Chapter 234: On suffering and final release from existence (absolute dissolution)

SS 379-380

vyāsa uvāca:

BRP234.001.1 ādhyātmikādi bho viprā jñātvā tāpatrayaṃ budhaḥ |
BRP234.001.2 utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam || 1 ||
BRP234.002.1 ādhyātmiko 'pi dvividhaḥ śārīro mānasas tathā |
BRP234.002.2 śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ || 2 ||
BRP234.003.1 śirorogapratiśyāyajvaraśūlabhagandaraiḥ |
BRP234.003.2 gulmārśaḥśvayathuśvāsacchardyādibhir anekadhā || 3 ||
BRP234.004.1 tathākṣirogātīsārakuṣṭhāṅgāmayasañjñakaiḥ |
BRP234.004.2 bhidyate dehajas tāpo mānasaṃ śrotum arhatha || 4 ||
BRP234.005.1 kāmakrodhabhayadveṣalobhamohaviṣādajaḥ |
BRP234.005.2 śokāsūyāvamānerṣyāmātsaryābhibhavas tathā || 5 ||
BRP234.006.1 mānaso 'pi dvijaśreṣṭhās tāpo bhavati naikadhā |
BRP234.006.2 ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ || 6 ||
BRP234.007.1 mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ |
BRP234.007.2 sarīsṛpādyaiś ca nṛṇāṃ janyate cādhibhautikaḥ || 7 ||
753
BRP234.008.1 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ |
BRP234.008.2 tāpo dvijavaraśreṣṭhāḥ kathyate cādhidaivikaḥ || 8 ||
BRP234.009.1 garbhajanmajarājñānamṛtyunārakajaṃ tathā |
BRP234.009.2 duḥkhaṃ sahasraśo bhedair bhidyate munisattamāḥ || 9 ||
BRP234.010.1 sukumāratanur garbhe jantur bahumalāvṛte |
BRP234.010.2 ulbasaṃveṣṭito bhagnapṛṣṭhagrīvāsthisaṃhatiḥ || 10 ||
BRP234.011.1 atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ |
BRP234.011.2 atitāpibhir atyarthaṃ bādhyamāno 'tivedanaḥ || 11 ||
BRP234.012.1 prasāraṇākuñcanādau nāgānāṃ prabhur ātmanaḥ |
BRP234.012.2 śakṛnmūtramahāpaṅkaśāyī sarvatra pīḍitaḥ || 12 ||
BRP234.013.1 nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha |
BRP234.013.2 āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ || 13 ||
BRP234.014.1 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ |
BRP234.014.2 prājāpatyena vātena pīḍyamānāsthibandhanaḥ || 14 ||
BRP234.015.1 adhomukhas taiḥ kriyate prabalaiḥ sūtimārutaiḥ |
BRP234.015.2 kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ || 15 ||
BRP234.016.1 mūrchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā |
BRP234.016.2 vijñānabhraṃśam āpnoti jātas tu munisattamāḥ || 16 ||
BRP234.017.1 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ |
BRP234.017.2 pūtivraṇān nipatito dharaṇyāṃ krimiko yathā || 17 ||
BRP234.018.1 kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ |
BRP234.018.2 stanapānādikāhāram avāpnoti parecchayā || 18 ||
BRP234.019.1 aśucisrastare suptaḥ kīṭadaṃśādibhis tathā |
BRP234.019.2 bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe || 19 ||
BRP234.020.1 janmaduḥkhāny anekāni janmano 'nantarāṇi ca |
BRP234.020.2 bālabhāve yadāpnoti ādhibhūtādikāni ca || 20 ||
BRP234.021.1 ajñānatamasā channo mūḍhāntaḥkaraṇo naraḥ |
BRP234.021.2 na jānāti kutaḥ ko 'haṃ kutra gantā kimātmakaḥ || 21 ||
BRP234.022.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam |
BRP234.022.2 kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ na cocyate || 22 ||
BRP234.023.1 ko dharmaḥ kaś ca vādharmaḥ kasmin varteta vai katham |
BRP234.023.2 kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat || 23 ||
BRP234.024.1 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat |
BRP234.024.2 avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ || 24 ||
BRP234.025.1 ajñānaṃ tāmaso bhāvaḥ kāryārambhapravṛttayaḥ |
BRP234.025.2 ajñānināṃ pravartante karmalopas tato dvijāḥ || 25 ||
