Chapter 229: Episodes illustrating the manifestations of Viṣṇu's Māyā

SS 369-371

munaya ūcuḥ:

BRP229.001.1 śrutaṃ phalaṃ gītikāyā asmābhiḥ suprajāgare |
BRP229.001.2 kṛṣṇasya yena cāṇḍālo gato 'sau paramāṃ gatim || 1 ||
BRP229.002.1 yathā viṣṇau bhaved bhaktis tan no brūhi mahāmate |
BRP229.002.2 tapasā karmaṇā yena śrotum icchāma sāmpratam || 2 ||

vyāsa uvāca:

BRP229.003.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ |
BRP229.003.2 yathā kṛṣṇe bhaved bhaktiḥ puruṣasya mahāphalā || 3 ||
BRP229.004.1 saṃsāre 'smin mahāghore sarvabhūtabhayāvahe |
BRP229.004.2 mahāmohakare nṝṇāṃ nānāduḥkhaśatākule || 4 ||
BRP229.005.1 tiryagyonisahasreṣu jāyamānaḥ punaḥ punaḥ |
BRP229.005.2 kathañcil labhate janma dehī mānuṣyakaṃ dvijāḥ || 5 ||
BRP229.006.1 mānuṣatve 'pi vipratvaṃ vipratve 'pi vivekitā |
BRP229.006.2 vivekād dharmabuddhis tu buddhyā tu śreyasāṃ grahaḥ || 6 ||
BRP229.007.1 yāvat pāpakṣayaṃ puṃsāṃ na bhavej janma sañcitam |
BRP229.007.2 tāvan na jāyate bhaktir vāsudeve jaganmaye || 7 ||
BRP229.008.1 tasmād vakṣyāmi bho viprā bhaktiḥ kṛṣṇe yathā bhavet |
BRP229.008.2 anyadeveṣu yā bhaktiḥ puruṣasyeha jāyate || 8 ||
BRP229.009.1 karmaṇā manasā vācā tadgatenāntarātmanā |
BRP229.009.2 tena tasya bhaved bhaktir yajane munisattamāḥ || 9 ||
BRP229.010.1 sa karoti tato viprā bhaktiṃ cāgneḥ samāhitaḥ |
BRP229.010.2 tuṣṭe hutāśane tasya bhaktir bhavati bhāskare || 10 ||
BRP229.011.1 pūjāṃ karoti satatam ādityasya tato dvijāḥ |
BRP229.011.2 prasanne bhāskare tasya bhaktir bhavati śaṅkare || 11 ||
BRP229.012.1 pūjāṃ karoti vidhivat sa tu śambhoḥ prayatnataḥ |
BRP229.012.2 tuṣṭe trilocane tasya bhaktir bhavati keśave || 12 ||
BRP229.013.1 sampūjya taṃ jagannāthaṃ vāsudevākhyam avyayam |
BRP229.013.2 tato bhuktiṃ ca muktiṃ ca sa prāpnoti dvijottamāḥ || 13 ||

munaya ūcuḥ:

BRP229.014.1 avaiṣṇavā narā ye tu dṛśyante ca mahāmune |
BRP229.014.2 kiṃ te viṣṇuṃ nārcayanti brūhi tatkāraṇaṃ dvija || 14 ||

vyāsa uvāca:

BRP229.015.1 dvau bhūtasargau vikhyātau loke 'smin munisattamāḥ |
BRP229.015.2 āsuraś ca tathā daivaḥ purā sṛṣṭaḥ svayambhuvā || 15 ||
732
BRP229.016.1 daivīṃ prakṛtim āsādya pūjayanti tato 'cyutam |
BRP229.016.2 āsurīṃ yonim āpannā dūṣayanti narā harim || 16 ||
BRP229.017.1 māyayā hatavijñānā viṣṇos te tu narādhamāḥ |
BRP229.017.2 aprāpya taṃ hariṃ viprās tato yānty adhamāṃ gatim || 17 ||
BRP229.018.1 tasya yā gahvarī māyā durvijñeyā surāsuraiḥ |
BRP229.018.2 mahāmohakarī nṝṇāṃ dustarā cākṛtātmabhiḥ || 18 ||

munaya ūcuḥ:

BRP229.019.1 icchāmas tāṃ mahāmāyāṃ jñātuṃ viṣṇoḥ sudustarām |
BRP229.019.2 vaktum arhasi dharmajña paraṃ kautūhalaṃ hi naḥ || 19 ||

vyāsa uvāca:

