Chapter 240: On Sāṅkhya and Yoga

SS 390-392

munaya ūcuḥ:

BRP240.001.1 samyak kriyeyaṃ viprendra varṇitā śiṣṭasammatā |
BRP240.001.2 yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā || 1 ||
BRP240.002.1 sāṅkhye tv idānīṃ dharmasya vidhiṃ prabrūhi tattvataḥ |
BRP240.002.2 triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te || 2 ||

vyāsa uvāca:

BRP240.003.1 śṛṇudhvaṃ munayaḥ sarvam ākhyānaṃ viditātmanām |
BRP240.003.2 vihitaṃ yatibhir vṛddhaiḥ kapilādibhir īśvaraiḥ || 3 ||
BRP240.004.1 yasmin suvibhramāḥ kecid dṛśyante munisattamāḥ |
BRP240.004.2 guṇāś ca yasmin bahavo doṣahāniś ca kevalā || 4 ||
BRP240.005.1 jñānena parisaṅkhyāya sadoṣān viṣayān dvijāḥ |
BRP240.005.2 mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā || 5 ||
BRP240.006.1 viṣayān auragāñ jñātvā gandharvaviṣayāṃs tathā |
BRP240.006.2 pitṝṇāṃ viṣayāñ jñātvā tiryaktvaṃ caratāṃ dvijāḥ || 6 ||
BRP240.007.1 suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā |
BRP240.007.2 maharṣiviṣayāṃś caiva rājarṣiviṣayāṃs tathā || 7 ||
BRP240.008.1 āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca |
BRP240.008.2 devarṣiviṣayāñ jñātvā yogānām api vai parān || 8 ||
BRP240.009.1 viṣayāṃś ca pramāṇasya brahmaṇo viṣayāṃs tathā |
BRP240.009.2 āyuṣaś ca paraṃ kālaṃ lokair vijñāya tattvataḥ || 9 ||
BRP240.010.1 sukhasya ca paraṃ kālaṃ vijñāya munisattamāḥ |
BRP240.010.2 prāptakāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām || 10 ||
BRP240.011.1 tiryaktve patatāṃ viprās tathaiva narakeṣu yat |
BRP240.011.2 svargasya ca guṇāñ jñātvā doṣān sarvāṃś ca bho dvijāḥ || 11 ||
BRP240.012.1 vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ |
BRP240.012.2 jñānayoge ca ye doṣā jñānayoge ca ye guṇāḥ || 12 ||
775
BRP240.013.1 sāṅkhyajñāne ca ye doṣāṃs tathaiva ca guṇā dvijāḥ |
BRP240.013.2 sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā || 13 ||
BRP240.014.1 tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā |
BRP240.014.2 ṣaḍguṇaṃ ca nabho jñātvā tamaś ca triguṇaṃ mahat || 14 ||
BRP240.015.1 dviguṇaṃ ca rajo jñātvā sattvaṃ caikaguṇaṃ punaḥ |
BRP240.015.2 mārgaṃ vijñāya tattvena pralayaprekṣaṇena tu || 15 ||
BRP240.016.1 jñānavijñānasampannāḥ kāraṇair bhāvitātmabhiḥ |
BRP240.016.2 prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iva nabhaḥ param || 16 ||
BRP240.017.1 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca |
BRP240.017.2 śabdagrāhyaṃ tathā śrotraṃ jihvāṃ rasaguṇena ca || 17 ||
BRP240.018.1 tvacaṃ sparśaṃ tathā śakyaṃ vāyuṃ caiva tadāśritam |
BRP240.018.2 mohaṃ tamasi saṃyuktaṃ lobhaṃ moheṣu saṃśritam || 18 ||
BRP240.019.1 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam |
BRP240.019.2 apsu devīṃ samāyuktām āpas tejasi saṃśritāḥ || 19 ||
BRP240.020.1 tejo vāyau tu saṃyuktaṃ vāyuṃ nabhasi cāśritam |
BRP240.020.2 nabho mahati saṃyuktaṃ tamo mahasi saṃsthitam || 20 ||
BRP240.021.1 rajaḥ sattvaṃ tathā saktaṃ sattvaṃ saktaṃ tathātmani |
BRP240.021.2 saktam ātmānam īśe ca deve nārāyaṇe tathā || 21 ||
BRP240.022.1 devaṃ mokṣe ca saṃyuktaṃ tato mokṣaṃ ca na kvacit |
BRP240.022.2 jñātvā sattvaguṇaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ || 22 ||
BRP240.023.1 svabhāvaṃ bhāvanāṃ caiva jñātvā dehasamāśritām |
BRP240.023.2 madhyastham iva cātmānaṃ pāpaṃ yasmin na vidyate || 23 ||
BRP240.024.1 dvitīyaṃ karma vai jñātvā viprendrā viṣayaiṣiṇām |
BRP240.024.2 indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān || 24 ||
