Chapter 235: Description of the practice of Yoga

SS 380-381

munaya ūcuḥ:

BRP235.001.1 idānīṃ brūhi yogaṃ ca duḥkhasaṃyogabheṣajam |
BRP235.001.2 yaṃ viditvāvyayaṃ tatra yuñjāmaḥ puruṣottamam || 1 ||
BRP235.002.1 śrutvā sa vacanaṃ teṣāṃ kṛṣṇadvaipāyanas tadā |
BRP235.002.2 abravīt paramaprīto yogī yogavidāṃ varaḥ || 2 ||

vyāsa uvāca:

BRP235.003.1 yogaṃ vakṣyāmi bho viprāḥ śṛṇudhvaṃ bhavanāśanam |
BRP235.003.2 yam abhyasyāpnuyād yogī mokṣaṃ paramadurlabham || 3 ||
757
BRP235.004.1 śrutvādau yogaśāstrāṇi gurum ārādhya bhaktitaḥ |
BRP235.004.2 itihāsaṃ purāṇaṃ ca vedāṃś caiva vicakṣaṇaḥ || 4 ||
BRP235.005.1 āhāraṃ yogadoṣāṃś ca deśakālaṃ ca buddhimān |
BRP235.005.2 jñātvā samabhyased yogaṃ nirdvandvo niṣparigrahaḥ || 5 ||
BRP235.006.1 bhuñjan saktuṃ yavāgūṃ ca takramūlaphalaṃ payaḥ |
BRP235.006.2 yāvakaṃ kaṇapiṇyākam āhāraṃ yogasādhanam || 6 ||
BRP235.007.1 na manovikale dhmāte na śrānte kṣudhite tathā |
BRP235.007.2 na dvandve na ca śīte ca na coṣṇe nānilātmake || 7 ||
BRP235.008.1 saśabde na jalābhyāse jīrṇagoṣṭhe catuṣpathe |
BRP235.008.2 sarīsṛpe śmaśāne ca na nadyante 'gnisannidhau || 8 ||
BRP235.009.1 na caitye na ca valmīke sabhaye kūpasannidhau |
BRP235.009.2 na śuṣkaparṇanicaye yogaṃ yuñjīta karhicit || 9 ||
BRP235.010.1 deśān etān anādṛtya mūḍhatvād yo yunakti vai |
BRP235.010.2 pravakṣye tasya ye doṣā jāyante vighnakārakāḥ || 10 ||
BRP235.011.1 bādhiryaṃ jaḍatā lopaḥ smṛter mūkatvam andhatā |
BRP235.011.2 jvaraś ca jāyate sadyas tadvad ajñānasambhavaḥ || 11 ||
BRP235.012.1 tasmāt sarvātmanā kāryā rakṣā yogavidā sadā |
BRP235.012.2 dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ || 12 ||
BRP235.013.1 āśrame vijane guhye niḥśabde nirbhaye nage |
BRP235.013.2 śūnyāgāre śucau ramye caikānte devatālaye || 13 ||
BRP235.014.1 rajanyāḥ paścime yāme pūrve ca susamāhitaḥ |
BRP235.014.2 pūrvāhṇe madhyame cāhni yuktāhāro jitendriyaḥ || 14 ||
BRP235.015.1 āsīnaḥ prāṅmukho ramya āsane sukhaniścale |
BRP235.015.2 nātinīce na cocchrite niḥspṛhaḥ satyavāk śuciḥ || 15 ||
BRP235.016.1 yuktanidro jitakrodhaḥ sarvabhūtahite rataḥ |
BRP235.016.2 sarvadvandvasaho dhīraḥ samakāyāṅghrimastakaḥ || 16 ||
BRP235.017.1 nābhau nidhāya hastau dvau śāntaḥ padmāsane sthitaḥ |
BRP235.017.2 saṃsthāpya dṛṣṭiṃ nāsāgre prāṇān āyamya vāgyataḥ || 17 ||
BRP235.018.1 samāhṛtyendriyagrāmaṃ manasā hṛdaye muniḥ |
BRP235.018.2 praṇavaṃ dīrgham udyamya saṃvṛtāsyaḥ suniścalaḥ || 18 ||
BRP235.019.1 rajasā tamaso vṛttiṃ sattvena rajasas tathā |
BRP235.019.2 sañchādya nirmale śānte sthitaḥ saṃvṛtalocanaḥ || 19 ||
BRP235.020.1 hṛtpadmakoṭare līnaṃ sarvavyāpi nirañjanam |
BRP235.020.2 yuñjīta satataṃ yogī muktidaṃ puruṣottamam || 20 ||
BRP235.021.1 karaṇendriyabhūtāni kṣetrajñe prathamaṃ nyaset |
BRP235.021.2 kṣetrajñaś ca pare yojyas tato yuñjati yogavit || 21 ||
758
BRP235.022.1 mano yasyāntam abhyeti paramātmani cañcalam |
BRP235.022.2 santyajya viṣayāṃs tasya yogasiddhiḥ prakāśitā || 22 ||
BRP235.023.1 yadā nirviṣayaṃ cittaṃ pare brahmaṇi līyate |
BRP235.023.2 samādhau yogayuktasya tadābhyeti paraṃ padam || 23 ||
BRP235.024.1 asaṃsaktaṃ yadā cittaṃ yoginaḥ sarvakarmasu |
BRP235.024.2 bhavaty ānandam āsādya tadā nirvāṇam ṛcchati || 24 ||
BRP235.025.1 śuddhaṃ dhāmatrayātītaṃ turyākhyaṃ puruṣottamam |
BRP235.025.2 prāpya yogabalād yogī mucyate nātra saṃśayaḥ || 25 ||
BRP235.026.1 niḥspṛhaḥ sarvakāmebhyaḥ sarvatra priyadarśanaḥ |
BRP235.026.2 sarvatrānityabuddhis tu yogī mucyeta nānyathā || 26 ||
BRP235.027.1 indriyāṇi na seveta vairāgyeṇa ca yogavit |
BRP235.027.2 sadā cābhyāsayogena mucyate nātra saṃśayaḥ || 27 ||
BRP235.028.1 na ca padmāsanād yogo na nāsāgranirīkṣaṇāt |
BRP235.028.2 manasaś cendriyāṇāṃ ca saṃyogo yoga ucyate || 28 ||
BRP235.029.1 evaṃ mayā muniśreṣṭhā yogaḥ prokto vimuktidaḥ |
BRP235.029.2 saṃsāramokṣahetuś ca kim anyac chrotum icchatha || 29 ||

lomaharṣaṇa uvāca:

BRP235.030.1 śrutvā te vacanaṃ tasya sādhu sādhv iti cābruvan |
BRP235.030.2 vyāsaṃ praśasya sampūjya punaḥ praṣṭuṃ samudyatāḥ || 30 ||