BRP228.035.2 tayor dātṛgrahītroś ca yat pāpaṃ bhrūṇaghātinaḥ || 35 ||
BRP228.036.1 kiṃ cātra bahubhiḥ proktaiḥ śapathais tava rākṣasa |
BRP228.036.2 śrūyatāṃ śapathaṃ bhīmaṃ durvācyam api kathyate || 36 ||
BRP228.037.1 svakanyājīvinaḥ pāpaṃ gūḍhasatyena sākṣiṇaḥ |
BRP228.037.2 ayājyayājake ṣaṇḍhe yat pāpaṃ śravaṇe 'dhame || 37 ||
BRP228.038.1 pravrajyāvasite yac ca brahmacāriṇi kāmuke |
BRP228.038.2 etais tu pāpair lipye 'haṃ yadi naiṣyāmi te 'ntikam || 38 ||

vyāsa uvāca:

BRP228.039.1 mātaṅgavacanaṃ śrutvā vismito brahmarākṣasaḥ |
BRP228.039.2 prāha gacchasva satyena samayaṃ caiva pālaya || 39 ||
BRP228.040.1 ity uktaḥ kuṇapāśena śvapākaḥ kusumāni tu |
BRP228.040.2 samādāyāgamac caiva viṣṇoḥ sa nilayaṃ gataḥ || 40 ||
BRP228.041.1 tāni prādād brāhmaṇāya so 'pi prakṣālya cāmbhasā |
BRP228.041.2 viṣṇum abhyarcya nilayaṃ jagāma sa tapodhanāḥ || 41 ||
BRP228.042.1 so 'pi mātaṅgadāyādaḥ sopavāsas tu tāṃ niśām |
BRP228.042.2 gāyan hi bāhyabhūmiṣṭhaḥ prajāgaram upākarot || 42 ||
BRP228.043.1 prabhātāyāṃ tu śarvaryāṃ snātvā devaṃ namasya ca |
BRP228.043.2 satyaṃ sa samayaṃ kartuṃ pratasthe yatra rākṣasaḥ || 43 ||
BRP228.044.1 taṃ vrajantaṃ pathi naraḥ prāha bhadra kva gacchasi |
BRP228.044.2 sa tathākathayat sarvaṃ so 'py enaṃ punar abravīt || 44 ||
725
BRP228.045.1 dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ |
BRP228.045.2 mahatā tu prayatnena śarīraṃ pālayed budhaḥ || 45 ||
BRP228.046.1 jīvadharmārthasukhaṃ |
BRP228.046.2 naras tathāpnoti mokṣagatim agryām |
BRP228.046.3 jīvan kīrtim upaiti ca |
BRP228.046.4 bhavati mṛtasya kā kathā loke || 46 ||
BRP228.047.1 mātaṅgas tad vacaḥ śrutvā pratyuvācātha hetumat || 47 ||

mātaṅga uvāca:

BRP228.048.1 bhadra satyaṃ puraskṛtya gacchāmi śapathāḥ kṛtāḥ || 48 ||

vyāsa uvāca:

BRP228.049.1 taṃ bhūyaḥ pratyuvācātha kim evaṃ mūḍhadhīr bhavān |
BRP228.049.2 kiṃ na śrutaṃ tvayā sādho manunā yad udīritam || 49 ||
BRP228.050.1 gostrīdvijānāṃ parirakṣaṇārthaṃ |
BRP228.050.2 vivāhakāle surataprasaṅge |
BRP228.050.3 prāṇātyaye sarvadhanāpahāre |
BRP228.050.4 pañcānṛtāny āhur apātakāni || 50 ||
BRP228.051.1 dharmavākyaṃ na ca strīṣu na vivāhe tathā ripau |
BRP228.051.2 vañcane cārthahānau ca svanāśe 'nṛtake tathā |
BRP228.051.3 evaṃ tad vākyam ākarṇya mātaṅgaḥ pratyuvāca ha || 51 ||

mātaṅga uvāca:

BRP228.052.1 maivaṃ vadasva bhadraṃ te satyaṃ lokeṣu pūjyate |
BRP228.052.2 satyenāvāpyate saukhyaṃ yat kiñcij jagatīgatam || 52 ||
BRP228.053.1 satyenārkaḥ pratapati satyenāpo rasātmikāḥ |
BRP228.053.2 jvalaty agniś ca satyena vāti satyena mārutaḥ || 53 ||
BRP228.054.1 dharmārthakāmasamprāptir mokṣaprāptiś ca durlabhā |
BRP228.054.2 satyena jāyate puṃsāṃ tasmāt satyaṃ na santyajet || 54 ||
BRP228.055.1 satyaṃ brahma paraṃ loke satyaṃ yajñeṣu cottamam |
BRP228.055.2 satyaṃ svargasamāyātaṃ tasmāt satyaṃ na santyajet || 55 ||

vyāsa uvāca:

BRP228.056.1 ity uktvā so 'tha mātaṅgas taṃ prakṣipya narottamam |
BRP228.056.2 jagāma tatra yatrāste prāṇihā brahmarākṣasaḥ || 56 ||
BRP228.057.1 tam āgataṃ samīkṣyāsau cāṇḍālaṃ brahmarākṣasaḥ |
BRP228.057.2 vismayotphullanayanaḥ śiraḥkampaṃ tam abravīt || 57 ||

brahmarākṣasa uvāca:

BRP228.058.1 sādhu sādhu mahābhāga satyavākyānupālaka |
BRP228.058.2 na mātaṅgam ahaṃ manye bhavantaṃ satyalakṣaṇam || 58 ||
BRP228.059.1 karmaṇānena manye tvāṃ brāhmaṇaṃ śucim avyayam |
BRP228.059.2 yat kiñcit tvāṃ bhadramukhaṃ pravakṣye dharmasaṃśrayam |
BRP228.059.3 kiṃ tatra bhavatā rātrau kṛtaṃ viṣṇugṛhe vada || 59 ||
726

vyāsa uvāca:

BRP228.060.1 tam abhyuvāca mātaṅgaḥ śṛṇu viṣṇugṛhe mayā |
BRP228.060.2 yat kṛtaṃ rajanībhāge yathātathyaṃ vadāmi te || 60 ||
BRP228.061.1 viṣṇor devakulasyādhaḥ sthitenānamramūrtinā |
BRP228.061.2 prajāgaraḥ kṛto rātrau gāyatā viṣṇugītikām || 61 ||
BRP228.062.1 taṃ brahmarākṣasaḥ prāha kiyantaṃ kālam ucyatām |
BRP228.062.2 prajāgaro viṣṇugṛhe kṛtaṃ bhaktimatā vada || 62 ||
BRP228.063.1 tam abhyuvāca prahasan viṃśaty abdāni rākṣasa |
BRP228.063.2 ekādaśyāṃ māsi māsi kṛtas tatra prajāgaraḥ |
BRP228.063.3 mātaṅgavacanaṃ śrutvā provāca brahmarākṣasaḥ || 63 ||

brahmarākṣasa uvāca:

BRP228.064.1 yad adya tvāṃ pravakṣyāmi tad bhavān vaktum arhati |
BRP228.064.2 ekarātrikṛtaṃ sādho mama dehi prajāgaram || 64 ||
BRP228.065.1 evaṃ tvāṃ mokṣayiṣyāmi mokṣayiṣyāmi nānyathā |
BRP228.065.2 triḥ satyena mahābhāga ity uktvā virarāma ha || 65 ||

vyāsa uvāca:

BRP228.066.1 mātaṅgas tam uvācātha mayātmā te niśācara |
BRP228.066.2 niveditaḥ kim uktena khādasva svecchayāpi mām || 66 ||
BRP228.067.1 tam āha rākṣaso bhūyo yāmadvayaprajāgaram |
BRP228.067.2 sagītaṃ me prayacchasva kṛpāṃ kartuṃ tvam arhasi || 67 ||
BRP228.068.1 mātaṅgo rākṣasaṃ prāha kim asambaddham ucyate |
BRP228.068.2 khādasva svecchayā māṃ tvaṃ na pradāsye prajāgaram |
BRP228.068.3 mātaṅgavacanaṃ śrutvā prāha taṃ brahmarākṣasaḥ || 68 ||

brahmarākṣasa uvāca:

BRP228.069.1 ko hi duṣṭamatir mando bhavantaṃ draṣṭum utsahet |
BRP228.069.2 dharṣayituṃ pīḍayituṃ rakṣitaṃ dharmakarmaṇā || 69 ||
BRP228.070.1 dīnasya pāpagrastasya viṣayair mohitasya ca |
BRP228.070.2 narakārtasya mūḍhasya sādhavaḥ syur dayānvitāḥ || 70 ||
BRP228.071.1 tan mama tvaṃ mahābhāga kṛpāṃ kṛtvā prajāgaram |
BRP228.071.2 yāmasyaikasya me dehi gaccha vā nilayaṃ svakam || 71 ||

vyāsa uvāca:

BRP228.072.1 taṃ punaḥ prāha cāṇḍālo na yāsyāmi nijaṃ gṛham |
BRP228.072.2 na cāpi tava dāsyāmi kathañcid yāmajāgaram |
BRP228.072.3 taṃ prahasyātha cāṇḍālaṃ provāca brahmarākṣasaḥ || 72 ||

brahmarākṣasa uvāca:

BRP228.073.1 rātryavasāne yā gītā gītikā kautukāśrayā |
BRP228.073.2 tasyāḥ phalaṃ prayacchasva trāhi pāpāt samuddhara || 73 ||

vyāsa uvāca:

BRP228.074.1 evam uccārite tena mātaṅgas tam uvāca ha || 74 ||

mātaṅga uvāca:

BRP228.075.1 kiṃ pūrvaṃ bhavatā karma vikṛtaṃ kṛtam añjasā |
BRP228.075.2 yena tvaṃ doṣajātena sambhūto brahmarākṣasaḥ || 75 ||
727

vyāsa uvāca:

BRP228.076.1 tasya tad vākyam ākarṇya mātaṅgaṃ brahmarākṣasaḥ |
BRP228.076.2 provāca duḥkhasantaptaḥ saṃsmṛtya svakṛtaṃ kṛtam || 76 ||

brahmarākṣasa uvāca:

BRP228.077.1 śrūyatāṃ yo 'ham āsaṃ vai pūrvaṃ yac ca mayā kṛtam |
BRP228.077.2 yasmin kṛte pāpayoniṃ gatavān asmi rākṣasīm || 77 ||
BRP228.078.1 somaśarma iti khyātaḥ pūrvam āsam ahaṃ dvijaḥ |
BRP228.078.2 putro 'dhyayanaśīlasya devaśarmasya yajvanaḥ || 78 ||
BRP228.079.1 kasyacid yajamānasya sūtramantrabahiṣkṛtaḥ |
BRP228.079.2 nṛpasya karmasaktena yūpakarmasuniṣṭhitaḥ || 79 ||
BRP228.080.1 āgnīdhraṃ cākarod yajñe lobhamohaprapīḍitaḥ |
BRP228.080.2 tasmin parisamāpte tu maurkhyād dambham anuṣṭhitaḥ || 80 ||
BRP228.081.1 yaṣṭum ārabdhavān asmi dvādaśāhaṃ mahākratum |
BRP228.081.2 pravartamāne tasmiṃs tu kukṣiśūlo 'bhavan mama || 81 ||
BRP228.082.1 sampūrṇe daśarātre tu na samāpte tathā kratau |
BRP228.082.2 virūpākṣasya dīyantyām āhutyāṃ rākṣase kṣaṇe || 82 ||
BRP228.083.1 mṛto 'haṃ tena doṣeṇa sambhūto brahmarākṣasaḥ |
BRP228.083.2 mūrkheṇa mantrahīnena sūtrasvaravivarjitam || 83 ||
BRP228.084.1 ajānatā yajñavidyāṃ yad iṣṭaṃ yājitaṃ ca yat |
BRP228.084.2 tena karmavipākena sambhūto brahmarākṣasaḥ || 84 ||
BRP228.085.1 tan māṃ pāpamahāmbhodhau nimagnaṃ tvaṃ samuddhara |
BRP228.085.2 prajāgare gītikaikāṃ paścimāṃ dātum arhasi || 85 ||

vyāsa uvāca:

BRP228.086.1 tam uvācātha cāṇḍālo yadi prāṇivadhād bhavān |
BRP228.086.2 nivṛttiṃ kurute dadyāṃ tataḥ paścimagītikām || 86 ||
BRP228.087.1 bāḍham ity avadat so 'pi mātaṅgo 'pi dadau tadā |
BRP228.087.2 gītikāphalam āmantrya muhūrtārdhaprajāgaram || 87 ||
BRP228.088.1 tasmin gītiphale datte mātaṅgaṃ brahmarākṣasaḥ |
BRP228.088.2 praṇamya prayayau hṛṣṭas tīrthavaryaṃ pṛthūdakam || 88 ||
BRP228.089.1 tatrānaśanasaṅkalpaṃ kṛtvā prāṇāñ jahau dvijāḥ |
BRP228.089.2 rākṣasatvād vinirmukto gītikāphalabṛṃhitaḥ || 89 ||
BRP228.090.1 pṛthūdakaprabhāvāc ca brahmalokaṃ ca durlabham |
BRP228.090.2 daśa varṣasahasrāṇi nirātaṅko 'vasat tataḥ || 90 ||
BRP228.091.1 tasyānte brāhmaṇo jāto babhūva smṛtimān vaśī |
BRP228.091.2 tasyāhaṃ caritaṃ bhūyaḥ kathayiṣyāmi bho dvijāḥ || 91 ||
BRP228.092.1 mātaṅgasya kathāśeṣaṃ śṛṇudhvaṃ gadato mama |
BRP228.092.2 rākṣase tu gate dhīmān gṛham etya yatātmavān || 92 ||
BRP228.093.1 tadvipracaritaṃ smṛtvā nirviṇṇaḥ śucir apy asau |
BRP228.093.2 putreṣu bhāryāṃ nikṣipya dadau bhūmyāḥ pradakṣiṇām || 93 ||
BRP228.094.1 kokāmukhāt samārabhya yāvad vai skandadarśanam |
BRP228.094.2 dṛṣṭvā skandaṃ yayau dhārācakre cāpi pradakṣiṇam || 94 ||
728
BRP228.095.1 tato 'drivaram āgamya vindhyam uccaśiloccayam |
BRP228.095.2 pāpapramocanaṃ tīrtham āsasāda sa tu dvijāḥ || 95 ||
BRP228.096.1 snānaṃ pāpaharaṃ cakre sa tu cāṇḍālavaṃśajaḥ |
BRP228.096.2 vimuktapāpaḥ sasmāra pūrvajātīr anekaśaḥ || 96 ||
BRP228.097.1 sa pūrvajanmany abhavad bhikṣuḥ saṃyatavāṅmanāḥ |
BRP228.097.2 yatakāyaś ca matimān vedavedāṅgapāragaḥ || 97 ||
BRP228.098.1 ekadā goṣu nagarād dhriyamāṇāsu taskaraiḥ |
BRP228.098.2 bhikṣāvadhūtā rajasā muktā tenātha bhikṣuṇā || 98 ||
BRP228.099.1 sa tenādharmadoṣeṇa cāṇḍālīṃ yonim āgataḥ |
BRP228.099.2 pāpapramocane snātaḥ sa mṛto narmadātaṭe || 99 ||
BRP228.100.1 mūrkho 'bhūd brāhmaṇavaro vārāṇasyāṃ ca bho dvijāḥ |
BRP228.100.2 tatrāsya vasato 'bdais tu triṃśadbhiḥ siddhapūruṣaḥ || 100 ||
BRP228.101.1 virūparūpī babhrāma yogamālābalānvitaḥ |
BRP228.101.2 taṃ dṛṣṭvā sopahāsārtham abhivādyābhyuvāca ha || 101 ||
BRP228.102.1 kuśalaṃ siddhapuruṣaṃ kutas tv āgamyate tvayā || 102 ||

vyāsa uvāca:

BRP228.103.1 evaṃ sambhāṣitas tena jñāto 'ham iti cintya tu |
BRP228.103.2 pratyuvācātha vandyas taṃ svargalokād upāgataḥ || 103 ||
BRP228.104.1 taṃ siddhaṃ prāha mūrkho 'sau kiṃ tvaṃ vetsi triviṣṭape |
BRP228.104.2 nārāyaṇoruprabhavām urvaśīm apsarovarām || 104 ||
BRP228.105.1 siddhas tam āha tāṃ vedmi śakracāmaradhāriṇīm |
BRP228.105.2 svargasyābharaṇaṃ mukhyam urvaśīṃ sādhusambhavām || 105 ||
BRP228.106.1 vipraḥ siddham uvācātha ṛjumārgavivarjitaḥ |
BRP228.106.2 tan mitra matkṛte vārttām urvaśyā bhavatādarāt || 106 ||
BRP228.107.1 kathanīyā yac ca sā te brūyād ākhyāsyate bhavān |
BRP228.107.2 bāḍham ity abravīt siddhaḥ so 'pi vipro mudānvitaḥ || 107 ||
BRP228.108.1 babhūva siddho 'pi yayau merupṛṣṭhaṃ surālayam |
BRP228.108.2 sametya corvaśīṃ prāha yad ukto 'sau dvijena tu || 108 ||
BRP228.109.1 sā prāha taṃ siddhavaraṃ nāhaṃ kāśipatiṃ dvijam |
BRP228.109.2 jānāmi satyam uktaṃ te na cetasi mama sthitam || 109 ||
BRP228.110.1 ity uktaḥ prayayau so 'pi kālena bahunā punaḥ |
BRP228.110.2 vārāṇasīṃ yayau siddho dṛṣṭo mūrkheṇa vai punaḥ || 110 ||
BRP228.111.1 dṛṣṭaḥ pṛṣṭaḥ kila bhūyaḥ kim āhorubhavā tava |
BRP228.111.2 siddho 'bravīn na jānāmi mām uvācorvaśī svayam || 111 ||
BRP228.112.1 siddhavākyaṃ tataḥ śrutvā smitabhinnauṣṭhasampuṭaḥ |
BRP228.112.2 punaḥ prāha kathaṃ vetsīty evaṃ vācyā tvayorvaśī || 112 ||
BRP228.113.1 bāḍham evaṃ kariṣyāmīty uktvā siddho divaṃ gataḥ |
BRP228.113.2 dadarśa śakrabhavanān niṣkrāmantīm athorvaśīm || 113 ||
BRP228.114.1 provāca tāṃ siddhavaraḥ sā ca taṃ siddham abravīt |
BRP228.114.2 niyamaṃ kañcid api hi karotu dvijasattamaḥ || 114 ||
729
BRP228.115.1 yenāhaṃ karmaṇā siddha taṃ jānāmi na cānyathā |
BRP228.115.2 tad urvaśīvaco 'bhyetya tasmai mūrkhadvijāya tu || 115 ||
BRP228.116.1 kathayām āsa siddhas tu so 'pīmaṃ niyamaṃ jagau |
BRP228.116.2 tavāgre siddhapuruṣa niyamo 'yaṃ kṛto mayā || 116 ||
BRP228.117.1 na bhokṣye 'dyaprabhṛti vai śakaṭaṃ satyam īritam |
BRP228.117.2 ity uktaḥ prayayau siddhaḥ svarge dṛṣṭvorvaśīm atha || 117 ||
BRP228.118.1 prāhāsau śakaṭaṃ bhokṣye nādyaprabhṛti karhicit |
BRP228.118.2 taṃ siddham urvaśī prāha jñāto 'sau sāmprataṃ mayā || 118 ||
BRP228.119.1 niyamagrahaṇād eva mūrkho mām upahāsakaḥ |
BRP228.119.2 ity uktvā prayayau śīghraṃ vāsaṃ nārāyaṇātmajā || 119 ||
BRP228.120.1 siddho 'pi vicacārāsau kāmacārī mahītalam |
BRP228.120.2 urvaśy api varārohā gatvā vārāṇasīṃ purīm || 120 ||
BRP228.121.1 matsyodarījale snānaṃ cakre divyavapurdharā |
BRP228.121.2 athāsāv api mūrkhas tu nadīṃ matsyodarīṃ mune || 121 ||
BRP228.122.1 jagāmātha dadarśāsau snāyamānām athorvaśīm |
BRP228.122.2 tāṃ dṛṣṭvā vavṛdhe 'thāsya manmathaḥ kṣobhakṛd dṛḍham || 122 ||
BRP228.123.1 cakāra mūrkhaś ceṣṭāś ca taṃ vivedorvaśī svayam |
BRP228.123.2 taṃ mūrkhaṃ siddhagaditaṃ jñātvā sasmitam āha tam || 123 ||