BRP240.025.1 durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam |
BRP240.025.2 prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ || 25 ||
BRP240.026.1 ādyaṃ caivānilaṃ jñātvā prabhavaṃ cānilaṃ punaḥ |
BRP240.026.2 saptadhā tāṃs tathā śeṣān saptadhā vidhivat punaḥ || 26 ||
BRP240.027.1 prajāpatīn ṛṣīṃś caiva sargāṃś ca subahūn varān |
BRP240.027.2 saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca parantapān || 27 ||
BRP240.028.1 surarṣīn marutaś cānyān brahmarṣīn sūryasannibhān |
BRP240.028.2 aiśvaryāc cyāvitān dṛṣṭvā kālena mahatā dvijāḥ || 28 ||
BRP240.029.1 mahatāṃ bhūtasaṅghānāṃ śrutvā nāśaṃ ca bho dvijāḥ |
BRP240.029.2 gatiṃ vācāṃ śubhāṃ jñātvā arcārhāḥ pāpakarmaṇām || 29 ||
BRP240.030.1 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye |
BRP240.030.2 yoniṣu ca vicitrāsu sañcārān aśubhāṃs tathā || 30 ||
BRP240.031.1 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane |
BRP240.031.2 śleṣmamūtrapurīṣe ca tīvragandhasamanvite || 31 ||
BRP240.032.1 śukraśoṇitasaṅghāte majjāsnāyuparigrahe |
BRP240.032.2 śirāśatasamākīrṇe navadvāre pure 'tha vai || 32 ||
776
BRP240.033.1 vijñāya hitam ātmānaṃ yogāṃś ca vividhān dvijāḥ |
BRP240.033.2 tāmasānāṃ ca jantūnāṃ ramaṇīyānṛtātmanām || 33 ||
BRP240.034.1 sāttvikānāṃ ca jantūnāṃ kutsitaṃ munisattamāḥ |
BRP240.034.2 garhitaṃ mahatām arthe sāṅkhyānāṃ viditātmanām || 34 ||
BRP240.035.1 upaplavāṃs tathā ghorāñ śaśinas tejasas tathā |
BRP240.035.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam || 35 ||
BRP240.036.1 dvandvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ dvijāḥ |
BRP240.036.2 anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham || 36 ||
BRP240.037.1 bālye mohaṃ ca vijñāya pakṣadehasya cāśubham |
BRP240.037.2 rāgaṃ mohaṃ ca samprāptaṃ kvacit sattvaṃ samāśritam || 37 ||
BRP240.038.1 sahasreṣu naraḥ kaścin mokṣabuddhiṃ samāśritaḥ |
BRP240.038.2 durlabhatvaṃ ca mokṣasya vijñānaṃ śrutipūrvakam || 38 ||
BRP240.039.1 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ |
BRP240.039.2 viṣayāṇāṃ ca daurātmyaṃ vijñāya ca punar dvijāḥ || 39 ||
BRP240.040.1 gatāsūnāṃ ca sattvānāṃ dehān bhittvā tathā śubhān |
BRP240.040.2 vāsaṃ kuleṣu jantūnāṃ maraṇāya dhṛtātmanām || 40 ||
BRP240.041.1 sāttvikānāṃ ca jantūnāṃ duḥkhaṃ vijñāya bho dvijāḥ |
BRP240.041.2 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām || 41 ||
BRP240.042.1 surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām |
BRP240.042.2 gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām || 42 ||
BRP240.043.1 jananīṣu ca vartante yena samyag dvijottamāḥ |
BRP240.043.2 sadevakeṣu lokeṣu yena vartanti mānavāḥ || 43 ||
BRP240.044.1 tena jñānena vijñāya gatiṃ cāśubhakarmaṇām |
BRP240.044.2 tiryagyonigatānāṃ ca vijñāya ca gatīḥ pṛthak || 44 ||
BRP240.045.1 vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā |
BRP240.045.2 kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ ca kṣayaṃ tathā || 45 ||
BRP240.046.1 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṅkṣayam |
BRP240.046.2 kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā || 46 ||
BRP240.047.1 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ |
BRP240.047.2 kṣayaṃ dhanānāṃ dṛṣṭvā ca punar vṛddhiṃ tathaiva ca || 47 ||
BRP240.048.1 saṃyogānāṃ tathā dṛṣṭvā yugānāṃ ca viśeṣataḥ |
BRP240.048.2 dehavaiklavyatāṃ caiva samyag vijñāya tattvataḥ || 48 ||
BRP240.049.1 ātmadoṣāṃś ca vijñāya sarvān ātmani saṃsthitān |
BRP240.049.2 svadehād utthitān gandhāṃs tathā vijñāya cāśubhān || 49 ||

