Chapter 239: On the difference between Sāṅkhya and Yoga; on the practice of Yoga

SS 389-390

munaya ūcuḥ:

BRP239.001.1 sāṅkhyaṃ yogasya no vipra viśeṣaṃ vaktum arhasi |
BRP239.001.2 tava dharmajña sarvaṃ hi viditaṃ munisattama || 1 ||

vyāsa uvāca:

BRP239.002.1 sāṅkhyāḥ sāṅkhyaṃ praśaṃsanti yogān yogaviduttamāḥ |
BRP239.002.2 vadanti kāraṇaiḥ śreṣṭhaiḥ svapakṣodbhavanāya vai || 2 ||
BRP239.003.1 anīśvaraḥ kathaṃ mucyed ity evaṃ munisattamāḥ |
BRP239.003.2 vadanti kāraṇaiḥ śreṣṭhaṃ yogaṃ samyaṅ manīṣiṇaḥ || 3 ||
771
BRP239.004.1 vadanti kāraṇaṃ vedaṃ sāṅkhyaṃ samyag dvijātayaḥ |
BRP239.004.2 vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ || 4 ||
BRP239.005.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā |
BRP239.005.2 etad āhur mahāprājñāḥ sāṅkhyaṃ vai mokṣadarśanam || 5 ||
BRP239.006.1 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam |
BRP239.006.2 śiṣṭānāṃ hi mataṃ grāhyaṃ bhavadbhiḥ śiṣṭasammataiḥ || 6 ||
BRP239.007.1 pratyakṣaṃ hetavo yogāḥ sāṅkhyāḥ śāstraviniścayāḥ |
BRP239.007.2 ubhe caite mate tattve samavete dvijottamāḥ || 7 ||
BRP239.008.1 ubhe caite mate jñāte munīndrāḥ śiṣṭasammate |
BRP239.008.2 anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim || 8 ||
BRP239.009.1 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānaghāḥ |
BRP239.009.2 vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ tv asamaṃ tayoḥ || 9 ||

munaya ūcuḥ:

BRP239.010.1 yadi tulyaṃ vrataṃ śaucaṃ dayā cātra mahāmune |
BRP239.010.2 tulyaṃ taddarśanaṃ kasmāt tan no brūhi dvijottama || 10 ||

vyāsa uvāca:

BRP239.011.1 rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam |
BRP239.011.2 yogāsthiroditān doṣān pañcaitān prāpnuvanti tān || 11 ||
BRP239.012.1 yathā vānimiṣāḥ sthūlaṃ jālaṃ chittvā punar jalam |
BRP239.012.2 prāpnuvanti tathā yogāt tat padaṃ vītakalmaṣāḥ || 12 ||
BRP239.013.1 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ |
BRP239.013.2 prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ || 13 ||
BRP239.014.1 lobhajāni tathā viprā bandhanāni balānvitaḥ |
BRP239.014.2 chittvā yogāt paraṃ mārgaṃ gacchanti vimalaṃ śubham || 14 ||
BRP239.015.1 acalās tv āvilā viprā vāgurāsu tathāpare |
BRP239.015.2 vinaśyanti na sandehas tadvad yogabalād ṛte || 15 ||
BRP239.016.1 balahīnāś ca viprendrā yathā jālaṃ gatā dvijāḥ |
BRP239.016.2 bandhaṃ na gacchanty anaghā yogās te tu sudurlabhāḥ || 16 ||
BRP239.017.1 yathā ca śakunāḥ sūkṣmaṃ prāpya jālam arindamāḥ |
BRP239.017.2 tatrāśaktā vipadyante mucyante tu balānvitāḥ || 17 ||
BRP239.018.1 karmajair bandhanair baddhās tadvad yogaparā dvijāḥ |
BRP239.018.2 abalā na vimucyante mucyante ca balānvitāḥ || 18 ||
BRP239.019.1 alpakaś ca yathā viprā vahniḥ śāmyati durbalaḥ |
BRP239.019.2 ākrānta indhanaiḥ sthūlais tadvad yogabalaḥ smṛtaḥ || 19 ||
BRP239.020.1 sa eva ca tadā viprā vahnir jātabalaḥ punaḥ |
BRP239.020.2 samīraṇagataḥ kṛtsnāṃ dahet kṣipraṃ mahīm imām || 20 ||
BRP239.021.1 tattvajñānabalo yogī dīptatejā mahābalaḥ |
BRP239.021.2 antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat || 21 ||
BRP239.022.1 durbalaś ca yathā viprāḥ srotasā hriyate naraḥ |
BRP239.022.2 balahīnas tathā yogī viṣayair hriyate ca saḥ || 22 ||
772
BRP239.023.1 tad eva tu yathā sroto viṣkambhayati vāraṇaḥ |
BRP239.023.2 tadvad yogabalaṃ labdhvā na bhaved viṣayair hṛtaḥ || 23 ||
BRP239.024.1 viśanti vā vaśād vātha yogād yogabalānvitāḥ |
BRP239.024.2 prajāpatīn manūn sarvān mahābhūtāni ceśvarāḥ || 24 ||
BRP239.025.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ |
BRP239.025.2 viśante tad dvijāḥ sarve yogasyāmitatejasaḥ || 25 ||
BRP239.026.1 ātmanāṃ ca sahasrāṇi bahūni dvijasattamāḥ |
BRP239.026.2 yogaṃ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret || 26 ||
BRP239.027.1 prāpnuyād viṣayān kaścit punaś cograṃ tapaś caret |
BRP239.027.2 saṅkṣipyec ca punar viprāḥ sūryas tejoguṇān iva || 27 ||
BRP239.028.1 balasthasya hi yogasya balārthaṃ munisattamāḥ |
BRP239.028.2 vimokṣaprabhavaṃ viṣṇum upapannam asaṃśayam || 28 ||
BRP239.029.1 balāni yogaproktāni mayaitāni dvijottamāḥ |
BRP239.029.2 nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punar dvijāḥ || 29 ||
BRP239.030.1 ātmanaś ca samādhāne dhāraṇāṃ prati vā dvijāḥ |
BRP239.030.2 nidarśanāni sūkṣmāṇi śṛṇudhvaṃ munisattamāḥ || 30 ||
BRP239.031.1 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ |
BRP239.031.2 yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam || 31 ||
BRP239.032.1 snehapātre yathā pūrṇe mana ādhāya niścalam |
BRP239.032.2 puruṣo yukta ārohet sopānaṃ yuktamānasaḥ || 32 ||
BRP239.033.1 muktas tathāyam ātmānaṃ yogaṃ tadvat suniścalam |
BRP239.033.2 karoty amalam ātmānaṃ bhāskaropamadarśane || 33 ||
BRP239.034.1 yathā ca nāvaṃ viprendrāḥ karṇadhāraḥ samāhitaḥ |
BRP239.034.2 mahārṇavagatāṃ śīghraṃ nayed viprāṃs tu pattanam || 34 ||
BRP239.035.1 tadvad ātmasamādhānaṃ yukto yogena yogavit |
BRP239.035.2 durgamaṃ sthānam āpnoti hitvā deham imaṃ dvijāḥ || 35 ||
BRP239.036.1 sārathiś ca yathā yuktaḥ sadaśvān susamāhitaḥ |
BRP239.036.2 deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabham || 36 ||
BRP239.037.1 tathaiva ca dvijā yogī dhāraṇāsu samāhitaḥ |
BRP239.037.2 prāpnoty āśu paraṃ sthānaṃ lakṣyamukta ivāśugaḥ || 37 ||
BRP239.038.1 āviśyātmani cātmānaṃ yo 'vatiṣṭhati so 'calaḥ |
BRP239.038.2 pāśaṃ hatveva mīnānāṃ padam āpnoti so 'jaram || 38 ||
BRP239.039.1 nābhyāṃ śīrṣe ca kukṣau ca hṛdi vakṣasi pārśvayoḥ |
BRP239.039.2 darśane śravaṇe vāpi ghrāṇe cāmitavikramaḥ || 39 ||
BRP239.040.1 sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ |
BRP239.040.2 ātmanā sūkṣmam ātmānaṃ yuṅkte samyag dvijottamāḥ || 40 ||
BRP239.041.1 suśīghram acalaprakhyaṃ karma dagdhvā śubhāśubham |
BRP239.041.2 uttamaṃ yogam āsthāya yadīcchati vimucyate || 41 ||

munaya ūcuḥ:

BRP239.042.1 āhārān kīdṛśān kṛtvā kāni jitvā ca sattama |
BRP239.042.2 yogī balam avāpnoti tad bhavān vaktum arhati || 42 ||
773

vyāsa uvāca:

BRP239.043.1 kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bho dvijāḥ |
BRP239.043.2 snehānāṃ varjane yukto yogī balam avāpnuyāt || 43 ||
BRP239.044.1 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālaṃ dvijottamāḥ |
BRP239.044.2 ekāhārī viśuddhātmā yogī balam avāpnuyāt || 44 ||
BRP239.045.1 pakṣān māsān ṛtūṃś citrān sañcaraṃś ca guhās tathā |
BRP239.045.2 apaḥ pītvā payomiśrā yogī balam avāpnuyāt || 45 ||
BRP239.046.1 akhaṇḍam api vā māsaṃ satataṃ munisattamāḥ |
BRP239.046.2 upoṣya samyak śuddhātmā yogī balam avāpnuyāt || 46 ||
BRP239.047.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇaṃ varṣam eva ca |
BRP239.047.2 bhayaṃ śokaṃ tathā svāpaṃ pauruṣān viṣayāṃs tathā || 47 ||
BRP239.048.1 aratiṃ durjayāṃ caiva ghorāṃ dṛṣṭvā ca bho dvijāḥ |
BRP239.048.2 sparśaṃ nidrāṃ tathā tandrāṃ durjayāṃ munisattamāḥ || 48 ||
BRP239.049.1 dīpayanti mahātmānaṃ sūkṣmam ātmānam ātmanā |
BRP239.049.2 vītarāgā mahāprājñā dhyānādhyayanasampadā || 49 ||
BRP239.050.1 durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām |
BRP239.050.2 yaḥ kaścid vrajati kṣipraṃ kṣemeṇa munipuṅgavāḥ || 50 ||
BRP239.051.1 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam |
BRP239.051.2 śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam || 51 ||
BRP239.052.1 abhaktam aṭavīprāyaṃ dāvadagdhamahīruham |
BRP239.052.2 panthānaṃ taskarākīrṇaṃ kṣemeṇābhipatet tathā || 52 ||
BRP239.053.1 yogamārgaṃ samāsādya yaḥ kaścid vrajate dvijaḥ |
BRP239.053.2 kṣemeṇoparamen mārgād bahudoṣo 'pi sammataḥ || 53 ||
BRP239.054.1 āstheyaṃ kṣuradhārāsu niśitāsu dvijottamāḥ |
BRP239.054.2 dhāraṇā sā tu yogasya durgeyam akṛtātmabhiḥ || 54 ||
BRP239.055.1 viṣamā dhāraṇā viprā yānti vai na śubhāṃ gatim |
BRP239.055.2 netṛhīnā yathā nāvaḥ puruṣāṇāṃ tu vai dvijāḥ || 55 ||
BRP239.056.1 yas tu tiṣṭhati yogādhau dhāraṇāsu yathāvidhi |
BRP239.056.2 maraṇaṃ janmaduḥkhitvaṃ sukhitvaṃ sa viśiṣyate || 56 ||
BRP239.057.1 nānāśāstreṣu niyataṃ nānāmuniniṣevitam |
BRP239.057.2 paraṃ yogasya panthānaṃ niścitaṃ taṃ dvijātiṣu || 57 ||
BRP239.058.1 paraṃ hi tad brahmamayaṃ munīndrā |
BRP239.058.2 brahmāṇam īśaṃ varadaṃ ca viṣṇum |
BRP239.058.3 bhavaṃ ca dharmaṃ ca mahānubhāvaṃ |
BRP239.058.4 yad brahmaputrān sumahānubhāvān || 58 ||
BRP239.059.1 tamaś ca kaṣṭaṃ sumahad rajaś ca |
BRP239.059.2 sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca |
BRP239.059.3 siddhiṃ ca devīṃ varuṇasya patnīṃ |
BRP239.059.4 tejaś ca kṛtsnaṃ sumahac ca dhairyam || 59 ||
BRP239.060.1 tārādhipaṃ khe vimalaṃ sutāraṃ |
BRP239.060.2 viśvāṃś ca devān uragān pitṝṃś ca |
774
BRP239.060.3 śailāṃś ca kṛtsnān udadhīṃś ca vācalān |
BRP239.060.4 nadīś ca sarvāḥ sanagāṃś ca nāgān || 60 ||
BRP239.061.1 sādhyāṃs tathā yakṣagaṇān diśaś ca |
BRP239.061.2 gandharvasiddhān puruṣān striyaś ca |
BRP239.061.3 parasparaṃ prāpya mahān mahātmā |
BRP239.061.4 viśeta yogī nacirād vimuktaḥ || 61 ||
BRP239.062.1 kathā ca yā vipravarāḥ prasaktā |
BRP239.062.2 daive mahāvīryamatau śubheyam |
BRP239.062.3 yogān sa sarvān anubhūya martyā |
BRP239.062.4 nārāyaṇaṃ taṃ drutam āpnuvanti || 62 ||