Chapter 23: Description of the heavenly worlds; Viṣṇu and his Śakti

SS 59-61

munaya ūcuḥ:

BRP023.001.1 kathitaṃ bhavatā sarvam asmākaṃ sakalaṃ tathā |
BRP023.001.2 bhuvarlokādikāṃl lokāñ śrotum icchāmahe vayam || 1 ||
BRP023.002.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathā tathā |
BRP023.002.2 samācakṣva mahābhāga yathāval lomaharṣaṇa || 2 ||

lomaharṣaṇa uvāca:

BRP023.003.1 ravicandramasor yāvan mayūkhair avabhāsyate |
BRP023.003.2 sasamudrasaricchailā tāvatī pṛthivī smṛtā || 3 ||
BRP023.004.1 yāvatpramāṇā pṛthivī vistāraparimaṇḍalā |
BRP023.004.2 nabhas tāvatpramāṇaṃ hi vistāraparimaṇḍalam || 4 ||
BRP023.005.1 bhūmer yojanalakṣe tu sauraṃ viprās tu maṇḍalam |
BRP023.005.2 lakṣe divākarāc cāpi maṇḍalaṃ śaśinaḥ sthitam || 5 ||
BRP023.006.1 pūrṇe śatasahasre tu yojanānāṃ niśākarāt |
BRP023.006.2 nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate || 6 ||
BRP023.007.1 dvilakṣe cottare viprā budho nakṣatramaṇḍalāt |
BRP023.007.2 tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ || 7 ||
BRP023.008.1 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ |
BRP023.008.2 lakṣadvayena bhaumasya sthito devapurohitaḥ || 8 ||
BRP023.009.1 saurir bṛhaspater ūrdhvaṃ dvilakṣe samavasthitaḥ |
BRP023.009.2 saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottamāḥ || 9 ||
BRP023.010.1 ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ |
BRP023.010.2 meḍhībhūtaḥ samastasya jyotiś cakrasya vai dhruvaḥ || 10 ||
91
BRP023.011.1 trailokyam etat kathitaṃ saṅkṣepeṇa dvijottamāḥ |
BRP023.011.2 ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā || 11 ||
BRP023.012.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ |
BRP023.012.2 ekayojanakoṭī tu maharloko vidhīyate || 12 ||
BRP023.013.1 dve koṭyau tu jano loko yatra te brahmaṇaḥ sutāḥ |
BRP023.013.2 sanandanādyāḥ kathitā viprāś cāmalacetasaḥ || 13 ||
BRP023.014.1 caturguṇottaraṃ cordhvaṃ janalokāt tapaḥ smṛtam |
BRP023.014.2 vairājā yatra te devāḥ sthitā dehavivarjitāḥ || 14 ||
BRP023.015.1 ṣaḍguṇena tapolokāt satyaloko virājate |
BRP023.015.2 apunarmārakaṃ yatra siddhādimunisevitam || 15 ||
BRP023.016.1 pādagamyaṃ tu yat kiñcid vastv asti pṛthivīmayam |
BRP023.016.2 sa bhūrlokaḥ samākhyāto vistāro 'sya mayoditaḥ || 16 ||
BRP023.017.1 bhūmisūryāntaraṃ yat tu siddhādimunisevitam |
BRP023.017.2 bhuvarlokas tu so 'py ukto dvitīyo munisattamāḥ || 17 ||
BRP023.018.1 dhruvasūryāntaraṃ yat tu niyutāni caturdaśa |
BRP023.018.2 svarlokaḥ so 'pi kathito lokasaṃsthānacintakaiḥ || 18 ||
BRP023.019.1 trailokyam etat kṛtakaṃ vipraiś ca paripaṭhyate |
BRP023.019.2 janas tapas tathā satyam iti cākṛtakaṃ trayam || 19 ||
BRP023.020.1 kṛtakākṛtako madhye maharloka iti smṛtaḥ |
BRP023.020.2 śūnyo bhavati kalpānte yo 'ntaṃ na ca vinaśyati || 20 ||
BRP023.021.1 ete sapta mahālokā mayā vaḥ kathitā dvijāḥ |
BRP023.021.2 pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ || 21 ||
BRP023.022.1 etad aṇḍakaṭāhena tiryag ūrdhvam adhas tathā |
BRP023.022.2 kapitthasya yathā bījaṃ sarvato vai samāvṛtam || 22 ||