BRP234.026.1 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ |
BRP234.026.2 tasmād ajñānināṃ duḥkham iha cāmutra cottamam || 26 ||
BRP234.027.1 jarājarjaradehaś ca śithilāvayavaḥ pumān |
BRP234.027.2 vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ || 27 ||
754
BRP234.028.1 dūrapranaṣṭanayano vyomāntargatatārakaḥ |
BRP234.028.2 nāsāvivaraniryātaromapuñjaś caladvapuḥ || 28 ||
BRP234.029.1 prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ |
BRP234.029.2 utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ || 29 ||
BRP234.030.1 kṛcchracaṅkramaṇotthānaśayanāsanaceṣṭitaḥ |
BRP234.030.2 mandībhavacchrotranetragalallālāvilānanaḥ || 30 ||
BRP234.031.1 anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ |
BRP234.031.2 tatkṣaṇe 'py anubhūtānām asmartākhilavastunām || 31 ||
BRP234.032.1 sakṛd uccārite vākye samudbhūtamahāśramaḥ |
BRP234.032.2 śvāsakāsāmayāyāsasamudbhūtaprajāgaraḥ || 32 ||
BRP234.033.1 anyenotthāpyate 'nyena tathā saṃveśyate jarī |
BRP234.033.2 bhṛtyātmaputradārāṇām apamānaparākṛtaḥ || 33 ||
BRP234.034.1 prakṣīṇākhilaśaucaś ca vihārāhārasaṃspṛhaḥ |
BRP234.034.2 hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ || 34 ||
BRP234.035.1 anubhūtam ivānyasmiñ janmany ātmaviceṣṭitam |
BRP234.035.2 saṃsmaran yauvane dīrghaṃ niśvasity atitāpitaḥ || 35 ||
BRP234.036.1 evamādīni duḥkhāni jarāyām anubhūya ca |
BRP234.036.2 maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api || 36 ||
BRP234.037.1 ślathagrīvāṅghrihasto 'tha prāpto vepathunā naraḥ |
BRP234.037.2 muhur glāniparaś cāsau muhur jñānabalānvitaḥ || 37 ||
BRP234.038.1 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu |
BRP234.038.2 ete kathaṃ bhaviṣyantīty atīva mamatākulaḥ || 38 ||
BRP234.039.1 marmavidbhir mahārogaiḥ krakacair iva dāruṇaiḥ |
BRP234.039.2 śarair ivāntakasyograiś chidyamānāsthibandhanaḥ || 39 ||
BRP234.040.1 parivartamānatārākṣi hastapādaṃ muhuḥ kṣipan |
BRP234.040.2 saṃśuṣyamāṇatālvoṣṭhakaṇṭho ghuraghurāyate || 40 ||
BRP234.041.1 niruddhakaṇṭhadeśo 'pi udānaśvāsapīḍitaḥ |
BRP234.041.2 tāpena mahatā vyāptas tṛṣā vyāptas tathā kṣudhā || 41 ||
BRP234.042.1 kleśād utkrāntim āpnoti yāmyakiṅkarapīḍitaḥ |
BRP234.042.2 tataś ca yātanādehaṃ kleśena pratipadyate || 42 ||
BRP234.043.1 etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām |
BRP234.043.2 śṛṇudhvaṃ narake yāni prāpyante puruṣair mṛtaiḥ || 43 ||
BRP234.044.1 yāmyakiṅkarapāśādigrahaṇaṃ daṇḍatāḍanam |
BRP234.044.2 yamasya darśanaṃ cogram ugramārgavilokanam || 44 ||
BRP234.045.1 karambhavālukāvahniyantraśastrādibhīṣaṇe |
BRP234.045.2 pratyekaṃ yātanāyāś ca yātanādi dvijottamāḥ || 45 ||
BRP234.046.1 krakacaiḥ pīḍyamānānāṃ mṛṣāyāṃ cāpi dhmāpyatām |
BRP234.046.2 kuṭhāraiḥ pāṭyamānānāṃ bhūmau cāpi nikhanyatām || 46 ||
BRP234.047.1 śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām |
BRP234.047.2 gṛdhraiḥ sambhakṣyamāṇānāṃ dvīpibhiś copabhujyatām || 47 ||
755
BRP234.048.1 kvathyatāṃ tailamadhye ca klidyatāṃ kṣārakardame |
BRP234.048.2 uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ || 48 ||
BRP234.049.1 narake yāni duḥkhāni pāpahetūdbhavāni vai |
BRP234.049.2 prāpyante nārakair viprās teṣāṃ saṅkhyā na vidyate || 49 ||
BRP234.050.1 na kevalaṃ dvijaśreṣṭhā narake duḥkhapaddhatiḥ |
BRP234.050.2 svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ || 50 ||
BRP234.051.1 punaś ca garbho bhavati jāyate ca punar naraḥ |
BRP234.051.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca || 51 ||
BRP234.052.1 jātamātraś ca mriyate bālabhāve ca yauvane |
BRP234.052.2 yad yat prītikaraṃ puṃsāṃ vastu viprāḥ prajāyate || 52 ||