munaya ūcuḥ:

BRP240.050.1 kān utpātabhavān doṣān paśyasi brahmavittama |
BRP240.050.2 etaṃ naḥ saṃśayaṃ kṛtsnaṃ vaktum arhasy aśeṣataḥ || 50 ||

vyāsa uvāca:

BRP240.051.1 pañca doṣān dvijā dehe pravadanti manīṣiṇaḥ |
BRP240.051.2 mārgajñāḥ kāpilāḥ sāṅkhyāḥ śṛṇudhvaṃ munisattamāḥ || 51 ||
777
BRP240.052.1 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate |
BRP240.052.2 ete doṣāḥ śarīreṣu dṛśyante sarvadehinām || 52 ||
BRP240.053.1 chindanti kṣamayā krodhaṃ kāmaṃ saṅkalpavarjanāt |
BRP240.053.2 sattvasaṃsevanān nidrām apramādād bhayaṃ tathā || 53 ||
BRP240.054.1 chindanti pañcamaṃ śvāsam alpāhāratayā dvijāḥ |
BRP240.054.2 guṇān guṇaśatair jñātvā doṣān doṣaśatair api || 54 ||
BRP240.055.1 hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ |
BRP240.055.2 apāṃ phenopamaṃ lokaṃ viṣṇor māyāśataiḥ kṛtam || 55 ||
BRP240.056.1 citrabhittipratīkāśaṃ nalasāram anarthakam |
BRP240.056.2 tamaḥsambhramitaṃ dṛṣṭvā varṣabudbudasannibham || 56 ||
BRP240.057.1 nāśaprāyaṃ sukhādhānaṃ nāśottaramahābhayam |
BRP240.057.2 rajas tamasi sammagnaṃ paṅke dvipam ivāvaśam || 57 ||
BRP240.058.1 sāṅkhyā viprā mahāprājñās tyaktvā snehaṃ prajākṛtam |
BRP240.058.2 jñānajñeyena sāṅkhyena vyāpinā mahatā dvijāḥ || 58 ||
BRP240.059.1 rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān |
BRP240.059.2 puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān || 59 ||
BRP240.060.1 chittvātmajñānaśastreṇa tapodaṇḍena sattamāḥ |
BRP240.060.2 tato duḥkhādikaṃ ghoraṃ cintāśokamahāhradam || 60 ||
BRP240.061.1 vyādhimṛtyumahāghoraṃ mahābhayamahoragam |
BRP240.061.2 tamaḥkūrmaṃ rajomīnaṃ prajñayā santaranty uta || 61 ||
BRP240.062.1 snehapaṅkaṃ jarādurgaṃ sparśadvīpaṃ dvijottamāḥ |
BRP240.062.2 karmāgādhaṃ satyatīraṃ sthitaṃ vratamanīṣiṇaḥ || 62 ||
BRP240.063.1 harṣasaṅghamahāvegaṃ nānārasasamākulam |
BRP240.063.2 nānāprītimahāratnaṃ duḥkhajvarasamīritam || 63 ||
BRP240.064.1 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahārujam |
BRP240.064.2 asthisaṅghātasaṅghaṭṭaṃ śleṣmayogaṃ dvijottamāḥ || 64 ||
BRP240.065.1 dānamuktākaraṃ ghoraṃ śoṇitodgāravidrumam |