BRP229.020.1 svapnendrajālasaṅkāśā māyā sā lokakarṣaṇī |
BRP229.020.2 kaḥ śaknoti harer māyāṃ jñātuṃ tāṃ keśavād ṛte || 20 ||
BRP229.021.1 yā vṛttā brāhmaṇasyāsīn māyārthe nāradasya ca |
BRP229.021.2 viḍambanāṃ tu tāṃ viprāḥ śṛṇudhvaṃ gadato mama || 21 ||
BRP229.022.1 prāg āsīn nṛpatiḥ śrīmān āgnīdhra iti viśrutaḥ |
BRP229.022.2 nagare kāmadamanas tasyātha tanayaḥ śuciḥ || 22 ||
BRP229.023.1 dharmārāmaḥ kṣamāśīlaḥ pitṛśuśrūṣaṇe rataḥ |
BRP229.023.2 prajānurañjako dakṣaḥ śrutiśāstrakṛtaśramaḥ || 23 ||
BRP229.024.1 pitāsya tv akarod yatnaṃ vivāhāya na caicchata |
BRP229.024.2 taṃ pitā prāha kim iti necchase dārasaṅgraham || 24 ||
BRP229.025.1 sarvam etat sukhārthaṃ hi vāñchanti manujāḥ kila |
BRP229.025.2 sukhamūlā hi dārāś ca tasmāt taṃ tvaṃ samācara || 25 ||
BRP229.026.1 sa pitur vacanaṃ śrutvā tūṣṇīm āste ca gauravāt |
BRP229.026.2 muhur muhus taṃ ca pitā codayām āsa bho dvijāḥ || 26 ||
BRP229.027.1 athāsau pitaraṃ prāha tāta nāmānurūpatā |
BRP229.027.2 mayā samāśritā vyaktā vaiṣṇavī paripālinī || 27 ||
BRP229.028.1 taṃ pitā prāha saṅgamya naiṣa dharmo 'sti putraka |
BRP229.028.2 na vidhārayitavyā syāt puruṣeṇa vipaścitā || 28 ||
BRP229.029.1 kuru madvacanaṃ putra prabhur asmi pitā tava |
BRP229.029.2 mā nimajja kulaṃ mahyaṃ narake santatikṣayāt || 29 ||
BRP229.030.1 sa hi taṃ pitur ādeśaṃ śrutvā prāha suto vaśī |
BRP229.030.2 prītaḥ saṃsmṛtya paurāṇīṃ saṃsārasya vicitratām || 30 ||

putra uvāca:

BRP229.031.1 śṛṇu tāta vaco mahyaṃ tattvavākyaṃ sahetukam |
BRP229.031.2 nāmānurūpaṃ kartavyaṃ satyaṃ bhavati pārthiva || 31 ||
BRP229.032.1 mayā janmasahasrāṇi jarāmṛtyuśatāni ca |
BRP229.032.2 prāptāni dārasaṃyogaviyogāni ca sarvaśaḥ || 32 ||
BRP229.033.1 tṛṇagulmalatāvallīsarīsṛpamṛgadvijāḥ |
BRP229.033.2 paśustrīpuruṣādyāni prāptāni śataśo mayā || 33 ||
BRP229.034.1 gaṇakinnaragandharvavidyādharamahoragāḥ |
BRP229.034.2 yakṣaguhyakarakṣāṃsi dānavāpsarasaḥ surāḥ || 34 ||
733
BRP229.035.1 nadīśvarasahasraṃ ca prāptaṃ tāta punaḥ punaḥ |
BRP229.035.2 sṛṣṭas tu bahuśaḥ sṛṣṭau saṃhāre cāpi saṃhṛtaḥ || 35 ||
BRP229.036.1 dārasaṃyogayuktasya tātedṛṅ me viḍambanā |
BRP229.036.2 itas tṛtīye yad vṛttaṃ mama janmani tac chṛṇu |
BRP229.036.3 kathayāmi samāsena tīrthamāhātmyasambhavam || 36 ||
BRP229.037.1 atītya janmāni bahūni tāta |
BRP229.037.2 nṛdevagandharvamahoragāṇām |
BRP229.037.3 vidyādharāṇāṃ khagakinnarāṇāṃ |
BRP229.037.4 jāto hi vaṃśe sutapā maharṣiḥ || 37 ||
BRP229.038.1 tato mahābhūd acalā hi bhaktir |
BRP229.038.2 janārdane lokapatau madhughne |
BRP229.038.3 vratopavāsair vividhaiś ca bhaktyā |
BRP229.038.4 santoṣitaś cakragadāstradhārī || 38 ||
BRP229.039.1 tuṣṭo 'bhyagāt pakṣipatiṃ mahātmā |
BRP229.039.2 viṣṇuḥ samāruhya varaprado me |
BRP229.039.3 prāhoccaśabdaṃ vriyatāṃ dvijāte |
BRP229.039.4 varo hi yaṃ vāñchasi taṃ pradāsye || 39 ||
BRP229.040.1 tato 'ham ūce harim īśitāraṃ |
BRP229.040.2 tuṣṭo 'si cet keśava tad vṛṇomi |
BRP229.040.3 yā sā tvadīyā paramā hi māyā |
BRP229.040.4 tāṃ vettum icchāmi janārdano 'ham || 40 ||
BRP229.041.1 athābravīn me madhukaiṭabhāriḥ |
BRP229.041.2 kiṃ te tayā brahman māyayā vai |
BRP229.041.3 dharmārthakāmāni dadāni tubhyaṃ |
BRP229.041.4 putrāṇi mukhyāni nirāmayatvam || 41 ||
BRP229.042.1 tato murāriṃ punar uktavān ahaṃ |
BRP229.042.2 bhūyo 'rthadharmārthajigīṣitaiva yat |
BRP229.042.3 māyā tavemām iha vettum icche |
BRP229.042.4 mamādya tāṃ darśaya puṣkarākṣa || 42 ||
BRP229.043.1 tato 'bhyuvācātha nṛsiṃhamukhyaḥ |
BRP229.043.2 śrīśaḥ prabhur viṣṇur idaṃ vaco me |

viṣṇur uvāca:

BRP229.043.3 māyāṃ madīyāṃ nahi vetti kaścin |
BRP229.043.4 na cāpi vā vetsyati kaścid eva || 43 ||
BRP229.044.1 pūrvaṃ surarṣir dvija nāradākhyo |
BRP229.044.2 brahmātmajo 'bhūn mama bhaktiyuktaḥ |
BRP229.044.3 tenāpi pūrvaṃ bhavatā yathaiva |
BRP229.044.4 santoṣito bhaktimatā hi tadvat || 44 ||
BRP229.045.1 varaṃ ca dattaṃ gatavān ahaṃ ca |
BRP229.045.2 sa cāpi vavre varam etad eva |
BRP229.045.3 nivārito mām atimūḍhabhāvād |
BRP229.045.4 bhavān yathaivaṃ vṛtavān varaṃ ca || 45 ||
734
BRP229.046.1 tato mayokto 'mbhasi nārada tvaṃ |
BRP229.046.2 māyāṃ hi me vetsyasi sannimagnaḥ |
BRP229.046.3 tato nimagno 'mbhasi nārado 'sau |
BRP229.046.4 kanyā babhau kāśipateḥ suśīlā || 46 ||
BRP229.047.1 tāṃ yauvanāḍhyām atha cārudharmiṇe |
BRP229.047.2 vidarbharājñas tanayāya vai dadau |
BRP229.047.3 svadharmaṇe so 'pi tayā sametaḥ |
BRP229.047.4 siṣeva kāmān atulān maharṣiḥ || 47 ||
BRP229.048.1 svarge gate 'sau pitari pratāpavān |
BRP229.048.2 rājyaṃ kramāyātam avāpya hṛṣṭaḥ |
BRP229.048.3 vidarbharāṣṭraṃ paripālayānaḥ |
BRP229.048.4 putraiḥ sapautrair bahubhir vṛto 'bhūt || 48 ||
BRP229.049.1 athābhavad bhūmipateḥ sudharmaṇaḥ |
BRP229.049.2 kāśīśvareṇātha samaṃ suyuddham |
BRP229.049.3 tatra kṣayaṃ prāpya saputrapautraṃ |
BRP229.049.4 vidarbharāṭ kāśipatiś ca yuddhe || 49 ||
BRP229.050.1 tataḥ suśīlā pitaraṃ saputraṃ |
BRP229.050.2 jñātvā patiṃ cāpi saputrapautram |
BRP229.050.3 purād viniḥsṛtya raṇāvaniṃ gatā |
BRP229.050.4 dṛṣṭvā suśīlā kadanaṃ mahāntam || 50 ||
BRP229.051.1 bhartur bale tatra pitur bale ca |
BRP229.051.2 duḥkhānvitā sā suciraṃ vilapya |
BRP229.051.3 jagāma sā mātaram ārtarūpā |
BRP229.051.4 bhrātṝn sutān bhrātṛsutān sapautrān || 51 ||
BRP229.052.1 bhartāram eṣā pitaraṃ ca gṛhya |
BRP229.052.2 mahāśmaśāne ca mahācitiṃ sā |
BRP229.052.3 kṛtvā hutāśaṃ pradadau svayaṃ ca |
BRP229.052.4 yadā samiddho hutabhug babhūva || 52 ||
BRP229.053.1 tadā suśīlā praviveśa vegād |
BRP229.053.2 dhā putra hā putra iti bruvāṇā |
BRP229.053.3 tadā punaḥ sā munir nārado 'bhūt |
BRP229.053.4 sa cāpi vahniḥ sphaṭikāmalābhaḥ || 53 ||
BRP229.054.1 pūrṇaṃ saro 'bhūd atha cottatāra |
BRP229.054.2 tasyāgrato devavaras tu keśavaḥ |
BRP229.054.3 ..............................|
BRP229.054.4 prahasya devarṣim uvāca nāradam || 54 ||
BRP229.055.1 kas te tu putro vada me maharṣe |
BRP229.055.2 mṛtaṃ ca kaṃ śocasi naṣṭabuddhiḥ |
BRP229.055.3 vrīḍānvito 'bhūd atha nārado 'sau |
BRP229.055.4 tato 'ham enaṃ punar eva cāha || 55 ||
BRP229.056.1 itīdṛśā nārada kaṣṭarūpā |
BRP229.056.2 māyā madīyā kamalāsanādyaiḥ |
735
BRP229.056.3 śakyā na vettuṃ samahendrarudraiḥ |
BRP229.056.4 kathaṃ bhavān vetsyati durvibhāvyām || 56 ||
BRP229.057.1 sa vākyam ākarṇya mahāmaharṣir |
BRP229.057.2 uvāca bhaktiṃ mama dehi viṣṇo |
BRP229.057.3 prāpte 'tha kāle smaraṇaṃ tathaiva |
BRP229.057.4 sadā ca sandarśanam īśa te 'stu || 57 ||
BRP229.058.1 yatrāham ārtaś citim adya rūḍhas |
BRP229.058.2 tat tīrtham astv acyutapāpahantrā |
BRP229.058.3 adhiṣṭhitaṃ keśava nityam eva |