BRP234.053.1 tad eva duḥkhavṛkṣasya bījatvam upagacchati |
BRP234.053.2 kalatraputramitrādigṛhakṣetradhanādikaiḥ || 53 ||
BRP234.054.1 kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham |
BRP234.054.2 iti saṃsāraduḥkhārkatāpatāpitacetasām || 54 ||
BRP234.055.1 vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām |
BRP234.055.2 tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ || 55 ||
BRP234.056.1 garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ |
BRP234.056.2 nirastātiśayāhlādaṃ sukhabhāvaikalakṣaṇam || 56 ||
BRP234.057.1 bheṣajaṃ bhagavatprāptir ekā cātyantikī matā |
BRP234.057.2 tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ || 57 ||
BRP234.058.1 tatprāptihetur jñānaṃ ca karma coktaṃ dvijottamāḥ |
BRP234.058.2 āgamotthaṃ vivekāc ca dvidhā jñānaṃ tathocyate || 58 ||
BRP234.059.1 śabdabrahmāgamamayaṃ paraṃ brahma vivekajam |
BRP234.059.2 andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam || 59 ||
BRP234.060.1 yathā sūryas tathā jñānaṃ yad vai viprā vivekajam |
BRP234.060.2 manur apy āha vedārthaṃ smṛtvā yan munisattamāḥ || 60 ||
BRP234.061.1 tad etac chrūyatām atra sambandhe gadato mama |
BRP234.061.2 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat || 61 ||
BRP234.062.1 śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati |
BRP234.062.2 dve vidye vai veditavye iti cātharvaṇī śrutiḥ || 62 ||
BRP234.063.1 parayā hy akṣaraprāptir ṛgvedādimayāparā |
BRP234.063.2 yat tad avyaktam ajaram acintyam ajam avyayam || 63 ||
BRP234.064.1 anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam |
BRP234.064.2 vittaṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam || 64 ||
BRP234.065.1 vyāpyaṃ vyāptaṃ yataḥ sarvaṃ tad vai paśyanti sūrayaḥ |
BRP234.065.2 tad brahma paramaṃ dhāma tad dheyaṃ mokṣakāṅkṣibhiḥ || 65 ||
BRP234.066.1 śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam |
BRP234.066.2 utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim || 66 ||
BRP234.067.1 vetti vidyām avidyāṃ ca sa vācyo bhagavān iti |
BRP234.067.2 jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ || 67 ||
756
BRP234.068.1 bhagavacchabdavācyāni vinā heyair guṇādibhiḥ |
BRP234.068.2 sarvāṇi tatra bhūtāni nivasanti parātmani || 68 ||
BRP234.069.1 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ |
BRP234.069.2 uvācedaṃ maharṣibhyaḥ purā pṛṣṭaḥ prajāpatiḥ || 69 ||
BRP234.070.1 nāmavyākhyām anantasya vāsudevasya tattvataḥ |
BRP234.070.2 bhūteṣu vasate yo 'ntar vasanty atra ca tāni yat |
BRP234.070.3 dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ || 70 ||
BRP234.071.1 sa sarvabhūtaprakṛtir guṇāṃś ca |
BRP234.071.2 doṣāṃś ca sarvān saguṇo hy atītaḥ |
BRP234.071.3 atītasarvāvaraṇo 'khilātmā |
BRP234.071.4 tenāvṛtaṃ yad bhuvanāntarālam || 71 ||
BRP234.072.1 samastakalyāṇaguṇātmako hi |
BRP234.072.2 svaśaktileśādṛtabhūtasargaḥ |
BRP234.072.3 icchāgṛhītābhimatorudehaḥ |
BRP234.072.4 saṃsādhitāśeṣajagaddhito 'sau || 72 ||
BRP234.073.1 tejobalaiśvaryamahāvarodhaḥ |
BRP234.073.2 svavīryaśaktyādiguṇaikarāśiḥ |
BRP234.073.3 paraḥ parāṇāṃ sakalā na yatra |
BRP234.073.4 kleśādayaḥ santi parāpareśe || 73 ||
BRP234.074.1 sa īśvaro vyaṣṭisamaṣṭirūpo |
BRP234.074.2 'vyaktasvarūpaḥ prakaṭasvarūpaḥ |
BRP234.074.3 sarveśvaraḥ sarvadṛk sarvavettā |
BRP234.074.4 samastaśaktiḥ parameśvarākhyaḥ || 74 ||
BRP234.075.1 sañjñāyate yena tad astadoṣaṃ |
BRP234.075.2 śuddhaṃ paraṃ nirmalam ekarūpam |
BRP234.075.3 sandṛśyate vāpy atha gamyate vā |
BRP234.075.4 taj jñānam ajñānam ato 'nyad uktam || 75 ||