750

Chapter 233: Description of occasional dissolution (cont.)

SS 377-379

vyāsa uvāca:

BRP233.001.1 saptarṣisthānam ākramya sthite 'mbhasi dvijottamāḥ |
BRP233.001.2 ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ || 1 ||
BRP233.002.1 atha niḥśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ |
BRP233.002.2 nāśaṃ nayati bho viprā varṣāṇām adhikaṃ śatam || 2 ||
BRP233.003.1 sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ |
BRP233.003.2 anādir ādir viśvasya pītvā vāyum aśeṣataḥ || 3 ||
BRP233.004.1 ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ |
BRP233.004.2 brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ || 4 ||
BRP233.005.1 janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ |
BRP233.005.2 brahmalokagataiś caiva cintyamāno mumukṣubhiḥ || 5 ||
BRP233.006.1 ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ |
BRP233.006.2 ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ || 6 ||
BRP233.007.1 eṣa naimittiko nāma viprendrāḥ pratisañcaraḥ |
BRP233.007.2 nimittaṃ tatra yac chete brahmarūpadharo hariḥ || 7 ||
BRP233.008.1 yadā jāgarti sarvātmā sa tadā ceṣṭate jagat |
BRP233.008.2 nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute || 8 ||
BRP233.009.1 padmayoner dinaṃ yat tu caturyugasahasravat |
BRP233.009.2 ekārṇavakṛte loke tāvatī rātrir ucyate || 9 ||
BRP233.010.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ |
BRP233.010.2 brahmasvarūpadhṛg viṣṇur yathā vaḥ kathitaṃ purā || 10 ||
BRP233.011.1 ity eṣa kalpasaṃhāro antarapralayo dvijāḥ |
BRP233.011.2 naimittiko vaḥ kathitaḥ śṛṇudhvaṃ prākṛtaṃ param || 11 ||
BRP233.012.1 avṛṣṭyagnyādibhiḥ samyak kṛte śayyālaye dvijāḥ |
BRP233.012.2 samasteṣv eva lokeṣu pātāleṣv akhileṣu ca || 12 ||
BRP233.013.1 mahadāder vikārasya viśeṣāt tatra saṅkṣaye |
BRP233.013.2 kṛṣṇecchākārite tasmin pravṛtte pratisañcare || 13 ||
BRP233.014.1 āpo grasanti vai pūrvaṃ bhūmer gandhādikaṃ guṇam |
BRP233.014.2 āttagandhā tato bhūmiḥ pralayāya prakalpate || 14 ||
BRP233.015.1 pranaṣṭe gandhatanmātre bhavaty urvī jalātmikā |
BRP233.015.2 āpas tadā pravṛttās tu vegavatyo mahāsvanāḥ || 15 ||
BRP233.016.1 sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca |
BRP233.016.2 salilenaivormimatā lokālokaḥ samantataḥ || 16 ||
BRP233.017.1 apām api guṇo yas tu jyotiṣā pīyate tu saḥ |
BRP233.017.2 naśyanty āpaḥ sutaptāś ca rasatanmātrasaṅkṣayāt || 17 ||
BRP233.018.1 tataś cāpo 'mṛtarasā jyotiṣṭvaṃ prāpnuvanti vai |
BRP233.018.2 agnyavasthe tu salile tejasā sarvato vṛte || 18 ||
BRP233.019.1 sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tadā |
BRP233.019.2 sarvam āpūryato cābhis tadā jagad idaṃ śanaiḥ || 19 ||
751
BRP233.020.1 arcibhiḥ santate tasmiṃs tiryag ūrdhvam adhas tathā |
BRP233.020.2 jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram || 20 ||
BRP233.021.1 pralīne ca tatas tasmin vāyubhūte 'khilātmake |
BRP233.021.2 pranaṣṭe rūpatanmātre kṛtarūpo vibhāvasuḥ || 21 ||
BRP233.022.1 praśāmyati tadā jyotir vāyur dodhūyate mahān |
BRP233.022.2 nirāloke tadā loke vāyusaṃsthe ca tejasi || 22 ||
BRP233.023.1 tataḥ pralayam āsādya vāyusambhavam ātmanaḥ |
BRP233.023.2 ūrdhvaṃ ca vāyus tiryak ca dodhavīti diśo daśa || 23 ||
BRP233.024.1 vāyos tv api guṇaṃ sparśam ākāśaṃ grasate tataḥ |
BRP233.024.2 praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam || 24 ||
BRP233.025.1 arūpam arasasparśam agandhavad amūrtimat |
