761
BRP236.045.1 etasya bhūtabhūtasya dṛṣṭaṃ sthāvarajaṅgamam |
BRP236.045.2 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā || 45 ||
BRP236.046.1 śaucaṃ caivātmanaḥ śuddhir indriyāṇāṃ ca nigrahaḥ |
BRP236.046.2 etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati || 46 ||
BRP236.047.1 samaḥ sarveṣu bhūteṣu labhyālabhyena vartayan |
BRP236.047.2 dhūtapāpmā tu tejasvī laghvāhāro jitendriyaḥ || 47 ||
BRP236.048.1 kāmakrodhau vaśe kṛtvā niṣeved brahmaṇaḥ padam |
BRP236.048.2 manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ || 48 ||
BRP236.049.1 pūrvarātre parārdhe ca dhārayen mana ātmanaḥ |
BRP236.049.2 jantoḥ pañcendriyasyāsya yady ekaṃ klinnam indriyam || 49 ||
BRP236.050.1 tato 'sya sravati prajñā gireḥ pādād ivodakam |
BRP236.050.2 manasaḥ pūrvam ādadyāt kūrmāṇām iva matsyahā || 50 ||
BRP236.051.1 tataḥ śrotraṃ tataś cakṣur jihvā ghrāṇaṃ ca yogavit |
BRP236.051.2 tata etāni saṃyamya manasi sthāpayed yadi || 51 ||
BRP236.052.1 tathaivāpohya saṅkalpān mano hy ātmani dhārayet |
BRP236.052.2 pañcendriyāṇi manasi hṛdi saṃsthāpayed yadi || 52 ||
BRP236.053.1 yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani |
BRP236.053.2 prasīdanti ca saṃsthāyāṃ tadā brahma prakāśate || 53 ||
BRP236.054.1 vidhūma iva dīptārcir āditya iva dīptimān |
BRP236.054.2 vaidyuto 'gnir ivākāśe paśyanty ātmānam ātmani || 54 ||
BRP236.055.1 sarvaṃ tatra tu sarvatra vyāpakatvāc ca dṛśyate |
BRP236.055.2 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ || 55 ||
BRP236.056.1 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ |
BRP236.056.2 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ || 56 ||
BRP236.057.1 āsīno hi rahasy eko gacched akṣarasāmyatām |
BRP236.057.2 pramoho bhrama āvarto ghrāṇaṃ śravaṇadarśane || 57 ||
BRP236.058.1 adbhutāni rasaḥ sparśaḥ śītoṣṇamārutākṛtiḥ |
BRP236.058.2 pratibhān upasargāś ca pratisaṅgṛhya yogataḥ || 58 ||
BRP236.059.1 tāṃs tattvavid anādṛtya sāmyenaiva nivartayet |
BRP236.059.2 kuryāt paricayaṃ yoge trailokye niyato muniḥ || 59 ||
BRP236.060.1 giriśṛṅge tathā caitye vṛkṣamūleṣu yojayet |
BRP236.060.2 sanniyamyendriyagrāmaṃ koṣṭhe bhāṇḍamanā iva || 60 ||
BRP236.061.1 ekāgraṃ cintayen nityaṃ yogān nodvijate manaḥ |
BRP236.061.2 yenopāyena śakyeta niyantuṃ cañcalaṃ manaḥ || 61 ||
BRP236.062.1 tatra yukto niṣeveta na caiva vicalet tataḥ |
BRP236.062.2 śūnyāgārāṇi caikāgro nivāsārtham upakramet || 62 ||
BRP236.063.1 nātivrajet paraṃ vācā karmaṇā manasāpi vā |
BRP236.063.2 upekṣako yatāhāro labdhālabdhasamo bhavet || 63 ||
BRP236.064.1 yaś cainam abhinandeta yaś cainam abhivādayet |
BRP236.064.2 samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham || 64 ||