BRP240.065.2 hasitotkruṣṭanirghoṣaṃ nānājñānasuduṣkaram || 65 ||
BRP240.066.1 rodanāśrumalakṣāraṃ saṅgayogaparāyaṇam |
BRP240.066.2 pralabdhvā janmaloko yaṃ putrabāndhavapattanam || 66 ||
BRP240.067.1 ahiṃsāsatyamaryādaṃ prāṇayogamayormilam |
BRP240.067.2 vṛndānugāminaṃ kṣīraṃ sarvabhūtapayodadhim || 67 ||
BRP240.068.1 mokṣadurlabhaviṣayaṃ vāḍavāsukhasāgaram |
BRP240.068.2 taranti yatayaḥ siddhā jñānayogena cānaghāḥ || 68 ||
BRP240.069.1 tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ |
BRP240.069.2 tatas tān sukṛtīñ jñātvā sūryo vahati raśmibhiḥ || 69 ||
BRP240.070.1 padmatantuvad āviśya pravahan viṣayān dvijāḥ |
BRP240.070.2 tatra tān pravaho vāyuḥ pratigṛhṇāti cānaghāḥ || 70 ||
778
BRP240.071.1 vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān |
BRP240.071.2 sūkṣmaḥ śītaḥ sugandhaś ca sukhasparśaś ca bho dvijāḥ || 71 ||
BRP240.072.1 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān |
BRP240.072.2 sa tān vahati viprendrā nabhasaḥ paramāṃ gatim || 72 ||
BRP240.073.1 nabho vahati lokeśān rajasaḥ paramāṃ gatim |
BRP240.073.2 rajo vahati viprendrāḥ sattvasya paramāṃ gatim || 73 ||
BRP240.074.1 sattvaṃ vahati śuddhātmā paraṃ nārāyaṇaṃ prabhum |
BRP240.074.2 prabhur vahati śuddhātmā paramātmānam ātmanā || 74 ||
BRP240.075.1 paramātmānam āsādya tadbhūtā yatayo 'malāḥ |
BRP240.075.2 amṛtatvāya kalpante na nivartanti ca dvijāḥ || 75 ||
BRP240.076.1 paramā sā gatir viprā nirdvandvānāṃ mahātmanām |
BRP240.076.2 satyārjavaratānāṃ vai sarvabhūtadayāvatām || 76 ||

munaya ūcuḥ:

BRP240.077.1 sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ |
BRP240.077.2 ājanmamaraṇaṃ vā te ramante tatra vā na vā || 77 ||
BRP240.078.1 yad atra tathyaṃ tattvaṃ no yathāvad vaktum arhasi |
BRP240.078.2 tvadṛte mānavaṃ nānyaṃ praṣṭum arhāma sattama || 78 ||
BRP240.079.1 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn |
BRP240.079.2 yadi tatraiva vijñāne vartante yatayaḥ pare || 79 ||
BRP240.080.1 pravṛttilakṣaṇaṃ dharmaṃ paśyāma paramaṃ dvija |
BRP240.080.2 magnasya hi pare jñāne kintu duḥkhāntaraṃ bhavet || 80 ||

vyāsa uvāca:

BRP240.081.1 yathānyāyaṃ muniśreṣṭhāḥ praśnaḥ pṛṣṭaś ca saṅkaṭaḥ |
BRP240.081.2 budhānām api sammohaḥ praśne 'smin munisattamāḥ || 81 ||
BRP240.082.1 atrāpi tattvaṃ paramaṃ śṛṇudhvaṃ vacanaṃ mama |
BRP240.082.2 buddhiś ca paramā yatra kapilānāṃ mahātmanām || 82 ||
BRP240.083.1 indriyāṇy api budhyante svadehaṃ dehināṃ dvijāḥ |
BRP240.083.2 karaṇāny ātmanas tāni sūkṣmaṃ paśyanti tais tu saḥ || 83 ||
BRP240.084.1 ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu |
BRP240.084.2 vinaśyanti na sandeho velā iva mahārṇave || 84 ||
BRP240.085.1 indriyaiḥ saha suptasya dehino dvijasattamāḥ |
BRP240.085.2 sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ || 85 ||
BRP240.086.1 sa paśyati yathānyāyaṃ smṛtvā spṛśati cānaghāḥ |
BRP240.086.2 budhyamāno yathāpūrvam akhileneha bho dvijāḥ || 86 ||
BRP240.087.1 indriyāṇi ha sarvāṇi sve sve sthāne yathāvidhi |
BRP240.087.2 anīśatvāt pralīyante sarpā viṣahatā iva || 87 ||
BRP240.088.1 indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ |
BRP240.088.2 ākramya gatayaḥ sūkṣmā varaty ātmā na saṃśayaḥ || 88 ||
BRP240.089.1 sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ |
BRP240.089.2 guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca sattamāḥ || 89 ||
779
BRP240.090.1 guṇāṃś ca manasaś cāpi nabhasaś ca guṇāṃs tathā |
BRP240.090.2 guṇān vāyoś ca sarvajñāḥ snehajāṃś ca guṇān punaḥ || 90 ||
BRP240.091.1 apāṃ guṇās tathā viprāḥ pārthivāṃś ca guṇān api |
BRP240.091.2 sarvān eva guṇair vyāpya kṣetrajñeṣu dvijottamāḥ || 91 ||
BRP240.092.1 ātmā carati kṣetrajñaḥ karmaṇā ca śubhāśubhe |
BRP240.092.2 śiṣyā iva mahātmānam indriyāṇi ca taṃ dvijāḥ || 92 ||
BRP240.093.1 prakṛtiṃ cāpy atikramya śuddhaṃ sūkṣmaṃ parāt param |
BRP240.093.2 nārāyaṇaṃ mahātmānaṃ nirvikāraṃ parāt param || 93 ||
BRP240.094.1 vimuktaṃ sarvapāpebhyaḥ praviṣṭaṃ ca hy anāmayam |
BRP240.094.2 paramātmānam aguṇaṃ nirvṛtaṃ taṃ ca sattamāḥ || 94 ||
BRP240.095.1 śreṣṭhaṃ tatra mano viprā indriyāṇi ca bho dvijāḥ |
BRP240.095.2 āgacchanti yathākālaṃ guroḥ sandeśakāriṇaḥ || 95 ||
BRP240.096.1 śakyaṃ vālpena kālena śāntiṃ prāptuṃ guṇāṃs tathā |
BRP240.096.2 evam uktena viprendrāḥ sāṅkhyayogena mokṣiṇīm || 96 ||
BRP240.097.1 sāṅkhyā viprā mahāprājñā gacchanti paramāṃ gatim |
BRP240.097.2 jñānenānena viprendrās tulyaṃ jñānaṃ na vidyate || 97 ||
BRP240.098.1 atra vaḥ saṃśayo mā bhūj jñānaṃ sāṅkhyaṃ paraṃ matam |
BRP240.098.2 akṣaraṃ dhruvam evoktaṃ pūrvaṃ brahma sanātanam || 98 ||