BRP233.025.2 sarvam āpūrayac caiva sumahat tat prakāśate || 25 ||
BRP233.026.1 parimaṇḍalatas tat tu ākāśaṃ śabdalakṣaṇam |
BRP233.026.2 śabdamātraṃ tathākāśaṃ sarvam āvṛtya tiṣṭhati || 26 ||
BRP233.027.1 tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ |
BRP233.027.2 bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai || 27 ||
BRP233.028.1 abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ |
BRP233.028.2 bhūtādiṃ grasate cāpi mahābuddhir vicakṣaṇā || 28 ||
BRP233.029.1 urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā |
BRP233.029.2 evaṃ sapta mahābuddhiḥ kramāt prakṛtayas tathā || 29 ||
BRP233.030.1 pratyāhārais tu tāḥ sarvāḥ praviśanti parasparam |
BRP233.030.2 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate || 30 ||
BRP233.031.1 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam |
BRP233.031.2 udakāvaraṇaṃ hy atra jyotiṣā pīyate tu tat || 31 ||
BRP233.032.1 jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ |
BRP233.032.2 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān || 32 ||
BRP233.033.1 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvijāḥ |
BRP233.033.2 guṇasāmyam anudriktam anyūnaṃ ca dvijottamāḥ || 33 ||
BRP233.034.1 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param |
BRP233.034.2 ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī || 34 ||
BRP233.035.1 vyaktasvarūpam avyakte tasyāṃ viprāḥ pralīyate |
BRP233.035.2 ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā punaḥ || 35 ||
BRP233.036.1 so 'py aṃśaḥ sarvabhūtasya dvijendrāḥ paramātmanaḥ |
BRP233.036.2 naśyanti sarvā yatrāpi nāmajātyādikalpanāḥ || 36 ||
BRP233.037.1 sattāmātrātmake jñeye jñānātmany ātmanaḥ pare |
BRP233.037.2 sa brahma tat paraṃ dhāma paramātmā pareśvaraḥ || 37 ||
BRP233.038.1 sa viṣṇuḥ sarvam evedaṃ yato nāvartate punaḥ |
BRP233.038.2 prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī || 38 ||
BRP233.039.1 puruṣaś cāpy ubhāv etau līyete paramātmani |
BRP233.039.2 paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ || 39 ||
752
BRP233.040.1 viṣṇunāmnā sa vedeṣu vedānteṣu ca gīyate |
BRP233.040.2 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam || 40 ||
BRP233.041.1 tābhyām ubhābhyāṃ puruṣair yajñamūrtiḥ sa ijyate |
BRP233.041.2 ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau || 41 ||
BRP233.042.1 yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ |
BRP233.042.2 jñānātmā jñānayogena jñānamūrtiḥ sa ijyate || 42 ||
BRP233.043.1 nivṛttair yogamārgaiś ca viṣṇur muktiphalapradaḥ |
BRP233.043.2 hrasvadīrghaplutair yat tu kiñcid vastv abhidhīyate || 43 ||
BRP233.044.1 yac ca vācām aviṣayas tat sarvaṃ viṣṇur avyayaḥ |
BRP233.044.2 vyaktaḥ sa evam avyaktaḥ sa eva puruṣo 'vyayaḥ || 44 ||
BRP233.045.1 paramātmā ca viśvātmā viśvarūpadharo hariḥ |
BRP233.045.2 vyaktāvyaktātmikā tasmin prakṛtiḥ sā vilīyate || 45 ||
BRP233.046.1 puruṣaś cāpi bho viprā yas tad avyākṛtātmani |
BRP233.046.2 dviparārdhātmakaḥ kālaḥ kathito yo mayā dvijāḥ || 46 ||
BRP233.047.1 tad ahas tasya viprendrā viṣṇor īśasya kathyate |
BRP233.047.2 vyakte tu prakṛtau līne prakṛtyāṃ puruṣe tathā || 47 ||
BRP233.048.1 tatrāsthite niśā tasya tatpramāṇā tapodhanāḥ |
BRP233.048.2 naivāhas tasya ca niśā nityasya paramātmanaḥ || 48 ||
BRP233.049.1 upacārāt tathāpy etat tasyeśasya tu kathyate |
BRP233.049.2 ity eṣa muniśārdūlāḥ kathitaḥ prākṛto layaḥ || 49 ||