BRP023.023.1 daśottareṇa payasā dvijāś cāṇḍaṃ ca tad vṛtam |
BRP023.023.2 sa cāmbuparivāro 'sau vahninā veṣṭito bahiḥ || 23 ||
BRP023.024.1 vahnis tu vāyunā vāyur viprās tu nabhasāvṛtaḥ |
BRP023.024.2 ākāśo 'pi muniśreṣṭhā mahatā pariveṣṭitaḥ || 24 ||
BRP023.025.1 daśottarāṇy aśeṣāṇi viprāś caitāni sapta vai |
BRP023.025.2 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam || 25 ||
BRP023.026.1 anantasya na tasyāntaḥ saṅkhyānaṃ cāpi vidyate |
BRP023.026.2 tad anantam asaṅkhyātaṃ pramāṇenāpi vai yataḥ || 26 ||
BRP023.027.1 hetubhūtam aśeṣasya prakṛtiḥ sā parā dvijāḥ |
BRP023.027.2 aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca || 27 ||
BRP023.028.1 īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca |
BRP023.028.2 dāruṇy agnir yathā tailaṃ tile tadvat pumān iha || 28 ||
92
BRP023.029.1 pradhāne 'vasthito vyāpī cetanātmanivedanaḥ |
BRP023.029.2 pradhānaṃ ca pumāṃś caiva sarvabhūtānubhūtayā || 29 ||
BRP023.030.1 viṣṇuśaktyā dvijaśreṣṭhā dhṛtau saṃśrayadharmiṇau |
BRP023.030.2 tayoḥ saiva pṛthagbhāve kāraṇaṃ saṃśrayasya ca || 30 ||
BRP023.031.1 kṣobhakāraṇabhūtā ca sargakāle dvijottamāḥ |
BRP023.031.2 yathā śaityaṃ jale vāto bibharti kaṇikāgatam || 31 ||
BRP023.032.1 jagac chaktis tathā viṣṇoḥ pradhānapuruṣātmakam |
BRP023.032.2 yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ || 32 ||
BRP023.033.1 ādyabījāt prabhavati bījāny anyāni vai tataḥ |
BRP023.033.2 prabhavanti tatas tebhyo bhavanty anye pare drumāḥ || 33 ||
BRP023.034.1 te 'pi tallakṣaṇadravyakāraṇānugatā dvijāḥ |
BRP023.034.2 evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ || 34 ||
BRP023.035.1 viśeṣāntās tatas tebhyaḥ sambhavanti surādayaḥ |
BRP023.035.2 tebhyaś ca putrās teṣāṃ tu putrāṇāṃ parame sutāḥ || 35 ||
BRP023.036.1 bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ |
BRP023.036.2 bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā || 36 ||
BRP023.037.1 sannidhānād yathākāśakālādyāḥ kāraṇaṃ taroḥ |
BRP023.037.2 tathaivāpariṇāmena viśvasya bhagavān hariḥ || 37 ||
BRP023.038.1 vrīhibīje yathā mūlaṃ nālaṃ pattrāṅkurau tathā |
BRP023.038.2 kāṇḍakoṣās tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulaḥ || 38 ||
BRP023.039.1 tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ |
BRP023.039.2 prarohahetusāmagryam āsādya munisattamāḥ || 39 ||
BRP023.040.1 tathā karmasv anekeṣu devādyās tanavaḥ sthitāḥ |
BRP023.040.2 viṣṇuśaktiṃ samāsādya praroham upayānti vai || 40 ||
BRP023.041.1 sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat |
BRP023.041.2 jagac ca yo yatra cedaṃ yasmin vilayam eṣyati || 41 ||
BRP023.042.1 tad brahma paramaṃ dhāma sadasat paramaṃ padam |
BRP023.042.2 yasya sarvam abhedena jagad etac carācaram || 42 ||
BRP023.043.1 sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ |
BRP023.043.2 tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati || 43 ||
BRP023.044.1 kartā kriyāṇāṃ sa ca ijyate kratuḥ |
BRP023.044.2 sa eva tatkarmaphalaṃ ca tasya yat |
BRP023.044.3 yugādi yasmāc ca bhaved aśeṣato |
BRP023.044.4 harer na kiñcid vyatiriktam asti tat || 44 ||