BRP240.099.1 anādimadhyanidhanaṃ nirdvandvaṃ kartṛ śāśvatam |
BRP240.099.2 kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ || 99 ||
BRP240.100.1 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ |
BRP240.100.2 evaṃ śaṃsanti śāstreṣu pravaktāro maharṣayaḥ || 100 ||
BRP240.101.1 sarve viprāś ca vedāś ca tathā sāmavido janāḥ |
BRP240.101.2 brahmaṇyaṃ paramaṃ devam anantaṃ paramācyutam || 101 ||
BRP240.102.1 prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ |
BRP240.102.2 samyag uktās tathā yogāḥ sāṅkhyāś cāmitadarśanāḥ || 102 ||
BRP240.103.1 amūrtis tasya viprendrāḥ sāṅkhyaṃ mūrtir iti śrutiḥ |
BRP240.103.2 abhijñānāni tasyāhur mahānti munisattamāḥ || 103 ||
BRP240.104.1 dvividhāni hi bhūtāni pṛthivyāṃ dvijasattamāḥ |
BRP240.104.2 agamyagamyasañjñāni gamyaṃ tatra viśiṣyate || 104 ||
BRP240.105.1 jñānaṃ mahad vai mahataś ca viprā |
BRP240.105.2 vedeṣu sāṅkhyeṣu tathaiva yoge |
BRP240.105.3 yac cāpi dṛṣṭaṃ vidhivat purāṇe |
BRP240.105.4 sāṅkhyāgataṃ tan nikhilaṃ munīndrāḥ || 105 ||
BRP240.106.1 yac cetihāseṣu mahatsu dṛṣṭaṃ |
BRP240.106.2 yathārthaśāstreṣu viśiṣṭadṛṣṭam |
BRP240.106.3 jñānaṃ ca loke yad ihāsti kiñcit |
BRP240.106.4 sāṅkhyāgataṃ tac ca mahāmunīndrāḥ || 106 ||
BRP240.107.1 samastadṛṣṭaṃ paramaṃ balaṃ ca |
BRP240.107.2 jñānaṃ ca mokṣaś ca yathāvad uktam |
780
BRP240.107.3 tapāṃsi sūkṣmāṇi ca yāni caiva |
BRP240.107.4 sāṅkhye yathāvad vihitāni viprāḥ || 107 ||
BRP240.108.1 viparyayaṃ tasya hitaṃ sadaiva |
BRP240.108.2 gacchanti sāṅkhyāḥ satataṃ sukhena |
BRP240.108.3 tāṃś cāpi sandhārya tataḥ kṛtārthāḥ |
BRP240.108.4 patanti viprāyataneṣu bhūyaḥ || 108 ||
BRP240.109.1 hitvā ca dehaṃ praviśanti mokṣaṃ |
BRP240.109.2 divaukasaś cāpi ca yogasāṅkhyāḥ |
BRP240.109.3 ato 'dhikaṃ te 'bhiratā mahārhe |
BRP240.109.4 sāṅkhye dvijā bho iha śiṣṭajuṣṭe || 109 ||
BRP240.110.1 teṣāṃ tu tiryaggamanaṃ hi dṛṣṭaṃ |
BRP240.110.2 nādho gatiḥ pāpakṛtāṃ nivāsaḥ |
BRP240.110.3 na vā pradhānā api te dvijātayo |
BRP240.110.4 ye jñānam etan munayo na saktāḥ || 110 ||
BRP240.111.1 sāṅkhyaṃ viśālaṃ paramaṃ purāṇaṃ |
BRP240.111.2 mahārṇavaṃ vimalam udārakāntam |
BRP240.111.3/ kṛtsnaṃ hi sāṅkhyā munayo mahātma BRP240.111.4 nārāyaṇe dhārayatāprameyam || 111 ||
BRP240.112.1 etan mayoktaṃ paramaṃ hi tattvaṃ |
BRP240.112.2 nārāyaṇād viśvam idaṃ purāṇam |
BRP240.112.3 sa sargakāle ca karoti sargaṃ |
BRP240.112.4 saṃhārakāle ca hareta bhūyaḥ || 112 ||