780
BRP240.107.3 tapāṃsi sūkṣmāṇi ca yāni caiva |
BRP240.107.4 sāṅkhye yathāvad vihitāni viprāḥ || 107 ||
BRP240.108.1 viparyayaṃ tasya hitaṃ sadaiva |
BRP240.108.2 gacchanti sāṅkhyāḥ satataṃ sukhena |
BRP240.108.3 tāṃś cāpi sandhārya tataḥ kṛtārthāḥ |
BRP240.108.4 patanti viprāyataneṣu bhūyaḥ || 108 ||
BRP240.109.1 hitvā ca dehaṃ praviśanti mokṣaṃ |
BRP240.109.2 divaukasaś cāpi ca yogasāṅkhyāḥ |
BRP240.109.3 ato 'dhikaṃ te 'bhiratā mahārhe |
BRP240.109.4 sāṅkhye dvijā bho iha śiṣṭajuṣṭe || 109 ||
BRP240.110.1 teṣāṃ tu tiryaggamanaṃ hi dṛṣṭaṃ |
BRP240.110.2 nādho gatiḥ pāpakṛtāṃ nivāsaḥ |
BRP240.110.3 na vā pradhānā api te dvijātayo |
BRP240.110.4 ye jñānam etan munayo na saktāḥ || 110 ||
BRP240.111.1 sāṅkhyaṃ viśālaṃ paramaṃ purāṇaṃ |
BRP240.111.2 mahārṇavaṃ vimalam udārakāntam |
BRP240.111.3/ kṛtsnaṃ hi sāṅkhyā munayo mahātma BRP240.111.4 nārāyaṇe dhārayatāprameyam || 111 ||
BRP240.112.1 etan mayoktaṃ paramaṃ hi tattvaṃ |
BRP240.112.2 nārāyaṇād viśvam idaṃ purāṇam |
BRP240.112.3 sa sargakāle ca karoti sargaṃ |
BRP240.112.4 saṃhārakāle ca hareta bhūyaḥ || 112 ||

Chapter 241: Dialogue between Karālajanaka and Vasiṣṭha

SS 393-394

munaya ūcuḥ:

BRP241.001.1 kiṃ tad akṣaram ity uktaṃ yasmān nāvartate punaḥ |
BRP241.001.2 kiṃsvit tat kṣaram ity uktaṃ yasmād āvartate punaḥ || 1 ||
BRP241.002.1 akṣarākṣarayor vyaktiṃ pṛcchāmas tvāṃ mahāmune |
BRP241.002.2 upalabdhuṃ muniśreṣṭha tattvena munipuṅgava || 2 ||
BRP241.003.1 tvaṃ hi jñānavidāṃ śreṣṭhaḥ procyase vedapāragaiḥ |
BRP241.003.2 ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ || 3 ||
BRP241.004.1 tad etac chrotum icchāmas tvattaḥ sarvaṃ mahāmate |
BRP241.004.2 na tṛptim adhigacchāmaḥ śṛṇvanto 'mṛtam uttamam || 4 ||

vyāsa uvāca:

BRP241.005.1 atra vo varṇayiṣyāmi itihāsaṃ purātanam |
BRP241.005.2 vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca || 5 ||
BRP241.006.1 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim |
BRP241.006.2 papraccha janako rājā jñānaṃ naiḥśreyasaṃ param || 6 ||
BRP241.007.1 paramātmani kuśalam adhyātmagatiniścayam |
BRP241.007.2 maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ || 7 ||