BRP229.058.4 tvayā sahāsaṃ kamalodbhavena || 58 ||
BRP229.059.1 tato mayokto dvija nārado 'sau |
BRP229.059.2 tīrthaṃ sitode hi citis tavāstu |
BRP229.059.3 sthāsyāmy ahaṃ cātra sadaiva viṣṇur |
BRP229.059.4 maheśvaraḥ sthāsyati cottareṇa || 59 ||
BRP229.060.1 yadā virañcer vadanaṃ trinetraḥ |
BRP229.060.2 sa cchetsyateyaṃ ca mamogravācam |
BRP229.060.3 tadā kapālasya tu mocanāya |
BRP229.060.4 sameṣyate tīrtham idaṃ tvadīyam || 60 ||
BRP229.061.1 snātasya tīrthe tripurāntakasya |
BRP229.061.2 patiṣyate bhūmitale kapālam |
BRP229.061.3 tatas tu tīrtheti kapālamocanaṃ |
BRP229.061.4 khyātaṃ pṛthivyāṃ ca bhaviṣyate tat || 61 ||
BRP229.062.1 tadā prabhṛty ambudavāhano 'sau |
BRP229.062.2 na mokṣyate tīrthavaraṃ supuṇyam |
BRP229.062.3 na caiva tasmin dvija sampracakṣate |
BRP229.062.4 tat kṣetram ugraṃ tv atha brahmavadhyā || 62 ||
BRP229.063.1 yadā na mokṣaty amarārihantā |
BRP229.063.2 tat kṣetramukhyaṃ mahad āptapuṇyam |
BRP229.063.3 tadā vimukteti surai rahasyaṃ |
BRP229.063.4 tīrthaṃ stutaṃ puṇyadam avyayākhyam || 63 ||
BRP229.064.1 kṛtvā tu pāpāni naro mahānti |
BRP229.064.2 tasmin praviṣṭaḥ śucir apramādī |
BRP229.064.3 yadā tu māṃ cintayate sa śuddhaḥ |
BRP229.064.4 prayāti mokṣaṃ bhagavatprasādāt || 64 ||
BRP229.065.1 bhūtvā tasmin rudrapiśācasañjño |
BRP229.065.2 yonyantare duḥkham upāśnute 'sau |
BRP229.065.3 vimuktapāpo bahuvarṣapūgair |
BRP229.065.4 utpattim āyāsyati vipragehe || 65 ||
BRP229.066.1 śucir yatātmāsya tato 'ntakāle |
BRP229.066.2 rudro hitaṃ tārakam asya kīrtayet |
BRP229.066.3 ity evam uktvā dvijavarya nāradaṃ |
BRP229.066.4 gato 'smi dugdhārṇavam ātmageham || 66 ||
736
BRP229.067.1 sa cāpi vipras tridivaṃ cacāra |
BRP229.067.2 gandharvarājena samarcyamānaḥ |
BRP229.067.3 etat tavoktaṃ nanu bodhanāya |
BRP229.067.4 māyā madīyā nahi śakyate sā || 67 ||
BRP229.068.1 jñātuṃ bhavān icchati cet tato 'dya |
BRP229.068.2 evaṃ viśasvāpsu ca vetsi yena |
BRP229.068.3 evaṃ dvijātir hariṇā prabodhito |
BRP229.068.4 bhāvyarthayogān nimamajja toye || 68 ||
BRP229.069.1 kokāmukhe tāta tato hi kanyā |
BRP229.069.2 cāṇḍālaveśmany abhavad dvijaḥ saḥ |
BRP229.069.3 rūpānvitā śīlaguṇopapannā |
BRP229.069.4 avāpa sā yauvanam āsasāda || 69 ||
BRP229.070.1 cāṇḍālaputreṇa subāhunāpi |
BRP229.070.2 vivāhitā rūpavivarjitena |
BRP229.070.3 patir na tasyā hi mato babhūva |
BRP229.070.4 sā tasya caivābhimatā babhūva || 70 ||
BRP229.071.1 putradvayaṃ netrahīnaṃ babhūva |
BRP229.071.2 kanyā ca paścād badhirā tathānyā |
BRP229.071.3 patir daridras tv atha sāpi mugdhā |
BRP229.071.4 nadīgatā roditi tatra nityam || 71 ||
BRP229.072.1 gatā kadācit kalaśaṃ gṛhītvā |
BRP229.072.2 sāntar jalaṃ snātum atha praviṣṭā |
BRP229.072.3 yāvad dvijo 'sau punar eva tāvaj |
BRP229.072.4 jātaḥ kriyāyogarataḥ suśīlaḥ || 72 ||
BRP229.073.1 tasyāḥ sa bhartātha ciraṅgateti |
BRP229.073.2 draṣṭuṃ jagāmātha nadīṃ supuṇyām |
BRP229.073.3 dadarśa kumbhaṃ na ca tāṃ taṭasthāṃ |
BRP229.073.4 tato 'tiduḥkhāt praruroda nādayan || 73 ||