urvaśy uvāca:

BRP228.124.1 kim icchasi mahābhāga mattaḥ śīghram ihocyatām |
BRP228.124.2 kariṣyāmi vacas tubhyaṃ tvaṃ viśrabdhaṃ kariṣyasi || 124 ||

mūrkhabrāhmaṇa uvāca:

BRP228.125.1 ātmapradānena mama prāṇān rakṣa śucismite || 125 ||

vyāsa uvāca:

BRP228.126.1 taṃ prāhāthorvaśī vipraṃ niyamasthāsmi sāmpratam |
BRP228.126.2 tvaṃ tiṣṭhasva kṣaṇam atha pratīkṣasvāgataṃ mama || 126 ||
BRP228.127.1 sthito 'smīty abravīd vipraḥ sāpi svargaṃ jagāma ha |
BRP228.127.2 māsamātreṇa sāyātā dadarśa taṃ kṛśaṃ dvijam || 127 ||
BRP228.128.1 sthitaṃ māsaṃ nadītīre nirāhāraṃ surāṅganā |
BRP228.128.2 taṃ dṛṣṭvā niścayayutaṃ bhūtvā vṛddhavapus tataḥ || 128 ||
BRP228.129.1 sā cakāra nadītīre śakaṭaṃ śarkarāvṛtam |
BRP228.129.2 ghṛtena madhunā caiva nadīṃ matsyodarīṃ gatā || 129 ||
BRP228.130.1 snātvātha bhūmau vasantī śakaṭaṃ ca yathārthataḥ |
BRP228.130.2 taṃ brāhmaṇaṃ samāhūya vākyam āha sulocanā || 130 ||

urvaśy uvāca:

BRP228.131.1 mayā tīvraṃ vrataṃ vipra cīrṇaṃ saubhāgyakāraṇāt |
BRP228.131.2 vratānte niṣkṛtiṃ dadyāṃ pratigṛhṇīṣva bho dvija || 131 ||

vyāsa uvāca:

BRP228.132.1 sa prāha kim idaṃ loke dīyate śarkarāvṛtam |
BRP228.132.2 kṣutkṣāmakaṇṭhaḥ pṛcchāmi sādhu bhadre samīraya || 132 ||
730
BRP228.133.1 sā prāha śakaṭo vipra śarkarāpiṣṭasaṃyutaḥ |
BRP228.133.2 imaṃ tvaṃ samupādāya prāṇaṃ tarpaya mā ciram || 133 ||
BRP228.134.1 sa tac chrutvātha saṃsmṛtya kṣudhayā pīḍito 'pi san |
BRP228.134.2 prāha bhadre na gṛhṇāmi niyamo hi kṛto mayā || 134 ||
BRP228.135.1 purataḥ siddhavargasya na bhokṣye śakaṭaṃ tv iti |
BRP228.135.2 parijñānārtham urvaśyā dadasvānyasya kasyacit || 135 ||
BRP228.136.1 sābravīn niyamo bhadra kṛtaḥ kāṣṭhamaye tvayā |
BRP228.136.2 nāsau kāṣṭhamayo bhuṅkṣva kṣudhayā cātipīḍitaḥ || 136 ||
BRP228.137.1 tāṃ brāhmaṇaḥ pratyuvāca na mayā tad viśeṣaṇam |
BRP228.137.2 kṛtaṃ bhadre 'tha niyamaḥ sāmānyenaiva me kṛtaḥ || 137 ||
BRP228.138.1 taṃ bhūyaḥ prāha sā tanvī na ced bhokṣyasi brāhmaṇa |
BRP228.138.2 gṛhaṃ gṛhītvā gacchasva kuṭumbaṃ tava bhokṣyati || 138 ||
BRP228.139.1 sa tām uvāca sudati na tāvad yāmi mandiram |
BRP228.139.2 ihāyātā varārohā trailokye 'py adhikā guṇaiḥ || 139 ||
BRP228.140.1 sā mayā madanārtena prārthitāśvāsitas tayā |
BRP228.140.2 sthīyatāṃ kṣaṇam ity evaṃ sthāsyāmīti mayoditam || 140 ||
BRP228.141.1 māsamātraṃ gatāyās tu tasyā bhadre sthitasya ca |
BRP228.141.2 mama satyānuraktasya saṅgamāya dhṛtavrate || 141 ||
BRP228.142.1 tasya sā vacanaṃ śrutvā kṛtvā svaṃ rūpam uttamam |
BRP228.142.2 vihasya bhāvagambhīram urvaśī prāha taṃ dvijam || 142 ||

urvaśy uvāca:

BRP228.143.1 sādhu satyaṃ tvayā vipra vrataṃ niṣṭhitacetasā |
BRP228.143.2 niṣpāditaṃ haṭhād eva mama darśanam icchatā || 143 ||
BRP228.144.1 aham evorvaśī vipra tvāṃ jijñāsārtham āgatā |
BRP228.144.2 parīkṣito niścitavān bhavān satyatapā ṛṣiḥ || 144 ||
BRP228.145.1 gaccha śūkaravoddeśaṃ rūpatīrtheti viśrutam |
BRP228.145.2 siddhiṃ yāsyasi viprendra tatas tvaṃ mām avāpsyasi || 145 ||

vyāsa uvāca:

BRP228.146.1 ity uktvā divam utpatya sā jagāmorvaśī dvijāḥ |
BRP228.146.2 sa ca satyatapā vipro rūpatīrthaṃ jagāma ha || 146 ||
BRP228.147.1 tatra śāntiparo bhūtvā niyamavratadhṛk śuciḥ |
BRP228.147.2 dehotsarge jagāmāsau gāndharvaṃ lokam uttamam || 147 ||
BRP228.148.1 tatra manvantaraśataṃ bhogān bhuktvā yathārthataḥ |
BRP228.148.2 babhūva sukule rājā prajārañjanatatparaḥ || 148 ||
BRP228.149.1 sa yajvā vividhair yajñaiḥ samāptavaradakṣiṇaiḥ |
BRP228.149.2 putreṣu rājyaṃ nikṣipya yayau śaukaravaṃ punaḥ || 149 ||
BRP228.150.1 rūpatīrthe mṛto bhūyaḥ śakralokam upāgataḥ |
BRP228.150.2 tatra manvantaraśataṃ bhogān bhuktvā tataś cyutaḥ || 150 ||
BRP228.151.1 pratiṣṭhāne puravare budhaputraḥ purūravāḥ |
BRP228.151.2 babhūva tatra corvaśyāḥ saṅgamāya tapodhanāḥ || 151 ||
731
BRP228.152.1 evaṃ purā satyatapā dvijātis |
BRP228.152.2 tīrthe prasiddhe sa hi rūpasañjñe |
BRP228.152.3 ārādhya janmany atha cārcya viṣṇum |
BRP228.152.4 avāpya bhogān atha muktim eti || 152 ||