BRP229.074.1 tato 'ndhayugmaṃ badhirā ca kanyā |
BRP229.074.2 duḥkhānvitāsau samupājagāma |
BRP229.074.3 te vai rudantaṃ pitaraṃ ca dṛṣṭvā |
BRP229.074.4 duḥkhānvitā vai rurudur bhṛśārtāḥ || 74 ||
BRP229.075.1 tataḥ sa papraccha nadītaṭasthān |
BRP229.075.2 dvijān bhavadbhir yadi yoṣid ekā |
BRP229.075.3 dṛṣṭā tu toyārtham upādravantī |
BRP229.075.4 ākhyāta te procur imāṃ praviṣṭā || 75 ||
BRP229.076.1 nadīṃ na bhūyas tu samuttatāra |
BRP229.076.2 etāvad eveha samīhitaṃ naḥ |
BRP229.076.3 sa tadvaco ghorataraṃ niśamya |
BRP229.076.4 ruroda śokāśrupariplutākṣaḥ || 76 ||
BRP229.077.1 taṃ vai rudantaṃ sasutaṃ sakanyaṃ |
BRP229.077.2 dṛṣṭvāham ārtaḥ sutarāṃ babhūva |
BRP229.077.3 ārtiś ca me 'bhūd atha saṃsmṛtiś ca |
BRP229.077.4 cāṇḍālayoṣāham iti kṣitīśa || 77 ||
737
BRP229.078.1 tato 'bravaṃ taṃ nṛpate mataṅgaṃ |
BRP229.078.2 kimartham ārtena hi rudyate tvayā |
BRP229.078.3 tasyā na lābho bhavitātimaurkhyād |
BRP229.078.4 ākranditeneha vṛthā hi kiṃ te || 78 ||
BRP229.079.1 sa mām uvācātmajayugmam andhaṃ |
BRP229.079.2 kanyā caikā badhireyaṃ tathaiva |
BRP229.079.3 kathaṃ dvijāte adhunārtam etam |
BRP229.079.4 āśvāsayiṣye 'py atha poṣayiṣye || 79 ||
BRP229.080.1 ity evam uktvā sa sutaiś ca sārdhaṃ |
BRP229.080.2 phūtkṛtya phūtkṛtya ca roditi sma |
BRP229.080.3 yathā yathā roditi sa śvapākas |
BRP229.080.4 tathā tathā me hy abhavat kṛtāpi || 80 ||
BRP229.081.1 tato 'ham ārtaṃ tu nivārya taṃ vai |
BRP229.081.2 svavaṃśavṛttāntam athācacakṣe |
BRP229.081.3 tataḥ sa duḥkhāt saha putrakaiḥ |
BRP229.081.4 saṃviveśa kokāmukham ārtarūpaḥ || 81 ||
BRP229.082.1 praviṣṭamātre salile mataṅgas |
BRP229.082.2 tīrthaprabhāvāc ca vimuktapāpaḥ |
BRP229.082.3 vimānam āruhya śaśiprakāśaṃ |
BRP229.082.4 yayau divaṃ tāta mamopapaśyataḥ || 82 ||
BRP229.083.1 tasmin praviṣṭe salile mṛte ca |
BRP229.083.2 mamārtir āsīd atimohakartrī |
BRP229.083.3/ tato 'tipuṇye nṛpavarya kokā BRP229.083.4 jale praviṣṭas tridivaṃ gataś ca || 83 ||
BRP229.084.1 bhūyo 'bhavaṃ vaiśyakule vyathārto |
BRP229.084.2 jātismaras tīrthavaraprasādāt |
BRP229.084.3 tato 'tinirviṇṇamanā gato 'haṃ |
BRP229.084.4 kokāmukhaṃ saṃyatavākyacittaḥ || 84 ||
BRP229.085.1 vrataṃ samāsthāya kalevaraṃ svaṃ |
BRP229.085.2 saṃśoṣayitvā divam āruroha |
BRP229.085.3 tasmāc cyutas tvadbhavane ca jāto |
BRP229.085.4 jātismaras tāta hariprasādāt || 85 ||
BRP229.086.1 so 'haṃ samārādhya murāridevaṃ |
BRP229.086.2 kokāmukhe tyaktaśubhāśubhecchaḥ |
BRP229.086.3 ity evam uktvā pitaraṃ praṇamya |
BRP229.086.4 gatvā ca kokāmukham agratīrtham |
BRP229.086.5 viṣṇuṃ samārādhya varāharūpam |
BRP229.086.6 avāpa siddhiṃ manujarṣabho 'sau || 86 ||
BRP229.087.1 itthaṃ sa kāmadamanaḥ sahaputrapautraḥ |
BRP229.087.2 kokāmukhe tīrthavare supuṇye |
BRP229.087.3 tyaktvā tanuṃ doṣamayīṃ tatas tu |
BRP229.087.4 gato divaṃ sūryasamair vimānaiḥ || 87 ||
738
BRP229.088.1 evaṃ mayoktā parameśvarasya |
BRP229.088.2 māyā surāṇām api durvicintyā |
BRP229.088.3 svapnendrajālapratimā murārer |
BRP229.088.4 yayā jagan moham upaiti viprāḥ || 88 ||